Inkscape/C2/Create-and-edit-multiple-objects/Sanskrit

From Script | Spoken-Tutorial
Revision as of 11:47, 12 November 2017 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 नमस्कारः , इङ्क्-स्केप्-मध्ये create and edit multiple objects इति पाठार्थं स्वागतम् ।
00:08 अस्मिन् पाठे वयं ओब्जेक्ट्स्-इतीमानि कोपि पेस्ट् कर्तुं ,
00:13 अनुकृतिं कर्तुम्, प्रतिकृतिं कर्तुम्,
00:16 नाना ओब्जेक्ट्स्-इतीमानि समूहं कर्तुं संयोजयितुम्,
00:19 बहूनि ओब्जेक्ट्स् –इत्येतेषां चयनम्, अपि च चयनं विपर्ययं कर्तुम्,
00:22 कर्तनम् अपि च गोपनम्, च कथं करणीयमिति ज्ञास्यामः ।
00:25 पाठमिदं रेकोर्ड्-कर्तुमहं उबण्टु लिनक्स् 12.04 ओ एस्, इङ्क्स्केप् वर्शन् 0.48.4 इत्यनयोः उपयोगं करोमि ।
00:35 डेश्-होम्-गत्वा इङ्क्-स्केप् इति टङ्कयतु ।
00:39 लोगो इतीदं द्विवारं नुत्त्वा इङ्क्-स्केप्-इतीदं उद्घाटयितुं शक्नुमः ।
00:42 पूर्वरचितं assignment_one.svg इति पाठार्थसञ्चिकाम् उद्घाटयाम ।
00:49 इदं वयं डोक्यूमेण्ट्-सञ्चये रक्षितवन्तः ।
00:52 आदौ वयं ओब्जेक्ट्स्-इईमानि कोपि पेस्ट् कर्तुं जानाम ।
00:56 तदर्थं अस्माभिः ओब्जेक्ट् इतीदं सेलेक्ट् करणीयम् । तदर्थं पञ्चभुजस्योपरि नुदतु ।
01:02 इदमधुना कोपि कर्तुं कीलफलके , ctrl अपि च c कीलके नुदतु ।
01:07 अधुना ओब्जेक्ट् इतीदं पेस्ट् करुं, ctrl अपि च v कीलके नुदतु । अधुना केन्वास्-इत्यस्योपरि पञ्चभुजः दृश्यते ।
01:17 ओब्जेक्ट्-इत्यस्य प्रतिकृतिं कर्तुं त्रीणि विधानानि सन्ति ।
01:21 त्रिष्वपि विधानेषु ओब्जेक्ट्-इत्यस्य प्रतिकृतिः मूलपृतेरुपर्येव सृज्यते ।
01:29 प्रथमं विधानं –पेस्ट्-स्पेशियल् ।
01:32 अस्माभिः ओब्जेक्टितीदं कोपि कर्तुं ctrl अपि च c नोदनं कृतमिति स्मर्यताम् ।.
01:38 यस्मात् वयं ओब्जेक्ट् इतीदं कोपि कृतवन्तः तत्रैव पेस्ट् कर्तुं ctrl, alt अपि च v कीलकानि नुदन्तु ।
01:47 कोपि कृतं ओब्जेक्ट् इतीदं कर्षयित्वा तदधः स्थितं ओब्जेक्ट्-इतीदं दृष्टुं शक्नुमः ।
01:54 द्वे अपि पार्श्वे स्थापयाम ।
01:57 द्वितीयं विधानं : प्रतिकृतिं कर्तुं पूर्वे ओब्जेक्ट् इत्यस्य कोपि करणं नावश्यकम् ।
02:05 पञ्चभुजं चित्वा , कीलफलके ctrl अपि च D कीलके नुदन्तु ।
02:13 अधुना, पञ्चभुजस्योपरि पञ्चभुजस्य प्रतिकृतिः रचिता वर्तते ।
02:19 प्रतिकृतिं पार्श्वे स्थापयित्वा ओरिजिनल्-ओब्जेक्ट् इतीदं पश्याम ।
02:25 प्रतिकृतौ कृतानि परिवर्तनानि मूले किमपि परिवर्तनं न करोति ।
02:32 इदं परीक्षितुं तस्य वर्णं हरिद्वर्णं कृत्वा तस्य परिमाणं न्यूनं करवाम ।
02:40 तृतीयं विधानम् : क्लोनिङ्ग् ।
02:44 क्लोन्-कर्तुं दीर्घवृत्तस्योपरि क्लिक् कृत्वा alt अपि च D कीलके नुदन्तु ।
02:49 पूर्ववत् प्रतिकृतिः मूलपृतेरुपरि रचितं भवति ।
02:55 इदं कर्षयित्वा मूलपृतिं पश्याम ।
02:58 प्रतिकृतिः सर्वदा ओरिजिनल्-ओब्ज्र्क्ट्-इत्यनेन सह सम्पर्कं प्राप्तवती वर्तते इति स्मर्यताम् ।
03:04 ओरिजिनल्-ओब्जेक्ट् इतीदमस्य पोषकं वर्तते ।
03:08 ओरिजिनल्-ओब्जेक्ट्-इत्यस्मै कृतानि सर्वाणि परिवर्तनानि प्रतिकृतावपि परिवर्तनं करोति । उदाहरणार्थं परिमाणं, वर्णम् इत्यादीनि ।
03:16 इदं परीक्षितुं मूलाकृत्यै पाटलवर्णं पूरयित्वा, तत् वलनं कृत्वा, परिमाणं न्यूनं करोतु ।
03:30 पश्यन्तु यत् इमानि परिवर्तनानि प्रतिकृतावपि स्वयमेव सम्भवन्तीति ।
03:36 मूलस्य प्रतिकृत्या सह सम्पर्कं वारयितुं , प्रतिकृतिं चित्वा , Shift, Alt अपि च D कीलकानि नुदन्तु ।
03:44 अधुना, पुनः ओरिजिनल्-ओब्जेक्ट्-इतीदं चित्वा तस्य परिमाणं परिवर्तयतु ।
03:50 प्रतिकृतौ किमपि परिवर्तनं न दृश्यते ।
03:54 अत्र यथा दर्शितं तथा, इमानि कार्याणि कर्तुं शोर्ट्-कट्-ऐकान् इतीमानि कमाण्ड्-बार् मध्ये वर्तन्ते ।
04:01 बहूनि ओब्जेक्ट्स् इत्येतेषां चयनार्थं , shift कीलकं नुत्वा , आवश्यकं ओब्जेक्ट् नुदन्तु ।
04:08 अहमादौ दीर्घवृत्तं चिनोमि, तदनन्तरं shift कीलकं नुत्त्वा अन्यद्दीर्घवृत्तं चिनोमि ।
04:15 अधुना, द्वेपि ओब्जेक्ट्स् चिते इति ज्ञायते ।
04:19 अधुना, ctrl अपि च G कीलके नुत्वा , इतान एकत्र कर्तुं शक्नुमः ।
04:24 दीर्घवृत्तानि , अधुना एकमेव ओब्जेक्ट् जातानि ।
04:28 तत् कर्षयामः चेत् , द्वेऽपि ओब्जेक्ट्स् एकैव ओब्जेक्ट् इव चलन्ति ।
04:35 अस्य समूहस्य परिमाणं परिवर्तयतु । उभयोः परिमाणे परिवर्तनं दृश्यते ।
04:43 वर्णं नीलं करोतु ।उभयत्र नीलवर्णः दृश्यते ।
04:53 एकस्य समूहस्य ओब्जेक्ट्-इत्येतेषां लक्षणं परिवर्तनीयञ्चेत् किं कर्तव्यम् ?
05:01 एकस्मिन् समूहे स्थितं ओब्जेक्ट्-इतीदं चयनं कर्तुं ctrl कीलकं नुत्वा ओब्जेक्ट्-इत्यस्योपरि नुदन्तु ।
05:08 एवं क्रियते चेत्, वयं समूहं प्रविश्य , प्रत्येकं ओब्जेक्ट् इतीदं चेतुं शक्नुमः ।
05:13 समूहात् बहिरागन्तुं , केन्वास्-इत्यस्य रिक्तस्थाने नुदतु ।
05:18 ओब्जेक्ट्-इतीमानि समूहात् निष्कासितुं , आदौ समूहं चित्वा , पश्चात्, Ctrl, Shift अपि च G कीलकानि नुदन्तु अथवा Ctrl अपि च u कीलके नुदन्तु ।
05:28 अधुना दीर्घवृत्तानि समूहस्थानि न सन्ति ।
05:31 अत्र यथा दर्शितं तथा कार्याणि कर्तुं शोर्ट्-कट् ऐकान्स् कमाण्ड्-बार् मध्ये सन्ति ।
05:36 केन्वास्-इत्यस्योपरि स्थितान् सर्वाणि ओब्जेक्ट्स्-इतीमानि चेतुं, Ctrl अपि च A कीलके नुदन्तु ।
05:42 यत्किमपि ओब्जेक्ट् न चेतव्यं चेत् , केन्वास् मध्ये रिक्तस्थाने नुदतु ।
05:48 एकं हित्वा अन्यानि सर्वाणि चेतुं इन्वर्ट्-सेलेक्शन् विकल्पः अस्ति ।
05:55 बाणं(arrow) हित्वा अन्यानि सर्वाः अकृतीः चेतुं ,,
05:59 आदौ, arrow इतीदं चित्वा एडिट्(edit) मेन्यू-मध्ये इन्वर्ट्-सेलेक्षन् इति विकल्पं चिनोतु ।
06:08 arrow इतीदं हित्वा सर्वाः आकृतयः चेताः दृश्यन्ते ।
06:16 अधुना, ओब्जेक्ट्स्-इतीमानि कथं व्यवस्थापनीयमिति ज्ञास्यामः ।
06:20 लघुपञ्चभुजं गुरुपञ्चभुजस्योपरि स्थापयामि ।
06:25 अधुना, एकं लघुनक्षत्रं चित्रयित्वा लघुपञ्चभुजस्योपरि स्थापयाम ।
06:36 लघुपञ्चभुजं चित्वा ओब्जेक्ट्-मेन्यू मध्ये raise इतीदं नुदन्तु ।
06:42 लघुपञ्चभुजमधुना नक्षत्रसोपरि आरोहितम् ।
06:47 अधुना नक्षत्रस्योपरि नुत्वा ओब्जेक्ट्-मेन्यू-मध्ये lower इतीदं नुदन्तु ।
06:53 अधुना, नक्षत्रं अधः स्थापितम् अपि च गुरुपञ्चभुजमस्योपरि दृश्यते ।
07:00 अधुना, गुरुपञ्चभुजं नुदाम । ओब्जेक्ट्-मेन्यू-मध्ये raise to top इतीदं नुदाम । अधुना बृहत्पञ्चभुजं तस्योपरि दृश्यते ।
07:11 अधुना पुनः ओब्जेक्ट्-मेन्यू-मध्ये lower to bottom इतीदं नुदतु । बृहत्पञ्चभुजमधुना अधास्तात् वर्तते ।
07:20 वयम्, इमानि विकल्पानि टूल्-कण्ट्रोल्-बार्-मध्ये पश्यन्तः स्मः ।
07:25 अधुना, क्लिप्पिङ्ग्-इतीदं कथं करणीयमिति ज्ञास्यामः ।
07:28 सङ्कीर्णानि ओब्जेक्ट्स् इतीमानि रचयितुं क्लिप्पिङ्ग्स् इतीमानि साहाय्यमाचरन्ति ।.
07:31 तेषामाकारं शीघ्रम् सुलभतया अन्यत् एलिमेण्ट् इत्यस्मै अथवा आकारस्य संरूपं करोतु ।
07:39 अहमेकस्य चित्रस्योगं पाठेऽस्मिन् करोमि । अस्मिन् इङ्क्-स्केप्-फैल्-मध्ये एकं चित्रं वर्तते ।
07:45 अस्य चित्रस्योपरि अहमेकं दीर्घवृत्तं रचयामि ।
07:49 अधुना चित्रं दीर्घवृत्तञ्च चिनोतु ।
07:53 ओब्जेक्ट्-मेन्यू-मध्ये clip नुत्त्वा पश्चात् set इति नुदतु ।
07:59 अधुना चित्रं दीर्घवृत्तस्य आकारे क्लिप्-अभवदिति दृश्यते ।
08:04 क्लिप्पिङ्ग्-मध्ये क्लिप्-कर्तुं उपयोक्तस्य ओब्जेक्ट्-इत्यस्याकारः क्लिप्-करणीयस्य प्रदेशं सूचयति ।
08:09 क्लिप् इतीदं निष्कासितुं ओब्जेक्ट्-मेन्यू-मध्ये , clip इतीदं नुत्वा पश्चात् release इतीदं नुदतु ।
08:17 अधुना क्लिप् मुक्तं भवति ।
08:19 अधुना मास्किङ्ग्-इतीदं ज्ञानाम ।
08:22 मास्किङ्ग्-इतीदं क्लिप्पिङ्ग्-वत् वर्तते ।
08:25 मास्किङ्-मध्ये एकस्य वस्तुनः पारदर्शकतायाः अपि च अन्यस्य अपारदर्शकतायाश्च निश्चयः भविष्यति ।
08:32 मास्किङ्ग्-इत्यस्य विवरणार्थं , अहमादौ दीर्घवृत्तम् अपि च ग्रेडियेण्ट्-टूल् इतीदञ्च अर्धपारदर्शकं करोमि ।
08:38 अधुना दीर्घवृत्तं चिनोतु ।
08:40 ओब्जेक्ट्-मेन्यू-मध्ये fill and stroke नुदतु ।
08:44 radial gradient नुत्वा edit नुदतु ।
08:50 वर्णं श्वेतं कर्तुं , RGB स्लैडर् इतीदं दक्षिणपार्श्वं कर्षयतु ।
09:00 stop ड्रोप्-दौन्-एर्रो-इतीदं नुत्वा, stop इतीदं नुदतु ।
09:05 वर्णं कृष्णं कर्तुं RGB स्लैडर् इतीदं वामतः कर्षयतु । आल्फा-वेल्यू-इतीदं 255 भविष्यति ।
09:15 अनयोः मध्ये अन्यं वर्णं योजयितुं add stop इत्यस्योपरि नुदतु ।
09:20 नोड्-टूल्-इत्यस्योपरि नुत्वा , डैमण्ड्-हेण्डल्-इतीदं उपरि कर्षयतु ।
09:27 अधुना इदं चित्रं दीर्घवृत्तञ्च चिनोतु ।
09:30 ओब्जेक्ट्-मेन्यू-मध्ये mask इतीदं नुत्वा पश्चात् set इतीदं नुदतु ।
09:36 चित्रस्योपरि एकं आच्छादनम् आगच्छति ।
09:40 चित्रं मास्किङ्ग्-ओब्जेक्ट् यद्दीर्घवृत्तं वर्तते तस्य पारदर्शकलक्षणं प्रप्नोति ।
09:47 मास्क्-इतीदं निष्कासितुं ओब्जेक्ट्-मेन्यू गच्छतु ।
09:51 mask नुदतु अपि च release नुदतु ।
09:54 अधुना मास्क् निष्कासितम् ।
09:56 अधुना पाठसारं अवलोकयाम ।
09:57 अस्मिन् पाठे वयम् – ओब्जेक्ट् इतीदं कोपि पेस्ट् कर्तुं ,
10:02 प्रतिकृतिं , तथाप्रतिञ्च कर्तुम्,
10:05 ओब्जेक्ट् इत्येतेषां समूहं कर्तुं , व्यवस्थापितुञ्च ,
10:08 बहूनि ओब्जेक्ट्स् इतीएमनि चेतुं , तिर्यक्कर्तुम्,
10:10 क्लिप्पिङ्ग् अपि च मास्किङ्ग्-विषयान् , च ज्ञातवन्तः ।
10:12 युष्मभ्यमत्र द्वे पाठनियोजने स्तः -
10:15 पिङ्गलवर्णस्य विषमचक्रवालम् अपि च कृष्णवर्णस्य वृत्तमेकं रचयतु ।
10:20 वृत्तं विषमचक्रवालस्य केन्द्रे स्थापयतु ।
10:23 तत् नयनवत् दृश्येत् ।
10:25 अधुना समूहं करोतु ।
10:27 पश्चात् अन्यद्-नयनार्थं अस्य अनुकृतिं रचयतु ।
10:31 द्वे नयने इव दृष्टुं इदं करषयतु ।
10:35 एकं नीलवृत्तम् अपि च रक्तचतुरश्रं रचयतु ।
10:40 चतुरश्रस्य प्रतिकृतिं रचयित्वा द्वे अपि विरुद्धदिशि एवं स्थापयतु ।
10:45 द्वे चतुरश्रे एकत्र स्थापयित्वा एकं करोतु ।
10:50 वृत्तं केन्द्रे एकत्र स्थापयित्वा चतुरश्रोपरि स्थापयतु ।
10:54 द्वेऽपि चित्वा अपि च क्लिप् करोतु । इदं धनुरिव दृश्येत् ।
11:00 युष्माकं पाठनियोजनम् एवं दृश्येत् ।
11:03 लिङ्क्-मध्ये विद्यमानं विडियो स्पोकन्-ट्युटोरियल् इत्यस्य सारांशं दर्शयति । उत्तमं बेण्ड्-विड्ट् नास्ति चेदवचित्य पश्यन्तु ।
11:12 स्पोकन् ट्युटोरियल् टीम् इमान् पाठान् उपयुज्य कार्यशालां चालयति । ओन् लैन् परीक्षायां ये उत्तीर्णतां यान्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति ।
11:21 अधिकविवरणार्थं अस्मै लिखन्तु contact@spoken-tutorial.org ।
11:23 इदं , राष्ट्रिय-साक्षरता-मिशन् ICT, MHRDभारतसर्वकारस्य माध्यमेन समर्थितं वर्तते ।
11:31 अधिकविवरणार्थं spoken-tutorial.org/nmeict-intro इत्यत्र गच्छन्तु ।
11:35 वयं पाठस्यान्तमागतवन्तः ।
11:38 पाठस्यास्य अनुवादकः प्रवाचकश्च नवीन भट्टः उप्पिनप्ट्टणं, धन्यवादाः ।

Contributors and Content Editors

NaveenBhat