Difference between revisions of "FrontAccounting-2.4.7/C2/Installation-of-FrontAccounting-on-Windows-OS/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 37: Line 37:
 
|-  
 
|-  
 
|00:41
 
|00:41
| भवदभीष्टं '''वेब् ब्रौसर्''' उपयोक्तुमर्हन्ति भवन्तः ।  
+
| भवदभीष्टं वेब् ब्रौसर् उपयोक्तुमर्हन्ति भवन्तः ।  
  
 
|-  
 
|-  
 
| 00:44
 
| 00:44
| '''FrontAccounting''' इतीदमेकं '''सर्वर् बेस्ड् अकौण्टिङ्ग् सिस्टम्''' वर्तते ।  
+
| '''FrontAccounting''' इतीदमेकं 'सर्वर् बेस्ड् अकौण्टिङ्ग् सिस्टम्' वर्तते ।  
  
अतः वयं भवतां यन्त्रे '''वेब् सर्वर्''' सेट् अप् कर्तुं  '''XAMPP''' उपयुञ्ज्महे ।   
+
अतः वयं भवतां यन्त्रे वेब् सर्वर् सेट् अप् कर्तुं  '''XAMPP''' उपयुञ्ज्महे ।   
  
 
|-  
 
|-  
 
| 00:52
 
| 00:52
| एकं '''वेब् ब्रौसर्''' उद्घाटयन्तु ।  
+
| एकं वेब् ब्रौसर् उद्घाटयन्तु ।  
  
'''अड्रेस् बार्''' मध्ये, इदं '''URL''' टङ्कयित्वा '''Enter''' नुदन्तु ।  
+
अड्रेस् बार् मध्ये, इदं '''URL''' टङ्कयित्वा '''Enter''' नुदन्तु ।  
  
 
|-  
 
|-  
Line 66: Line 66:
 
|-  
 
|-  
 
|01:19
 
|01:19
| मह्यन्तु '''XAMPP''' इत्यस्य 5.5.19 आवृत्तिः आवश्यकी ।
+
| मह्यन्तु '''XAMPP''' इत्यस्य '''5.5.19''' आवृत्तिः आवश्यकी ।
  
 
|-  
 
|-  
Line 78: Line 78:
 
|-  
 
|-  
 
|01:32
 
|01:32
| अस्मै इन्स्टालेशन् इत्यस्मै, अहं '''XAMPP''' इत्यस्य 5.5.19 आवृत्तिं चिनोमि ।
+
| अस्मै इन्स्टालेशन् इत्यस्मै, अहं '''XAMPP''' इत्यस्य '''5.5.19''' आवृत्तिं चिनोमि ।
  
 
|-  
 
|-  
 
| 01:39
 
| 01:39
| Download लिङ्क् नुदन्तु ।  
+
| '''Download''' लिङ्क् नुदन्तु ।  
  
 
|-  
 
|-  
Line 103: Line 103:
 
|-  
 
|-  
 
| 02:06
 
| 02:06
| यदि भवतां यन्त्रे यत्किमपि '''ऎण्टिवैरस्''' इन्स्टाल् जातं वर्तते तर्हि, भवद्भिः अन्यमेकं पोप् अप् विण्डो दृष्टं स्यात् ।   
+
| यदि भवतां यन्त्रे यत्किमपि 'ऎण्टिवैरस्' इन्स्टाल् जातं वर्तते तर्हि, भवद्भिः अन्यमेकं पोप् अप् विण्डो दृष्टं स्यात् ।   
  
'''Yes ''' गण्डस्योपरि नुदन्तु ।   
+
'''Yes ''' गण्डस्योपरि नुदन्तु ।   
  
 
|-  
 
|-  
Line 148: Line 148:
 
|-  
 
|-  
 
|  03:12
 
|  03:12
| '''XAMPP Control Panel''' इत्यत्र, '''Apache''' तथा '''MySQL सर्वीसस्''' रन् जायमाने स्तः इति दृढीकुर्वन्तु ।  
+
| '''XAMPP Control Panel''' इत्यत्र, '''Apache''' तथा '''MySQL''' सर्वीसस् रन् जायमाने स्तः इति दृढीकुर्वन्तु ।  
 
|-  
 
|-  
 
| 03:18
 
| 03:18
| यदि नास्ति तर्हि , इमे '''सर्वीसस्''' '''START ''' गण्डस्य नोदनेन आरभ्यताम् ।   
+
| यदि नास्ति तर्हि , इमे सर्वीसस् '''START ''' गण्डस्य नोदनेन आरभ्यताम् ।   
  
 
|-  
 
|-  
Line 169: Line 169:
 
|-  
 
|-  
 
|03:41
 
|03:41
| अस्य कारणमस्ति यत्, '''Apache ''' तथा '''MySQL ''' आभ्याम् एलोट् जातं  '''पोर्ट् ''' यदस्ति तत् अन्येन सोफ़्ट्वेर् द्वारा स्वीकृतम् ।   
+
| अस्य कारणमस्ति यत्, '''Apache ''' तथा '''MySQL ''' आभ्याम् एलोट् जातं  'पोर्ट् ' यदस्ति तत् अन्येन सोफ़्ट्वेर् द्वारा स्वीकृतम् ।   
  
 
|-  
 
|-  
Line 177: Line 177:
 
|-  
 
|-  
 
| 03:55
 
| 03:55
| इमानि '''पोर्ट्स्''' परिवर्तयितुम्, अस्मिन् ट्युटोरियल् मध्ये '''एडिशनल् रीडिङ्ग् मटीरियल्''' पठन्तु ।   
+
| इमानि पोर्ट्स् परिवर्तयितुम्, अस्मिन् ट्युटोरियल् मध्ये '''Additional Reading Material''' पठन्तु ।   
  
 
|-  
 
|-  
 
|04:00
 
|04:00
| अग्रे गमनात् प्राक् सूक्तं '''पोर्ट्''' नम्बर् यच्छन्तु ।   
+
| अग्रे गमनात् प्राक् सूक्तं पोर्ट् नम्बर् यच्छन्तु ।   
  
तद्यथा: 8080  
+
तद्यथा: 8080  
  
 
|-  
 
|-  
 
|04:07
 
|04:07
| अधुना, '''Firefox वेब् ब्रौसर्''' उद्घाटयन्तु ।  
+
| अधुना, '''Firefox''' वेब् ब्रौसर् उद्घाटयन्तु ।  
 
   
 
   
 
|-  
 
|-  
 
|04:11
 
|04:11
| '''अड्रेस् बार्''' मध्ये, '''localhost ''' इति टङ्कयित्वा '''Enter''' नुदन्तु ।  
+
| 'अड्रेस् बार्' मध्ये, '''localhost ''' इति टङ्कयित्वा '''Enter''' नुदन्तु ।  
  
 
अस्माभिः '''XAMPP''' स्क्रीन् दृष्टं स्यात् ।  
 
अस्माभिः '''XAMPP''' स्क्रीन् दृष्टं स्यात् ।  
Line 199: Line 199:
 
| यदि पृच्छ्यते तर्हि,  '''English''' चिन्वन्तु ।  
 
| यदि पृच्छ्यते तर्हि,  '''English''' चिन्वन्तु ।  
  
अधुना वयं '''XAMPP होम् पेज्''' मध्ये स्मः ।  
+
अधुना वयं '''XAMPP''' होम् पेज् मध्ये स्मः ।  
  
 
|-  
 
|-  
Line 243: Line 243:
 
|-  
 
|-  
 
| 05:22
 
| 05:22
|'''रूट् डिरेक्टरि''' इत्यस्य पाथ् “'''c:\xampp\htdocs'''” इति वर्तते ।
+
|'रूट् डिरेक्टरि' इत्यस्य पाथ् “'''c:\xampp\htdocs'''” इति वर्तते ।
  
 
|-  
 
|-  
Line 265: Line 265:
 
|-  
 
|-  
 
|05:53
 
|05:53
| वयं '''XAMPP सर्वर्''' इतीदं सम्यग्रीत्या इन्स्टाल् कृतवन्तः ।   
+
| वयं '''XAMPP''' सर्वर् इतीदं सम्यग्रीत्या इन्स्टाल् कृतवन्तः ।   
  
 
|-  
 
|-  
 
| 05:57
 
| 05:57
| दृढीकुर्वन्तु यत्, '''FrontAccounting installer ''' इतीदं '''वेब् सर्वर्''' इत्यस्य रूट् डिरेक्टरि मध्ये अस्तीति ।  
+
| दृढीकुर्वन्तु यत्, '''FrontAccounting installer ''' इतीदं 'वेब् सर्वर्' इत्यस्य रूट् डिरेक्टरि मध्ये अस्तीति ।  
 
|-  
 
|-  
 
|06:02
 
|06:02
|पश्चादस्माभिः अग्रे गमनाय, '''FrontAccounting''' इत्यस्मै '''डेटाबेस्''' रचितव्यम् ।
+
|पश्चादस्माभिः अग्रे गमनाय, '''FrontAccounting''' इत्यस्मै डेटाबेस् रचितव्यम् ।
 
|-  
 
|-  
 
| 06:07
 
| 06:07
| वयमिदं '''phpmyadmin''' इत्यत्र करिष्यामः, यत् '''MySQL''' इत्यस्य '''ग्राफ़िचल् यूसर् इण्टर्फ़ेस्''' वर्तते ।  
+
| वयमिदं '''phpmyadmin''' इत्यत्र करिष्यामः, यत् '''MySQL''' इत्यस्य 'ग्राफ़िचल् यूसर् इण्टर्फ़ेस्' वर्तते ।  
 
इदं '''XAMPP''' इन्स्टालेशन् इत्यनेन सह आगच्छति ।   
 
इदं '''XAMPP''' इन्स्टालेशन् इत्यनेन सह आगच्छति ।   
  
 
|-  
 
|-  
 
|06:17
 
|06:17
| '''वेब् ब्रौसर्''' मध्ये, '''XAMPP पेज्''' प्रति गच्छामः ।   
+
| वेब् ब्रौसर् मध्ये, '''XAMPP''' पेज् प्रति गच्छामः ।   
  
 
|-  
 
|-  
Line 292: Line 292:
 
|-  
 
|-  
 
|06:33
 
|06:33
| उद्घाट्यमाने विण्डो मध्ये भवदभीष्टं '''यूसर् नेम्''' चिन्वन्तु ।   
+
| उद्घाट्यमाने विण्डो मध्ये भवदभीष्टं 'यूसर् नेम्' चिन्वन्तु ।   
  
अहं '''frontacc''' इति '''यूसर् नेम्''' रूपेण यच्छामि ।   
+
अहं '''frontacc''' इति 'यूसर् नेम्' रूपेण यच्छामि ।   
  
 
|-  
 
|-  
Line 302: Line 302:
 
|-  
 
|-  
 
|06:46
 
|06:46
|  '''Password ''' टेक्स्ट् बोक्स् मध्ये भवदभीष्टं '''पास्वर्ड्''' टङ्कयन्तु ।   
+
|  '''Password ''' टेक्स्ट् बोक्स् मध्ये भवदभीष्टं पास्वर्ड् टङ्कयन्तु ।   
  
 
|-  
 
|-  
 
| 06:50
 
| 06:50
| अहं '''admin123 ''' इति मम '''पास्वर्ड्''' टङ्कयामि ।  
+
| अहं '''admin123 ''' इति मम पास्वर्ड् टङ्कयामि ।  
  
 
|-  
 
|-  
 
|06:54
 
|06:54
| तदेव '''पास्वर्ड्''' पुनः'''Re-type''' टेक्स्ट् बोक्स् मध्ये टङ्कयन्तु ।  
+
| तदेव पास्वर्ड् पुनः'''Re-type''' टेक्स्ट् बोक्स् मध्ये टङ्कयन्तु ।  
  
 
|-  
 
|-  
Line 335: Line 335:
 
|-  
 
|-  
 
| 07:22
 
| 07:22
| अस्यार्थः '''frontacc'''  इति नाम्नः '''frontacc''' इति यूसर्-युतं नूतनं '''डेटाबेस्''' रचितम् ।  
+
| अस्यार्थः '''frontacc'''  इति नाम्नः '''frontacc''' इति यूसर्-युतं नूतनं डेटाबेस् रचितम् ।  
 
|-  
 
|-  
 
| 07:29
 
| 07:29
| इमे '''यूसर् नेम्''' तथा '''पास्वर्ड्''' च केवलं '''डेटाबेस् लोगिन्''' उद्देश्याय वर्तेते ।  
+
| इमे यूसर् नेम् तथा पास्वर्ड् च केवलं डेटाबेस् लोगिन् उद्देश्याय वर्तेते ।  
  
 
|-  
 
|-  
 
|07:34
 
|07:34
| '''यूसर् नेम्, पास्वर्ड्''' तथा '''डेटाबेस्''' नामानि च लिखित्वा स्थापयन्तु ।  
+
| यूसर् नेम्, पास्वर्ड् तथा डेटाबेस् नामानि च लिखित्वा स्थापयन्तु ।  
 
|-  
 
|-  
 
| 07:38
 
| 07:38
Line 348: Line 348:
 
|-  
 
|-  
 
|07:43
 
|07:43
| '''डेटाबेस् नेम्''' तथा '''यूसर् नेम्''' च समाने भवेतामिति नास्ति ।   
+
| 'डेटाबेस् नेम्' तथा यूसर् नेम् च समाने भवेतामिति नास्ति ।   
भिन्ननामनी प्राप्तुम् आदौ '''डेटाबेस्''' विरचय्य पश्चात् '''डेटाबेस्''' इत्यस्मै '''यूसर्''' रचयन्तु ।   
+
भिन्ननामनी प्राप्तुम् आदौ डेटाबेस् विरचय्य पश्चात् डेटाबेस् इत्यस्मै यूसर् रचयन्तु ।   
  
 
|-  
 
|-  
 
|07:53
 
|07:53
| अपि च नामनियमानुसारेण, '''यूसर् नेम्''' मध्ये स्पेसस् न भवेयुः ।  
+
| अपि च नामनियमानुसारेण, यूसर् नेम् मध्ये स्पेसस् न भवेयुः ।  
 
|-  
 
|-  
 
|07:59
 
|07:59
| वयमधुना '''XAMPP''' रन्निङ्ग् प्राप्तवन्तः । अपि च '''डेटाबेस्''' सिद्धमस्ति ।   
+
| वयमधुना '''XAMPP''' रन्निङ्ग् प्राप्तवन्तः । अपि च डेटाबेस् सिद्धमस्ति ।   
  
 
|-  
 
|-  
Line 363: Line 363:
 
|-  
 
|-  
 
|08:07
 
|08:07
| '''वेब् ब्रौसर्''' मध्ये एकं नूतनं टेब् उद्घाटयन्तु ।   
+
| वेब् ब्रौसर्  मध्ये एकं नूतनं टेब् उद्घाटयन्तु ।   
  
'''अड्रेस् बार्''' मध्ये '''localhost/account ''' इति टङ्कयित्वा '''Enter''' नुदन्तु ।
+
अड्रेस् बार् मध्ये '''localhost/account ''' इति टङ्कयित्वा '''Enter''' नुदन्तु ।
  
 
|-  
 
|-  
Line 390: Line 390:
 
|-  
 
|-  
 
| 08:44
 
| 08:44
| यदि भवन्तः '''MySQL''' इत्यस्य औत्सर्गिकं '''पोर्ट् नम्बर्''' इतीदं, '''3306''' इत्यस्माद्भिन्नं दत्तवन्तः तर्हि, '''पोर्ट् नम्बर्''' अत्र यच्छन्तु ।   
+
| यदि भवन्तः '''MySQL''' इत्यस्य औत्सर्गिकं 'पोर्ट् नम्बर्' इतीदं, '''3306''' इत्यस्माद्भिन्नं दत्तवन्तः तर्हि, 'पोर्ट् नम्बर्' अत्र यच्छन्तु ।   
  
 
|-  
 
|-  
Line 396: Line 396:
 
| अस्माभिः पूर्वरचितानि अधस्तनविवरणानि यच्छन्तु । तदेवम् -  
 
| अस्माभिः पूर्वरचितानि अधस्तनविवरणानि यच्छन्तु । तदेवम् -  
  
'''database Name(डेटाबेस् नेम्) ''' इतीदं  '''frontacc''' इति
+
'''database Name ''' इतीदं  '''frontacc''' इति
  
 
|-  
 
|-  
 
| 09:00
 
| 09:00
| '''database user(डेटाबेस् यूसर्)''' इतीदं '''frontacc''' इति  
+
| '''database user''' इतीदं '''frontacc''' इति  
  
 
|-  
 
|-  
 
| 09:03
 
| 09:03
| अपि च '''database password(डेटाबेस् पास्वर्ड्)''' इतीदं ''' admin123''' इति च ।
+
| अपि च '''database password''' इतीदं ''' admin123''' इति च ।
  
 
|-  
 
|-  
Line 411: Line 411:
 
|-  
 
|-  
 
|09:12
 
|09:12
| पश्चात्, भवद्भिः भवतः'''कम्पनि''' इत्यस्य विवरणानि दातव्यानि ।  
+
| पश्चात्, भवद्भिः भवतः'कम्पनि' इत्यस्य विवरणानि दातव्यानि ।  
  
 
अहं तत् कथं करणीयमिति दर्शयामि ।   
 
अहं तत् कथं करणीयमिति दर्शयामि ।   
Line 427: Line 427:
 
|-  
 
|-  
 
| 09:31
 
| 09:31
| भवन्तः भवदभीष्टं '''पास्वर्ड्''' दातुं शक्नुवन्ति ।   
+
| भवन्तः भवदभीष्टं पास्वर्ड् दातुं शक्नुवन्ति ।   
 
   
 
   
 
|-  
 
|-  
 
|09:34
 
|09:34
| तदेव '''पास्वर्ड्''' पुनः टङ्कयन्तु ।   
+
| तदेव पास्वर्ड् पुनः टङ्कयन्तु ।   
  
'''लोगिन् पास्वर्ड्''' इतीदं भवतां स्मृतौ भवेत् ।  
+
'लोगिन् पास्वर्ड्' इतीदं भवतां स्मृतौ भवेत् ।  
  
 
|-  
 
|-  
 
|09:40
 
|09:40
| पश्चाद्वयं '''Charts of Accounts(चार्ट्स् ओफ़् अकौण्ट्स्)''' इत्यस्मै विकल्पद्वयं पश्यामः ।  
+
| पश्चाद्वयं '''Charts of Accounts''' इत्यस्मै विकल्पद्वयं पश्यामः ।  
 
|-  
 
|-  
 
| 09:44
 
| 09:44
| अहं '''Standard new company American COA.''' इतीदं चिनोमि ।  
+
| अहं '''Standard new company American COA''' इतीदं चिनोमि ।  
  
 
|-  
 
|-  
Line 461: Line 461:
 
|-  
 
|-  
 
|10:12
 
|10:12
| '''log-in screen(लोगिन् स्क्रीन्)''' उपरि अधस्तनविवरणानि टङ्कयन्तु :  
+
| '''log-in screen''' उपरि अधस्तनविवरणानि टङ्कयन्तु :  
  
 
'''User name''' इतीदं '''admin''' इति,  
 
'''User name''' इतीदं '''admin''' इति,  
Line 475: Line 475:
 
|-  
 
|-  
 
|10:28
 
|10:28
| वयं '''Front Accounting Administration(फ़्रण्ट् अकौण्टिङ्ग् एड्मिनिस्ट्रेशन्)''' पेज् प्रति आगतवन्तः ।   
+
| वयं '''Front Accounting Administration ''' पेज् प्रति आगतवन्तः ।   
  
 
|-  
 
|-  
Line 501: Line 501:
 
|-  
 
|-  
 
| 10:53
 
| 10:53
| '''Windows 10 OS''' मध्ये '''डेटाबेस् सेट्-अप्''' करणञ्च ज्ञातवन्तः ।   
+
| '''Windows 10 OS''' मध्ये 'डेटाबेस् सेट्-अप्' करणञ्च ज्ञातवन्तः ।   
  
 
|-  
 
|-  
Line 511: Line 511:
 
|-  
 
|-  
 
| 11:05
 
| 11:05
| ''' स्पोकन् ट्युटोरियल् प्रोजेक्ट्''' गणः कार्यशालां चालयति प्रमाणपत्रञ्च यच्छति ।  
+
| 'स्पोकन् ट्युटोरियल् प्रोजेक्ट्' गणः कार्यशालां चालयति प्रमाणपत्रञ्च यच्छति ।  
 
अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।   
 
अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।   
  
Line 522: Line 522:
 
| 11:18
 
| 11:18
 
| मिनिट् तथा सेकेण्ड् च निर्दिश्य प्रश्नं विवृण्वन्तु ।
 
| मिनिट् तथा सेकेण्ड् च निर्दिश्य प्रश्नं विवृण्वन्तु ।
अस्माकं गणे यः कोऽपि उत्तरं यच्छति ।  
+
अस्माकं गणे यः कोऽपि उत्तरं यच्छति ।  
  
 
|-  
 
|-  
 
|11:27
 
|11:27
 
| स्पोकन् ट्युटोरियल् फ़ोरम् केवलं पाठसम्बद्धप्रश्नाय वर्तते ।  
 
| स्पोकन् ट्युटोरियल् फ़ोरम् केवलं पाठसम्बद्धप्रश्नाय वर्तते ।  
 
  
 
|-  
 
|-  
Line 546: Line 545:
 
| इदं स्क्रिप्ट् स्पोकन् ट्युटोरियल् गणस्य योगदानमस्ति ।   
 
| इदं स्क्रिप्ट् स्पोकन् ट्युटोरियल् गणस्य योगदानमस्ति ।   
 
पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः, उप्पिनपट्टणम् । धन्यवादाः ।  
 
पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः, उप्पिनपट्टणम् । धन्यवादाः ।  
 
  
 
|}
 
|}

Revision as of 11:28, 26 May 2020

Time Narration
00:01 FrontAccounting installation on Windows OS इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:07 अस्मिन् पाठे वयं, XAMPP इन्स्टाल् कर्तुम्,
00:12 FrontAccounting सोफ़्ट्वेर् डौन्लोड् कर्तुम्,
00:15 database setup कर्तुम् अपि च

Windows OS मध्ये FrontAccounting इतीदम् इन्स्टाल् कर्तुं च ज्ञास्यामः ।

00:21 पाठस्यास्य ध्वन्यङ्कनायाहम् :

Windows OS version 10

00:26 XAMPP 5.5.19 द्वारा प्राप्तानि Apache, MySQL तथा PHP,
00:32 FrontAccounting version 2.4.7
00:36 Firefox web browser अपि च सक्रियान्तर्जालस्य विनियोगं करोमि ।
00:41 भवदभीष्टं वेब् ब्रौसर् उपयोक्तुमर्हन्ति भवन्तः ।
00:44 FrontAccounting इतीदमेकं 'सर्वर् बेस्ड् अकौण्टिङ्ग् सिस्टम्' वर्तते ।

अतः वयं भवतां यन्त्रे वेब् सर्वर् सेट् अप् कर्तुं XAMPP उपयुञ्ज्महे ।

00:52 एकं वेब् ब्रौसर् उद्घाटयन्तु ।

अड्रेस् बार् मध्ये, इदं URL टङ्कयित्वा Enter नुदन्तु ।

00:59 इदमस्मान् XAMPP डौन्लोड् पृष्टं प्रति नयति ।
01:03 अत्र XAMPP इतीदं सर्वेभ्यः ओपरेटिङ्ग् सिस्टम् इत्येतेभ्यः डौन्लोड् कर्तुम् उपलभ्यमस्ति ।
01:08 हरिद्वर्णस्य गण्डस्य नोदनेन XAMPP इत्यस्य नूतनतमा आवृत्तिः डौन्लोड् जायते ।
01:13 तथापि, भवतां सोफ़्ट्वेर् आवश्यकतानुसारेण, भवद्भ्यः XAMPP इत्यस्य नाना आवृत्तिषु एका आवश्यकी भवति ।
01:19 मह्यन्तु XAMPP इत्यस्य 5.5.19 आवृत्तिः आवश्यकी ।
01:24 XAMPP Windows लिङ्क् नुदन्तु ।
01:28 रीडैरेक्ट् जातं पृष्टं XAMPP इत्यस्य अद्यतनावृत्तिं प्रति नयति ।
01:32 अस्मै इन्स्टालेशन् इत्यस्मै, अहं XAMPP इत्यस्य 5.5.19 आवृत्तिं चिनोमि ।
01:39 Download लिङ्क् नुदन्तु ।
01:43 अधुना Save file गण्डं नुदन्तु ।

अस्माकं यन्त्रे exe सञ्चिका डौन्लोड् जायते ।

01:51 यत्र भवद्भिः सञ्चिका डौन्लोड् जाता तत् सञ्चयम् उद्घाटयन्तु ।
01:55 इन्स्टाल् कर्तुं सञ्चिकायाः उपरि डबल्-क्लिक् कुर्वन्तु ।
01:59 एकं User Account Control डैलाग् बोक्स् उद्घट्यते ।

Yes बटन् नुदन्तु ।

02:06 यदि भवतां यन्त्रे यत्किमपि 'ऎण्टिवैरस्' इन्स्टाल् जातं वर्तते तर्हि, भवद्भिः अन्यमेकं पोप् अप् विण्डो दृष्टं स्यात् ।

Yes गण्डस्योपरि नुदन्तु ।

02:15 आगामि-गवाक्षे, OK गण्डं नुदन्तु तथा warning सन्देशम् अवगणयन्तु ।
02:21 अधुना Setup wizard डैलाग् बोक्स् उद्घट्यते ।
02:25 Next गण्डं नुदन्तु । यदा प्रोम्प्ट् जायते तदा इन्स्टालेशन् सोपानानि अनुसरन्तु ।
02:31 Learn more about Bitnami for XAMPP इति चेक्बोक्स्, अन्-चेक् भवेत् ।

पश्चात् Next गण्डनोदनेन अग्रे गच्छन्तु ।

02:40 एकवारम् इन्स्टालेशन् जायते चेत्, Do you want to start the Control Panel now?इति चेक् बोक्स्, अन्चेक् कुर्वन्तु ।
02:47 अन्ते Finish गण्डं नुदन्तु ।
02:51 अधुना अस्माभिः अस्माकं यन्त्रे XAMPP इन्स्टाल् जातं वा नवेति दृष्टव्यम् ।
02:56 अधस्तात् वामतः विद्यमानं Windows search bar नुत्वा xampp इति टङ्कयन्तु ।
03:02 सर्च् लिस्ट् मध्ये वयं XAMPP Control Panel पश्यामः ।
03:06 XAMPP Control Panel इत्यस्योपरि रैट् क्लिक् कुर्वन्तु तथा Run as administrator चिन्वन्तु ।
03:12 XAMPP Control Panel इत्यत्र, Apache तथा MySQL सर्वीसस् रन् जायमाने स्तः इति दृढीकुर्वन्तु ।
03:18 यदि नास्ति तर्हि , इमे सर्वीसस् START गण्डस्य नोदनेन आरभ्यताम् ।
03:24 भवद्भिः एतादृशसन्देशः प्राप्तः स्यात् कदाचित् :

Apache shutdown unexpectedly

03:30 Port 80 in use for Apache Server'
03:34 Unable to connect to any of the specified MySQL hosts for MySQL database.”
03:41 अस्य कारणमस्ति यत्, Apache तथा MySQL आभ्याम् एलोट् जातं 'पोर्ट् ' यदस्ति तत् अन्येन सोफ़्ट्वेर् द्वारा स्वीकृतम् ।
03:47 Apache इत्यस्य डीफ़ोल्ट् पोर्ट् नम्बर् 80 अस्ति अपि च MySQL इत्यस्य 3306 वर्तते ।
03:55 इमानि पोर्ट्स् परिवर्तयितुम्, अस्मिन् ट्युटोरियल् मध्ये Additional Reading Material पठन्तु ।
04:00 अग्रे गमनात् प्राक् सूक्तं पोर्ट् नम्बर् यच्छन्तु ।

तद्यथा: 8080

04:07 अधुना, Firefox वेब् ब्रौसर् उद्घाटयन्तु ।
04:11 'अड्रेस् बार्' मध्ये, localhost इति टङ्कयित्वा Enter नुदन्तु ।

अस्माभिः XAMPP स्क्रीन् दृष्टं स्यात् ।

04:19 यदि पृच्छ्यते तर्हि, English चिन्वन्तु ।

अधुना वयं XAMPP होम् पेज् मध्ये स्मः ।

04:27 FrontAccounting इत्यस्य डौन्लोडिङ्ग् प्रारभामहे ।
04:30 वेब्-ब्रौसर् मध्ये अन्यमेकं टेब् उद्घाट्य इदं URL प्रति आगच्छन्तु ।
04:37 frontaccounting-2.4.7.zip इत्यस्योपरि नुदन्तु ।
04:42 तत्क्षणमेव, डौन्लोड् प्रारभ्यते ।

Save File बटन् नुत्वा OK बटन् नुदन्तु ।

04:49 डौन्लोड् समाप्ते सति, यत्र भवद्भिः सञ्चिका डौन्लोड् जाता तत् सञ्चयम् उद्घाटयन्तु ।
04:54 अत्रास्ति मया डौन्लोड् जाता सञ्चिका ।
04:57 फ़ैल् उपरि रैट् क्लिक् कृत्वा Extract Here इतीदं चिन्वन्तु ।
05:01 एक्स्ट्रेक्ट् जाते सति, अहम् एक्स्ट्रेक्ट् जातं FrontAccounting सञ्चयं account इति रीनेम् करोमि ।
05:07 फ़ोल्डर् इत्यस्य रीनेम् करणं वैक्ल्पिकं वर्तते ।

तथापि, इदं एकस्मिन् यन्त्रे इन्स्टाल् जातानि FrontAccounting इत्यस्य बहूनि इन्स्टेन्सस् अभिज्ञातुं साहाय्यमाचरति ।

05:17 अधुनास्माभिः account इति फ़ोल्डर्, web server's root directory इत्यत्र चालयितव्यम् ।
05:22 'रूट् डिरेक्टरि' इत्यस्य पाथ् “c:\xampp\htdocs” इति वर्तते ।
05:29 account इति फ़ोल्डर् उपरि रैट् क्लिक् कृत्वा Copy चिन्वन्तु ।
05:33 वामतः विद्यमानं “This PC” इतीदं नुदन्तु । इदं “My Computer” इत्यपि कथ्यते ।
05:39 पश्चात् “Local Disk (C:)” अर्थात् C drive उपरि रैट् क्लिक् कुर्वन्तु ।

अपि च xampp तथा htdocs प्रति गच्छन्तु ।

05:47 htdocs इत्यस्यान्तः, रित्कस्थाने रैट्-क्लिक् कृत्वा Paste इतीदं चिन्वन्तु ।
05:53 वयं XAMPP सर्वर् इतीदं सम्यग्रीत्या इन्स्टाल् कृतवन्तः ।
05:57 दृढीकुर्वन्तु यत्, FrontAccounting installer इतीदं 'वेब् सर्वर्' इत्यस्य रूट् डिरेक्टरि मध्ये अस्तीति ।
06:02 पश्चादस्माभिः अग्रे गमनाय, FrontAccounting इत्यस्मै डेटाबेस् रचितव्यम् ।
06:07 वयमिदं phpmyadmin इत्यत्र करिष्यामः, यत् MySQL इत्यस्य 'ग्राफ़िचल् यूसर् इण्टर्फ़ेस्' वर्तते ।

इदं XAMPP इन्स्टालेशन् इत्यनेन सह आगच्छति ।

06:17 वेब् ब्रौसर् मध्ये, XAMPP पेज् प्रति गच्छामः ।
06:21 XAMPP इत्यस्योपरि, वामतः मेन्यू मध्ये, phpMyadmin इतीदं नुदन्तु ।
06:27 उपरि मेन्यू मध्ये Users नुत्वा Add User नुदन्तु ।
06:33 उद्घाट्यमाने विण्डो मध्ये भवदभीष्टं 'यूसर् नेम्' चिन्वन्तु ।

अहं frontacc इति 'यूसर् नेम्' रूपेण यच्छामि ।

06:42 Host ड्रोप्-डौन् लिस्ट् इत्यस्मात्, Local इतीदं चिन्वन्तु ।
06:46 Password टेक्स्ट् बोक्स् मध्ये भवदभीष्टं पास्वर्ड् टङ्कयन्तु ।
06:50 अहं admin123 इति मम पास्वर्ड् टङ्कयामि ।
06:54 तदेव पास्वर्ड् पुनःRe-type टेक्स्ट् बोक्स् मध्ये टङ्कयन्तु ।
06:58 अधुना Generate Password prompt इत्यस्योपरि नोदनं मास्तु ।
07:02 Database for user account इत्यस्याधः वयं -

Create database with the same name and grant all privileges. इति विकल्पं पश्यामः ।

07:10 वयं तं विकल्पं चेक् कृत्वा अधः स्क्रोल् कुर्मः ।
07:14 पश्चात् पृष्टस्याधः दक्षिणतः विद्यमानं Go गण्डं नुदन्तु ।
07:18 वयं “You have added a new user” इति सन्देशं पश्यामः ।
07:22 अस्यार्थः frontacc इति नाम्नः frontacc इति यूसर्-युतं नूतनं डेटाबेस् रचितम् ।
07:29 इमे यूसर् नेम् तथा पास्वर्ड् च केवलं डेटाबेस् लोगिन् उद्देश्याय वर्तेते ।
07:34 यूसर् नेम्, पास्वर्ड् तथा डेटाबेस् नामानि च लिखित्वा स्थापयन्तु ।
07:38 इमानि पश्चात् FrontAccounting इत्यस्य इन्स्टालेशन् समापनाय आवश्यकानि भवन्ति ।
07:43 'डेटाबेस् नेम्' तथा यूसर् नेम् च समाने भवेतामिति नास्ति ।

भिन्ननामनी प्राप्तुम् आदौ डेटाबेस् विरचय्य पश्चात् डेटाबेस् इत्यस्मै यूसर् रचयन्तु ।

07:53 अपि च नामनियमानुसारेण, यूसर् नेम् मध्ये स्पेसस् न भवेयुः ।
07:59 वयमधुना XAMPP रन्निङ्ग् प्राप्तवन्तः । अपि च डेटाबेस् सिद्धमस्ति ।
08:02 वयमधुना Front Accounting इन्टाल् कर्तुं सिद्धाः स्मः ।
08:07 वेब् ब्रौसर् मध्ये एकं नूतनं टेब् उद्घाटयन्तु ।

अड्रेस् बार् मध्ये localhost/account इति टङ्कयित्वा Enter नुदन्तु ।

08:17 वयं Step 1: System Diagnostics इति दर्शयत् FrontAccounting वेब् पेज् दृष्टुं शक्नुमः ।
08:22 दृढीकुर्वन्तु यत्, Select install wizard language इतीदं English इत्यस्तीति ।
08:26 अधः स्क्रोल् कृत्वा पृष्टस्याधः विद्यमानं Continue गण्डं नुदन्तु ।
08:31 आगामिजालपुटं Step 2: Database Server Settings. इत्यस्ति ।
08:37 अहमत्र Server Host इतीदं Local Hostइति स्थापयामि ।

Server Port इतीदं रिक्तं स्थापयामि ।

08:44 यदि भवन्तः MySQL इत्यस्य औत्सर्गिकं 'पोर्ट् नम्बर्' इतीदं, 3306 इत्यस्माद्भिन्नं दत्तवन्तः तर्हि, 'पोर्ट् नम्बर्' अत्र यच्छन्तु ।
08:52 अस्माभिः पूर्वरचितानि अधस्तनविवरणानि यच्छन्तु । तदेवम् -

database Name इतीदं frontacc इति

09:00 database user इतीदं frontacc इति
09:03 अपि च database password इतीदं admin123 इति च ।
09:07 शिष्टान् विकल्पान् अवगणय्य अधस्ताद्विद्यमानं Continue गण्डं नुदन्तु ।
09:12 पश्चात्, भवद्भिः भवतः'कम्पनि' इत्यस्य विवरणानि दातव्यानि ।

अहं तत् कथं करणीयमिति दर्शयामि ।

09:19 Company Name फ़ील्ड् मध्येऽहं , ST Company Pvt Ltd इति टङ्कयामि ।
09:24 अहम् Admin Login इतीदम् admin इत्यैव स्थापयामि ।

पश्चादहं Admin Password इतीदं spoken इति स्थापयामि ।

09:31 भवन्तः भवदभीष्टं पास्वर्ड् दातुं शक्नुवन्ति ।
09:34 तदेव पास्वर्ड् पुनः टङ्कयन्तु ।

'लोगिन् पास्वर्ड्' इतीदं भवतां स्मृतौ भवेत् ।

09:40 पश्चाद्वयं Charts of Accounts इत्यस्मै विकल्पद्वयं पश्यामः ।
09:44 अहं Standard new company American COA इतीदं चिनोमि ।
09:49 Default Language इतीदम् English इति स्थापयामि ।
09:52 Install बटन् उपरि नुदन्तु ।
09:55 वयं पटले अन्तिमसन्देशं, FrontAccounting ERP has been installed successfully. इति दृष्टुं शक्नुमः ।

अनेन इन्स्टालेशन् सफलं जातमिति ज्ञायते ।

10:06 FrontAccountingइण्टर्फ़ेस् इत्यस्मै लोगिन् कर्तुं, Click here to start इति लिङ्क् उपरि नुदन्तु ।
10:12 log-in screen उपरि अधस्तनविवरणानि टङ्कयन्तु :

User name इतीदं admin इति,

Password इतीदं spoken इति

10:22 Company इतीदं ST Company Pvt. Ltd. इति च ।

पश्चात् Login बटन् नुदन्तु ।

10:28 वयं Front Accounting Administration पेज् प्रति आगतवन्तः ।
10:32 अस्मिन् पृष्टे वयं नाना टेब्स् दृष्टुं शक्नुमः ।

एतेषामुपयोगः कथमिति आगामिपाठेषु ज्ञास्यामः ।

10:39 अनेन वयं पाठस्यान्तमागतवन्तः ।

सारं पश्यामः ।

10:44 अस्मिन् पाठे वयम्,

XAMPP इत्यस्य डौन्लोड् तथा इन्स्टाल्-करणम्,

10:50 FrontAccounting सोफ़्ट्वेर् इत्यस्य डौन्लोड् तथा इन्स्टाल्-करणम्,


10:53 Windows 10 OS मध्ये 'डेटाबेस् सेट्-अप्' करणञ्च ज्ञातवन्तः ।
10:57 अधस्तन-लिङ्क-मध्यस्थं वीडियो स्पोकन् ट्युटोरियल् इत्यस्य सारं दर्शयति ।

कृपया डौन्लोड् कृत्वा पश्यन्तु ।


11:05 'स्पोकन् ट्युटोरियल् प्रोजेक्ट्' गणः कार्यशालां चालयति प्रमाणपत्रञ्च यच्छति ।

अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।

11:13 स्पोकन् ट्युटोरियल् मध्ये प्रश्नाः सन्ति वा?

अस्माकं जालपुटं पश्यन्तु ।

11:18 मिनिट् तथा सेकेण्ड् च निर्दिश्य प्रश्नं विवृण्वन्तु ।

अस्माकं गणे यः कोऽपि उत्तरं यच्छति ।

11:27 स्पोकन् ट्युटोरियल् फ़ोरम् केवलं पाठसम्बद्धप्रश्नाय वर्तते ।
11:32 कृपया असम्बद्धप्रश्नः सामान्यः प्रश्नः वा मास्तु ।

अनेन सङ्कीर्णता न्यूना जायते ।

11:39 न्यूनसङ्कीर्णतायां संवादोऽयं बोधनासामग्री भविष्यति ।
11:44 स्पोकन् ट्युटोरियल् प्रोजेक्ट् द्वारा MHRD, भारतसर्वकारस्य अनुदानं प्राप्तम् ।
11:49 इदं स्क्रिप्ट् स्पोकन् ट्युटोरियल् गणस्य योगदानमस्ति ।

पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः, उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14