Inkscape/C2/Align-and-distribute-objects/Sanskrit

From Script | Spoken-Tutorial
Revision as of 14:53, 4 December 2018 by Pratik kamble (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 नमस्कारः align and distribute objects इति इङ्क्-स्केप्-पाठार्थं स्वागतम् ।
00:07 अस्मिन् पाठे वयं ,
00:09 ओब्जेक्ट्स्-इतीमानि एकीकर्तुं अपि च प्रविभागं कर्तुं,
00:12 ओब्जेक्ट् इतीदं पङ्क्तौ अपि च स्थम्भे योजयितुम्,
00:16 ओब्जेक्ट्स् इत्येतेषां मध्ये अन्तरं कल्पयितुं अपि च टैल्-पेटर्न्-इतीदं रचयितुम्, च ज्ञास्यामः ।
00:22 पाठमिमं रेकोर्ड्-कर्तुमहं उबण्टु लिनक्स् वर्शन्12.04 अपि च इङ्क्-स्केप् वर्शन् 0.48.4 च उपयुञ्जन्नस्मि ।
00:31 डेश्-होम् गत्वा इङ्क्-स्केप् इति टङ्कयतु ।
00:35 लोगो इतीदं नुदतु ।
00:37 पूर्वरचितं इङ्क्-स्केप्-डोक्यूमेण्ट् इतीदम् उद्घाटयामि ।
00:44 पञ्च आकृतयः केन्वास् मध्ये दृश्यन्ते ।
00:50 अस्माकं इङ्क्स्केप्-केन्वास् -मध्ये पञ्च आकृतीः रचयित्वा अत्र यथा दर्शितं तथा स्थापयन्तु ।
00:55 अधुना ओब्जेक्ट्स् इतीमानि आवल्यां स्थापयाम ।
00:59 ओब्जेक्ट्-मेन्यु-मध्ये ,align and distribute इतीदं नुदन्तु ।
01:04 align and distribute डैलाग्-बोक्स् , इण्टर्फेस् इत्यस्य दक्षिणपार्श्वे उघट्यते ।
01:09 द्विप्रकारकस्य पोसिशनिङ्ग्स् अत्र लभ्यन्ते ।
01:12 अलैन् इत्यनेन, ओब्जेक्ट्स् इत्येतेषां केन्द्राणि अथवा अश्रयः आवल्यां स्थाप्यन्ते ।
01:18 डिस्ट्रिब्यूट् इत्यनेन , ओब्जेक्ट्स् इतीमानि, केन्द्राणि अथवा अश्रीः आश्रित्य पङ्क्तौ अथवा लम्बे स्थाप्यन्ते ।
01:29 वयम् इमान् विकल्पान् अपि च तेषां उपविकल्पान् उपयुज्य , नाना प्रकारेण वस्तूनि स्थापितुं शक्नुमः ।
01:36 अत्र relative to इति अन्यदेकं वैशिष्ट्यमस्ति ।
01:39 इदमुपयुज्य, एकं वस्तु अन्यं वस्तु आश्श्रित्य स्थापितुं शक्नुमः ।
01:44 अत्र विद्यमानान् विकल्पान् दृष्टुं , ड्रोप्-डौन्-लिस्ट् इत्यस्योपरि नुदन्तु ।
01:47 अत्र विकल्पाः एवं सन्ति –last selected, first selected, biggest object, smallest object, page, drawing अपि च selection इति ।
02:00 औत्सर्गिकरूपेण वस्तूनि पेज्-इतीदमनुसृत्य स्थापितानि सन्ति ।
02:04 अतः, चितानि ओब्जेक्ट्स्, पेज्-इतीदमनुसृत्य, align and distribute विकल्पाय प्रतिक्रियन्ते ।
02:13 केन्वास् इत्यस्योपरि विद्यमानानि सर्वाणि ओब्जेक्ट्स् चेतुं ,Ctrl अपि च A कीलके नुदन्तु ।
02:17 आदौ पञ्च ऐकान्स् , लम्बपङ्क्तौ स्थाप्यन्ते ।
02:22 प्रथमस्य ऐकान्स् इत्यस्योपरि नुदामि ।
02:25 टूल्-टिप् वदति - align right edges of objects to the left edge of the anchor इति ।
02:32 relative to इति विकल्पः , पेज् अस्तीत्यतः , अत्र एङ्कर् पोइण्ट् पेज् एव वर्तते ।
02:38 अधुना द्वेऽपि ओब्जेक्ट्स् एकस्योपरि अन्यत् स्थाप्येते ।
02:43 पूर्वतन व्यवस्थायां स्थितानि ओब्जेक्ट्स् इत्येतेषां मध्ये अवकाशः यथा विद्यते तथा , ओब्जेक्ट्स् एकस्योपरि अन्यत् स्थाप्यन्ते ।
02:48 इदं सम्यक्कर्तुं distribute इत्यस्याधः स्थितं remove overlap विकल्पं नुदन्तु ।
02:56 इदं सम्यक् वर्तते ।
02:58 ओब्जेक्ट्स् मध्ये अवकाशं होरिज़ोण्टलि वर्टिकलि च स्थापयितुं , H अपि च V विकल्पौ नुदन्तु ।
03:06 अधुना align इत्यस्याधः विद्यमानान् विकल्पान् नुदन्तु अपि च ओब्जेक्ट्स् कथं स्वयमेव व्यवस्थाप्यन्ते इति ज्ञास्यन्तु ।
03:14 undo विकल्पमुपयुज्य , इदमवगन्तुं साध्यम् ।
03:21 टूल्टिप्स् इतीमानि अलैन्मेण्ट् इतीमानि ज्ञातुं साहाय्यमाचरन्ति ।
03:28 अन्तिमः विकल्पः अक्षराणाम् उपरि परिणम्यते इत्यतः आगामि-पाठेषु इदं ज्ञास्यामः ।
03:35 पश्चात्, ओब्जेक्ट्स् इत्येतेषां मध्ये अन्तरं सम्यक्कर्तुं distribute विकल्पं नुदन्तु ।
03:40 वस्तूनि लम्बरेखे सन्तीत्यतः, अस्माभिः distribute विकल्पस्य अधःआन्ते स्थितानि चत्वारि ऐकान्स् उपयोक्तव्यानि ।
03:48 तानि केन्द्रमाधारं कृत्वा संयोजयामि ।
03:51 अधुना distribute इत्यस्याधः विद्यमानान् विकल्पान् नुदन्तु अपि च ओब्जेक्ट्स् स्वयमेव कथं व्यवस्थाप्यन्ते इति ज्ञास्यन्तु ।
03:58 पुनः, undo विकल्पमुपयुज्य , सम्यग्रीत्या इदमवगन्तुं साध्यम् ।
04:07 टूल्टिप्स् इतीमानि अलैन्मेण्ट् इतीमानि ज्ञातुं साहाय्यमाचरन्ति ।
04:13 relative इत्यस्याधः treat selection as group इति विकल्पः दृश्यते ।
04:19 अनेन सर्वाणि ओब्जेक्ट्स् एकैव समूहवत् परिगण्यते ।
04:22 चेक् बोक्स् इत्यस्योपरि नुदन्तु ।
04:24 अधुना , एकस्यानन्तरमन्यत् ऐकान्स् नुदन्तु अपि च ओब्जेक्ट्स् पृथक् पृथक् न परिगण्यते । किन्तु समूहत्वेन ।
04:34 इदं चेक् बोक्स् ,अन्चेक् करोतु ।
04:36 अधुना, ओब्जेक्ट्स् पृथक् पृथक् परिगण्यन्ते ।.
04:40 पश्चात्, last selected इव ओब्जेक्ट्स् इतीमानि स्थापयाम ।
04:45 relative to विकल्पं last selected इति परिवर्तयन्तु ।
04:49 अतः , ओब्जेक्ट्स् इतीमानि , केन्वास् इत्यस्यान्तः आनयन्तु । तानि प्रसारयन्तु ।
05:01 सर्वाणि ओब्जेक्ट्स् इतीमानि एकैकशः चित्वा अन्ते वृत्तं चिनोतु ।
05:06 पूर्ववत्, ऐकान्स् इतीमानि एकैकशः नुदन्तु ।
05:10 वृत्तम् अन्ते चितमित्यतः , ओब्जेक्ट्स् इतीमानि वृत्तवत् व्यवस्थापितानि अभवन्निति ज्ञास्यन्तु ।
05:19 एवमेव भवन्तः, relative to इत्यत्र स्थितान् सर्वान् विकल्पान् उपयुज्य, ओब्जेक्ट्स् इत्येतेषां व्यवस्थां पश्यन्तु ।
05:26 align and distribute डैलाग्-बोक्स्-इत्यस्य अन्यविकल्पान् आगामिपाठेषु ज्ञास्यामः ।
05:32 अतः, डैलाग्-बोक्स् इतीदं क्लोस् करवाम ।
05:37 पश्चात् , ओब्जेक्ट्स् इतीमानि लम्बे पङ्क्तौ च स्थापनं कथमिति ज्ञास्यामः ।
05:41 object मेन्यु मध्ये rows and columns इति विकल्पं नुदन्तु ।
05:46 rows and columns डैलाग्-बोक्स् उद्घट्यते ।
05:50 अनेन विकल्पेन ओब्जेक्ट् इत्यस्य लम्बक्रमे पङ्क्तौ च स्थापनं साध्यम् ।
05:57 केन्वास् इत्यस्योपरि ओब्जेक्ट्स् इत्येतेषां प्रसरणं कुर्वन्तु ।
06:01 अधुना, द्वे लम्बक्रमद्वये अपि च पङ्क्तित्रये च ओब्जेक्ट्स् इत्येतेषां व्यवस्थापनं कुर्मः ।
06:05 अतः, row पेरामीटर् इतीदं 2 इति परिवर्तयन्तु ।
06:09 row पेरामीटर् इतीदं यदा परिवर्तितं भवति तदा column पेरामीटर् अपि परिवर्तितं भवति ।
06:15 दक्षिणे अधस्तात् विद्यमानं arrange इतीदं नुदन्तु ।
06:19 align विकल्पेन ओब्जेक्ट्स् इतीमानि वामे दक्षिणे केन्द्रे च व्यवस्थापितुं साध्यम् ।
06:29 विकल्पान् एकैकशः उपयुज्य परिवर्तनानि पश्यन्तु ।
06:37 लम्बे पङ्क्तौ च ओब्जेक्ट्स् इत्येतेषाम् अन्तरं,set spacing विकल्पमुपयुज्य परिवर्तितुं शक्नुमः ।
06:45 अधुना स्पेस् पेरामीटर् इतीदं 5 इति परिवर्तयतु ।
06:50 arrange गण्डं नुदतु ।
06:53 ओब्जेक्ट्स् मध्ये अन्तरं पश्यन्तु ।
06:56 अधुना align and distribute उपयुज्य , मोडेल् रचनां दर्शयामि ।
07:01 अत्र चतुर्विधस्य परिमाणस्य वर्णस्य च चतुरश्रयुतमेका सञ्चिका वर्तते ।
07:06 सर्वाणि ओब्जेक्ट्स् चित्वा डैमण्ड्-आकारवत् परिभ्रामयतु ।
07:12 align and distribute डैलाग्-बोक्स् उद्घाटयतु ।
07:15 centre on vertical axisइति विकल्पं नुदन्तु ।
07:18 centre on horizontalaxis इतीदं नुदन्तु ।
07:22 केन्वास् इत्यस्योपरि टैल्-मोडेल् उद्भूतम् ।
07:25 अस्य विकल्पस्य उपयोगेन वयं नाना प्रकारकाणि मोडेल्स् रचयितुं शक्नुमः ।
07:30 सारांशं पश्याम । अस्मिन् पाठे वयं,
07:34 नाना आकृतीनां व्यवस्थापनं प्रसरणम्,
07:37 लम्बक्रमे पङ्क्तौ च आकृतीनां आयोजनम्,
07:40 आकृतीनां मध्ये अन्तरं परिवर्तनम् अपि च टैल् मोडेल् रचनां च ज्ञातवन्तः ।
07:45 युष्माकमत्र द्वौ पाठाभ्यासौ स्तः ।
07:47 पञ्चसङ्ख्याकानि वृत्तानि अत्रोक्तवत् रचयन्तु ।
07:54 सर्वाणि केन्वास् इत्यस्योपरि प्रसरन्तु अपि च चिन्वन्तु ।
07:59 align and distribute इत्यत्र , relative to इत्यस्य स्थाने biggest विकल्पं चिन्वन्तु ।
08:04 align on left edges इतीदं नुदन्तु ।
08:06 centre on horizontal axis इतीदं नुदन्तु ।
08:10 नीलवर्णस्य शतं शतं पिक्सेल् परिमाणस्य षट् चतुरश्राणि रचयन्तु ।
08:17 सर्वाणि चतुरश्राणि नुत्वा rows and columns इतीदमुद्घाटयन्तु ।
08:21 तानि द्वे रोव्स् त्रीणि कोलम्स् क्रमे व्यवस्थापयन्तु ।
08:25 द्वेऽपि स्पेस् पेरामीटर्स् इतीमे 20 इति परिवर्तयन्तु ।
08:29 अन्ते पाठाभ्यासः एवं दृश्येत् ।
08:35 लिङ्क्-मध्ये विद्यमानं विडियो स्पोकन्-ट्युटोरियल् इत्यस्य सारांशं दर्शयति । उत्तमं बेण्ड्-विड्ट् नास्ति चेदवचित्य पश्यन्तु ।
08:43 स्पोकन् ट्युटोरियल् टीम् इमान् पाठान् उपयुज्य कार्यशालां चालयति । ओन् लैन् परीक्षायां ये उत्तीर्णतां यान्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति ।
08:51 अधिकविवरणार्थं अस्मै लिखन्तु contact@spoken-tutorial.org ।
08:54 इदं , राष्ट्रिय-साक्षरता-मिशन् ICT, MHRD भारतसर्वकारस्य माध्यमेन समर्थितं वर्तते ।
09:03 अधिकविवरणार्थं spoken-tutorial.org/nmeict-intro इत्यत्र गच्छन्तु ।
09:07 वयं पाठस्यान्तमागतवन्तः ।
09:09 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीन भट्टः उप्पिनपट्टणं, धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Pratik kamble