Inkscape/C2/Text-tool-features/Sanskrit

From Script | Spoken-Tutorial
Revision as of 21:47, 8 January 2018 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 नमस्कारः text tool features इति पाठार्थं स्वागतम् ।
00:06 अस्मिन् पाठे वयं :
00:09 मेन्युअल् कर्निङ्ग्(Manual kerning), स्पेल् चेकिङ्ग् (Spell checking)
00:12 सूपर् स्क्रिप्ट् (Super-script), सब् स्क्र्प्ट्(Sub-script) इत्येतेषां विषयं ज्ञास्यामः ।
00:15 पाठमिमं रेकोर्ड् कर्तुमहं , उबण्टु लिनक्स् 12.04 ओप्रेटिङ्ग् सिस्टम् , इङ्क्स्केप् वर्शन् 0.48.4 इतीमे उपयुनज्मि ।
00:24 टूल्स् इत्येतेषां सम्यक् उपयोगार्थं , मेक्सिमम् रेसोल्युशन् उपयुज्य पाठोऽयं रेकोर्ड् कृतोऽस्ति ।
00:33 इङ्क् स्केप् इतेदमुद्घाटयाम ।
00:35 पूर्वतन पाठे टेक्स्ट्-टूल् उपयुज्य टेक्स्ट् रचयितुं परिवर्तितुं च वयं ज्ञातवन्तः ।
00:40 अधुना टेक्स्ट् टूल् इत्यस्य वैशिष्ट्यान् जानाम । अतस्तन्नुदन्तु ।
00:45 मेन्युअल् कर्निङ्ग् इत्यनेन प्रारभामहे ।
00:48 होरिज़ोण्टल् कर्निङ्ग् (Horizontal kerning), वर्टिकल् शिफ्ट् (Vertical shift) तथा केरेक्टर् रोटेशन् (Character rotation), इतीमानि मेन्युअल् कर्न्स्(manual kerns) इति कथ्यन्ते।
00:54 spoken इति टङ्कयन्तु ।
00:58 S इत्यस्यानन्तरं कर्सर् स्थापयन्तु ।
01:01 Horizontal kerning, चितस्य वर्णस्यानन्तरम् अन्तरं कल्पयति ।
01:05 S तथा p वर्णयोः मध्ये अन्तरं न्यूनाधिकं कर्तुं, अप् एरो डौन् एरो च नुदन्तु ।
01:13 केवलं S तथा p वर्णयोः मध्ये अन्तरमधिकं जातम् ।
01:19 Horizontal kerning पेरामीटर् इतीदं त्रीणि इति स्थापयाम ।
01:24 अग्रिमं ऐकान् Vertical shift इतीदं चितस्य वर्णस्य अग्रिमं वर्णम् ऊर्ध्वम् अधः च करोति ।
01:30 अप् एरो डौन् एरो च नुदन्तु ।
01:34 कर्सर् इत्यस्य पुरःस्थितानि वर्णानि उपरि अधः च गतानि ।
01:39 इदं पेरामीटर् पञ्चदश इति स्थापयन्तु ।
01:42 पश्चात्, वर्णानि Character rotation इतीदमुपयुज्य परिभ्रामयाम ।
01:47 इदम् ऐकान् कर्सर् इत्यस्य दक्षिणपार्श्वस्थं वर्णं परिभ्रामयति ।
01:51 अतः, e वर्णस्य पृष्टतः कर्सर् स्थापयन्तु ।
01:55 Character rotation इत्यस्य अप् एरो डौन् एरो च नुत्वा e वर्णस्य परिभ्रमणमवलोकन्ताम् ।
02:02 एकाधिकेभ्यः वर्णेभ्यः कर्न् योजयितुम् ,आदौ वर्णानि चित्वा पश्चात् मूल्यं ददातु ।
02:09 p तथा o वर्णे चित्वा Horizontal kerning पेरामीटर् इत्यस्मै पञ्च इति मूल्यं ददामि ।
02:17 Vertical shift पेरामीटर् इत्यस्मै दश अपि च Character rotation पेरामीटर् इत्यस्मै विंशतिः इति मूल्ये ददामि ।
02:24 परिवर्तनानि पश्यन्तु ।
02:26 कर्न् इतीदं निष्कासितुं, टेक्स्ट् मेन्यू मध्ये ,
02:29 remove manual kern इतीदं नुदन्तु ।
02:32 मेन्युअल् कर्न् इतीमानि केवलं रेग्युलर् टेक्स्ट् इत्येतेभ्यः उपयोक्तुं साध्यानि सन्ति ।
02:35 फ्लोड् टेक्स्ट् इत्येतेभ्यः इमे विकल्पाः निष्क्रियाः वर्तन्ते ।
02:39 इदं परीक्षितुं , एकं टेक्स्ट् बोक्स् रचयन्तु ।
02:43 अधुना मेन्युअल् कर्न् विकल्पाः निष्क्रियाः अभवन् ।
02:47 इदमपाकर्तुं Ctrl तथा Z कीलके नुदन्तु ।
02:51 पश्चात् spell check वैशिष्ट्यं पश्याम ।
02:54 स्पेल् चेक् वैशिष्ट्यं विवरितुं , पूर्वरक्षितं लिब्रे ओफीस् रैटर् फैल् तः टेक्स्ट् इतीदं कोपि करोमि ।
03:01 सर्वाणि टेक्स्ट् चेतुं Ctrl अपि च A कीलके नुदन्तु । कोपि कर्तुं Ctrl तथा C कीलके नुदन्तु ।
03:08 इङ्क् स्केप् गच्छन्तु ।
03:10 केन्वास् उपरि नुत्वा टेक्स्ट् इतीदं पेस्ट् कर्तुं Ctrl तथा V नुदन्तु ।
03:15 text मेन्यु मध्ये check spelling विकल्पं नुदन्तु ।
03:19 एकं नूतनं डैलाग् बोक्स् उद्घट्यते ।
03:22 चितानि अचितानि टेक्ट् च परीक्ष्यन्ते ।
03:27 शङ्कितशब्दाः रक्तवर्णस्य मञ्जूषया आवृताः वर्तन्ते अपि च तद्वर्णस्य पृष्टतः कर्सर् वर्तते ।
03:33 http इति शब्दाय काश्चनसूचनाः दृश्यन्ते ।
03:37 स्पेल्लिङ्ग् समीचीनं वर्तते इत्यतः इमं शब्दं कोशे योजयाम ।
03:41 तदर्थं add to dictionary गण्डं नुदन्तु ।
03:45 अनेन स्पेल् चेकर् इमं शब्दं सर्वदा सुष्टु इति मन्यते ।
03:50 पश्चात्, tutorial इति शब्दः स्वीक्रियते ।
03:53 स्पेल्लिङ्ग् समीचीनं नास्तीत्यतः सूचनापेटिकायाः सुष्टुशब्दं स्वीकरवाम ।.
03:59 अधुना accept गण्डं नुदन्तु ।
04:02 ignore नुदामः चेत् सञ्चिकायाम् एवं लिखिताः सर्वे शब्दाः अलक्ष्यन्ते ।
04:08 ignore once नुदामः चेत् तच्छब्दः प्रथमवारं मात्रं अलक्ष्यते ।
04:14 स्पेल् चेकिङ्ग् विरमितव्यः चेत् stop इतीदं नुदन्तु ।
04:18 पुनः प्रारम्भं कर्तुं start गण्डं नुदन्तु ।
04:22 स्पेल् चेकिङ्ग् इतीदम् उपरि दक्षिणतः आरभ्य केन्वास् इत्यस्य अन्तपर्यन्तं प्रचलति ।
04:27 डैलाग् बोक्स् क्लोस् कृत्वा टेक्स्ट् इतीदम् पार्श्वे स्थापयाम ।
04:32 पश्चात् सुपर्-स्क्रिफ्ट् सब्-स्क्रिफ्ट् च लिखितुं जानाम ।
04:36 गणितसूत्रं टङ्कयन्तु - ((a+b)2 = a2+b2+2ab)
04:44 द्वे इतीदं त्रीषु प्रदेशेषु स्क्वेर् इति परिवर्तनीयम् ।
04:48 प्रथमं द्वे इतेदं चित्वा टूल् कण्ट्रोल् बार् मध्ये toggle super script ऐकान् नुदन्तु ।
04:56 अवशिष्टे द्वेऽपि द्वे एवमेव परिवर्तताम् ।
04:59 पस्चात् , सब्-स्क्रिप्ट् उपयुज्य रसायनिकसूत्रं लिखाम ।
05:04 H2SO4 इति टङ्कयन्तु ।
05:07 अत्र , 2 अपि च 4 इतीमे सब्स्क्रिप्ट् रूपेण लेखनीये ।
05:11 आदौ, द्वे इतीदं चित्वा टूल् कण्ट्रोल् बार् मध्ये toggle sub script ऐकान् नुदन्तु ।
05:17 एवमेव चत्वारि परिवर्तताम् ।
05:19 पाठसारं पश्याम ।
05:21 अस्मिन् पाठे वयं :
05:24 Manual kerning, Spell checking
05:26 Super-script, Sub-script इतीमानि ज्ञातवन्तः ।
05:29 भवद्भ्यः पाठनियोजनम् -
05:31 how are you इति टङ्कयित्वा फोण्ट्-सैज़् इतीदं 75 कुर्वन्तु
05:36 w इत्यस्यानन्तरं कर्सर् स्थापयन्तु । Horizontal kerning पेरामीटर् इतीदं -20 कुर्वन्तु ।
05:42 are इति शब्दं चित्वा vertical shift पेरामीटर् इतीदं 40 इति परिवर्तताम् ।
05:47 you शब्दं चित्वा character rotation पेरामीटर् इतीदं 30 इति परिवर्तताम् ।
05:52 अधोनिर्दिष्टसूत्राणि सब्स्क्रिफ्ट् सुपर्स्क्रिफ्ट् उपयुज्य लिखन्तु -
05:57 सिल्वर् सल्फेट् - AG2SO4
06:00 a square minus b square is equal to a minus b into a plus b
06:06 भवताम् पाठनियोजनम् एवं दृश्यात् ।
06:09 स्पोकन्-ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क्-मध्ये विद्यमानं विडियो पश्यन्तु । इदं अस्य प्रकल्पस्य सारांशं वदति ।
06:15 स्पोकन्-ट्युटोरियल् टीम्, इमान् पाठानुपयुज्य कार्यशालां चालयति । ये ओन्-लैन्-परीक्षायां उत्तीर्णाः भवन्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति ।
06:22 अधिकविवरणार्थम् अस्मै लिखन्तु ।
06:24 स्पोकन्-ट्युतोरियल् प्रकल्पः, टोक् टु ए टीचर् इत्यस्य घटकमस्ति । अयं प्रकल्पः नेशनल् मिशन् ओन् एजुकेशन् ,ICT, MHRD, भारतसर्वकारेण अनुदानितमस्ति ।
06:30 अधिकविवरणम् अत्र लभ्यते ।
06:34 वयं पाठस्यान्तमागतवन्तः ।
06:36 अनुवादकः प्रवाचकश्च श्री नवीन भट्टः , उप्पिनपत्तनम् ।धन्यवादाः ।

Contributors and Content Editors

NaveenBhat