Firefox/C3/Themes-Popup-blocking/Sanskrit

From Script | Spoken-Tutorial
Revision as of 15:20, 23 June 2014 by Vasudeva ahitanal (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
0:00 मोझिल्ला फैर् फाक्स् (Mozilla Firefox) मध्ये थीम्स् इति विषयस्य पाठेऽस्मिन् स्वागतम् ।
0:05 अस्मिन् पाठे वयं मोझिल्ला फैर् फाक्स् (Mozilla Firefox) मध्ये थीम्स्, पर्सोनास् तथा आड् निर्बन्धनविषये ज्ञास्यामः ।
0:13 मोझिल्ला फैर् फाक्स् (Mozilla Firefox), उपयोक्तुः अभिरुचिः अथवा चयनानुसारं कस्टमैस् भवितुं सौलभ्यं प्रददाति ।
0:20 कस्टमैजेषन् मध्ये थीम् अपि एकम् ।
0:23 थीम्स् फैर् फाक्स् इत्यस्य चित्रणमेव परिवर्तयति ।
0:27 तावदेव न, इदं background वर्णं, button इत्यस्य चित्रणं, तथा विन्यासमपि परिवर्तयति ।
0:32 अस्मिन् ट्युटोरियल् मध्ये वयं उबंटु 10.04 मध्ये फैर् फाक्स् 7.0 इत्यस्य उपयोगं कुर्वन्तः स्मः ।
0:40 वयमिदानीं फैर् फाक्स् ब्रौसर् उद्घाटयामः ।
0:43 आदौ वयं मोझिल्ला फैर् फाक्स् (Mozilla Firefox) इत्यस्य थीम् परिवर्तनं कथम् इति पठामः ।
0:48 आदौ Load images automatically (लोड् इमेज् आटोमिटिकलि) इत्यस्य चयनं कुर्मः । तस्मात् ब्रौसर् मध्ये चित्राणि दृष्टुं शक्यते ।
0:58 मेन्यु बार् मध्ये Edit (एडिट्) उपरि नुत्त्वा ततः परं Preferences (प्रिफरेन्स्) उपरि नुदन्तु ।
1:03 प्रिफरेन्स् इति संवादपेटिकायां Content (कण्टेण्ट्) ट्याब् चिन्वन्तु ।
1:08 Load images automatically (लोड् इमेजस् आटोमिटिकलि) इति चिन्वन्तु।
1:12 Close (क्लोस्) इत्यत्र नुदन्तु ।
1:14 इदानीं यु आर् एल् शलाकायां addons.mozilla.org/firefox/themes (आडन्स् डाट् मोझिल्ला डाट् आर्ग् स्लाष् फैर् फाक्स् स्लाष् थीम्स्) इति टङ्कयन्तु ।
1:25 Enter एंटर् नुदन्तु ।
1:27 इदम् अस्मान् मोझिल्ला फैर् फाक्स् (Mozilla Firefox) आड् आन् पृष्टं प्रति नयति ।
1:32 अङ्गुष्ठगात्रे बहूनि थीम्स् अत्र द्रष्टुं शक्यते ।
1:37 थीम् कथं द्रुग्गोचराः भवन्ति इति इमानि अङ्गुष्ठानि दर्शयन्ति ।
1:41 भवन्तः इदानीं थीम् द्रष्टुं शक्नुवन्ति ।
1:43 लभ्यमानान् थीम् विभागान् पश्यन्तु ।
1:46 पूर्वं एतस्य उपयोतॄणां मापनमपि पश्यन्तु ।
1:52 अस्माकं मौस् पायिंटर् आनीय यत्किमपि एकस्य थीम् उपरि स्थगयामः । <Pause>
1:57 इदानीं Shine Bright Skin (शैन् ब्रैट् स्किन्) थीम् नुदन्तु ।
2:01 इदं लभ्यमानेषु थीम् समुदायेषु अन्यतमं वर्तते ।
2:05 Shine bright skin (शैन् ब्रैट् स्किन्) थीम् इत्यस्य पृष्टं गोचरं भवति ।
2:09 Continue to Download (कंटिन्यु टु डौन्लोड्) इत्यत्र नुदन्तु ।
2:12 इदं, थीम् विषये इतोपि अधिकं विचारयुक्तं पृष्टं प्रति नयति ।
2:17 थीम् संस्थापयितुं Add to Firefox (आड् टु फैर् फाक्स्) इत्यत्र नुदन्तु ।
2:22 तदा addon downloading progress bar (आड् आन् डौन्लोडिंग् प्रोग्रेस् बार्) उद्घाटितं भवति ।
2:27 अनन्तरं तन्त्रांशस्य प्रतिष्टापननिश्चयार्थं सन्देशः गोचरो भवति ।
2:32 Install Now (इन्स्टाल् नौ) इत्यत्र नुदन्तु ।
2:34 the theme will be installed once you restart Firefox’ इति सन्देशः गोचरतां याति ।
2:40 Restart Now (रिस्टार्ट् नौ) इत्यत्र नुदन्तु ।
2:43 मोझिल्ला फैर् फाक्स् (Mozilla Firefox) शट् डौन् भवति ।
2:46 यदा तत् पुनरारभ्यते तदा नूतनं थीम् अन्वितं भवति ।
2:51 वयमिदानीम् अस्माकं पुरातनं थीम् पृष्ठं प्रति गच्छामः ।
2:54 इदानीं भिन्नमेकं थीम् चिनुमः ।
2:57 इदं थीम् Add to Firefox (आड् टु फैर् फाक्स्) इत्यत्र दर्शयति ।
3:01 इदं चितस्य थीम् इत्यस्य अवचयनं करोति ।
3:05 अवचयनस्य समाप्तेरूर्ध्वं जागृतेः सन्देशयुक्तः गवाक्षः गोचरतां याति ।
3:10 Install Now (इन् स्टाल् नौ) इत्यत्र नुदन्तु ।
3:13 भवद्भिः फैर् फाक्स् इतीदं पुनरारब्धव्यं भवति ।
3:16 Restart now (रिस्टार्ट् नौ) इत्यत्र नुदन्तु ।
3:19 मोझिल्ल फैर् फाक्स् पिहितं भवति ।
3:22 पुनरारम्भणावसरे नूतनं थीम् अन्वितं भवति ।
3:27 भवन्तः एव पश्यन्तु, ब्रौसर् इत्यस्य परिदृश्यं तथा सौन्दर्यं वर्धयितुं थीम् कथं सहकारी भवति ।
3:31 इदम् अस्माकं विसिष्टाभिरुच्यनुगुणम् फैर् फाक्स् गवेक्षकं कस्टमैस् करोति ।
3:36 कारणन्तरेण पुरातनं डिफाल्ट् थीम् प्रति गन्तुमिच्छन्ति चेत्,
3:40 केवलं Tools (टूल्स्) नुदन्तु अनन्तरं Add-ons (आड् आन्स्) इत्यत्र नुदन्तु ।
3:44 ततः परं वामपार्श्वस्थ पानल् मध्ये, Appearance (अपियरेन्स्) ट्याब् उपरि नुदन्तु ।
3:48 अत्र अवचितानि सर्वाणि थीम् द्रष्टुं शक्यन्ते ।
3:53 Default Theme (डिफाल्ट् थीम्) पश्यन्तु ।
3:56 Enable (एनेबल्) इत्यत्र नुदन्तु ।
3:59 इदानीं Restart now (रिस्टार्ट् नौ) इत्यत्र नुदन्तु ।
4:02 मोझिल्ल फैर् फाक्स् षट् डौन् भूत्वा पुनराम्भितं भवति ।
4:06 यदा तत् पुनरारब्धं भवति तदा डिफाल्ट् थीम् द्रष्टुं शक्यते ।
4:12 वयमिदानीम् Add ons (आड् आन्स्) ट्याब् पिधानं कुर्मः ।
4:16 पर्सोनास् इत्येते शुल्करहिताः तथा फैर् फाक्स् इत्यस्य स्किन् रूपेण संस्थापयितुं बहु सरलाः ।
4:22 पर्सोनास् प्लस् कानिचन एतादृशतान्त्रिकतायुक्तत्वेन विस्तृतं वर्तते ।
4:26 इदम् अधिकं नियन्त्रणं प्रकल्पयति ।
4:28 एतस्मात् नूतनानां, प्रसिद्धानां तथा भवताम् ऐच्छिकानां पर्सोनास् इत्येतेषां कार्यं सुलभं भवति ।
4:34 यु आर् एल् शलाकां नुदन्तु, तत्र “addons.mozilla dot .org/firefox/personas” (आडान्स् डाट् मोझिल्ला डाट् आर्ग् स्लाष् फ़्फैर् फाक्स् स्लाष् पर्सोनास्) इति उट्टङ्कयन्तु ।
4:44 एण्टर् नुदन्तु ।
4:47 इदं भवन्तं मोझिल्ल फैर् फाक्स् आड् आन्स् इत्यस्य पर्सोनास् पृष्ठं प्रति नयति ।
4:52 वयमत्र बहुसङ्ख्यकान् पर्सोनास् इत्येतान् द्रष्टुं शक्नुमः ।
4:56 भवतां चयनानुसारं यत्किमपि पर्सोनास् उपरि नुदन्तु ।
5:01 इदं चितस्य पर्सोना इत्यस्य विस्तृतविचारयुक्तं पृष्ठं प्रति नयति ।
5:06 Add to Firefox (आड् टु फैर् फाक्स्) इत्यत्र नुदन्तु ।
5:09 नूतनं थीम् योजितं वर्तते इति जागरयितुं उपरितनभागे नोटिफिकेषन् बार् गोचरं भवति ।
5:16 नोटिफिकेषन् बार् इत्यस्य दक्षिणपार्श्वे लघु एक्स् (x) चिन्हं नुदन्तु ।
5:21 फैर् फाक्स् पर्सोनास् इत्येतं स्वयं प्रतिष्ठापनं करोति ।
5:28 परन्तु अन्तर्जालस्य अनुभवे आड् इत्येते तदा तदा मध्ये प्रविषन्ति ।
5:32 तथापि आड् इत्येतान् प्रतिबन्धयितुं विशिष्टाः तन्त्रांशाः अपि सन्ति ।
5:36 एतादृशा आड् आन् मध्ये आड् ब्लाक् अपि एकम् ।
5:39 टूल्स् उपरि नुत्त्वा आड् आन् इत्यत्र नुदन्तु ।
5:43 उपरि दक्षिनपार्श्वस्थे सर्च् बार् मध्ये आड् ब्लाक् अन्विश्य एंटर् नुदन्तु ।
5:51 आड् ब्लाकिंग् तन्त्राशांणां पट्टिका एव दृश्यते ।
5:55 Add block plus (आड् ब्लाक् प्लस्) कृते install (इन्स्टाल्) इत्यत्र नुदन्तु ।
5:59 आड् ब्लाक् इत्यस्य अवचयनम् आरभ्यते ।
6:02 तावदेव ! आड् ब्लाकर् इदानीं संस्थापितं भवति ।
6:06 Adblock will be installed after you restart Firefox इति नोटिफिकेषन् दृश्यते ।
6:14 Restart now (रिस्टार्ट् नौ) इति लिङ्क् नुदन्तु ।
6:17 मोझिल्ला फैर् फाक्स् (Mozilla Firefox) षट् डौन् भूत्वा पुनरारभ्यते ।
6:21 पुनरारम्भणानन्तरं आड् ब्लाकर् तस्य कार्यं निर्वहति ।
6:25 एवं सत्यपि आड् ब्लाकर् इत्यस्य उपयोगात् काश्चन समस्याः अपि भवन्ति ।
6:30 आड् ब्लाकर् यदा सक्रियं भवति तदा कानिचन जालपुटानि प्रविष्टुं वयं न शक्नुमः ।
6:35 एतस्य कारणं तु बहूनां निःशुल्कजालपुटानां आदायस्य मूलं तु आड् इत्येते एव भवन्ति ।
6:41 आड् ब्लाकर् भवतां ब्रौसर् मध्ये कानिचन जालपुटानि प्रतिबद्ध्नुमपि शक्नोति ।
6:46 आड् इत्येषां प्रतिबन्धनकाले एते विचाराः अवश्यं ज्ञेयाः ।
6:51 इदानीं वयं पाठस्यास्य अन्तिमघट्टे स्मः ।
6:54 अस्मि पाठे वयं थीम्स्, पर्सोनास् तथा आड् ब्लाकिंग् इति विचारान् ज्ञातवन्तः ।
7:00 अत्रत्यम् अभ्यासं कर्तुं प्रयतताम् ।
7:03 ’nasa night lanch’ (नासा सैट् लाञ्च्) इति थीम् एकं प्रतिष्ठापनं कुर्वन्तु ।
7:06 अनन्तरं डीफाल्ट् थीम् प्रति परिवर्तयन्तु ।
7:10 याहू डाट् काम् त्यक्त्वा अन्यत् सर्वं पाप् अप् समूहं प्रतिबद्ध्नन्तु ।
7:15 अधो निर्दिष्टलिंक् मध्ये विद्यमानं चलच्चित्रं पश्यन्तु ।
7:18 इदं स्पोकन् ट्युटोरियल् इत्यस्य सारांशं वदति ।
7:21 भवतां समीपे उत्तमं ब्यांड् विड्थ् यदि नास्ति तर्हि इदम् अनचिन्वन्तु ।
7:25 इमं पाठमाधारीकृत्य स्पोकन् ट्य़ुटोरियल् गणः
7:28 कार्यशालां प्रचालयति ।
7:31 आन्-लैन् परीक्षायां ये उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि दीयते ।
7:35 अधिकज्ञानार्थं contact @spoken-tutorial.org इति अन्तर्जालद्वारा सम्पर्कं कुर्वन्तु ।
7:41 अयं पाठः टाक् टु ए टीचर् इति परियोजनायाः भागः वर्तते ।
7:45 इमं प्रकल्पं राष्ट्रीय साक्षरता मिषन् ICT, MHRD भारत सर्वर्कारः इति संस्था समर्थयति ।
7:53 अस्य विषये अधिकज्ञानार्थं अधो विद्यमानं लिंक् पश्यन्तु ।
7:56 http://spoken-tutorial.org/NMEICT-Intro.
8:04 अस्य पाठस्य अनुवादकः बेंगलूरुतः शशाङ्कः प्रवाचकः ऐ ऐ टी बांबे तः वासुदेवः।
8:08 सहयोगाय धन्यवादाः ।

Contributors and Content Editors

Vasudeva ahitanal