C-and-Cpp/C4/Working-With-Structures/Sanskrit

From Script | Spoken-Tutorial
Revision as of 12:00, 24 April 2020 by Sandhya.np14 (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 Structures in c and c++ विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:06 अस्मिन् पाठे वयम् इमौ विषयौ ज्ञास्यामः ।
00:08 structure नाम किम् अपि च
00:10 structure इत्यस्य डिक्लेर् करणविधानम् ।
00:13 वयमिदमेकेन उदाहरणेन सहेदं करिष्यामः ।
00:15 पाठस्यास्य ध्वन्यङ्कनायाहम्, Ubuntu Operating System इत्यस्य 11.04 तमा आवृत्तिः अपि च gcc तथा g++ कम्पैलर् इत्यस्य 4.6.1 तमा आवृत्तिः आभ्याम् उपयोगं करोमि ।
00:28 structure इतीदं पीठिकया सह प्रारभामहे ।
00:31 एकस्य अथवा तदधिकानां वेरियेबल्स् समूहं कृत्वा, एकनाम्ना अनन्यीकरणं structure इति कथ्यते ।
00:37 नाना प्रकारकाणां डेटा इतीमानि एकैव ओब्जेक्ट् कर्तुं structure उपयुञ्ज्महे ।
00:42 इदं compound data-type इति कथ्यते ।
00:45 सम्बद्ध-सूच्यांशानां एकीकरणाय structure उपयुञ्ज्महे ।
00:49 वयमधुना structure इत्यस्य डिक्लेर् करणाय सिण्टेक्स् पश्याम ।
00:52 अत्रत्यः struct(स्ट्रक्ट्) इति शब्दः, structure इतीदं डिक्लेर् कुर्वन्तः स्मः इति कम्पैलर् प्रति वदति ।
00:59 strcut_name(स्ट्रक्ट्-नेम्) इतीदं structure इत्यस्य नाम वर्तते ।
01:02 तद्यथा: struct employee(स्ट्रक्ट् एम्प्लोयी)
01:04 भवन्तः यत्किमपि नाम दातुं शक्नुवन्ति ।
01:07 अधुना structure वेरियेबल् कथं डिक्लेर् करणीयमिति पश्याम ।
01:10 अस्य सिण्टेक्स् एवमस्ति –
01:13 struct struct_name अपि च struct_var
01:17 struct_var इत्यस्य टैप् struc_name वर्तते।
01:21 तद्यथा : struct employee addr(ए डि डि आर्)
01:26 addr इतीदं employee टैप् वेरियेबल् वर्तते ।
01:30 अस्माकम् उदाहरणं पश्याम ।
01:33 अहं पूर्वमेव एडिटर् मध्ये प्रोग्राम् लिखितवानस्मि । तदुद्घाटयामि ।
01:37 अस्माकं सञ्चिकासाम structure.c इति स्मर्यताम् ।
01:41 अहं प्रोग्राम् मध्ये structure उपयुज्य, त्रयाणां विषयाणां अङ्कानाम् आहरणं गणयामि ।
01:48 अधुना कोड् विवरिष्यामि ।
01:51 इदमस्माकं हेडर् फ़ैल् वर्तते ।
01:53 वयमत्र student इति structure डिक्लेर् कृतवन्तः ।
01:57 पश्चात्, English, maths, science इति त्रीणि इण्टीजर् वेरियेबल्स् डिक्लेर् कृतवन्तः ।
02:03 structure इत्यस्यान्तः डिक्लेर् कृतानि वेरियेबल्स् इतीमानि, structure इत्यस्य सदस्याः इति कथ्यन्ते ।
02:09 इदमस्माकं main() फ़ङ्क्षन् वर्तते ।
02:11 अत्र, total इति इण्टीजर् वेरियेबल् डिक्लेर् कृतवन्तः ।
02:16 वयमधुना stud इति structure वेरियेबल् डिक्लेर् कृतवन्तः । Stud इतीदं student प्रकारस्य वेरियेबल् वर्तते । इदं, structure इत्यस्य सदस्यान् उपयोक्तुं तथा परिवर्तयितुम् उपयुज्यते ।
02:28 एभ्यः 75, 70 तथा 65 इति मौल्यदानेन, वयं सदस्यान् परिवर्तयन्तः स्मः ।
02:37 वयमत्र विषयत्रयस्य अङ्कानामाहरणं गणयामः ।
02:41 पश्चाद्वयं फलितं मुद्रापयामः ।
02:44 इदमस्माकं रिटर्न् स्टेट्मेण्ट् वर्तते ।
02:46 अधुना save नुदन्तु ।
02:48 प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः ।
02:50 कीबोर्ड् मध्ये Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा टर्मिनल् विण्डो उद्घाटयन्तु ।
02:59 कम्पैल् कर्तुं, gcc space structure.c space hyphen o space struct (स्ट्रक्ट्) इति टङ्कयित्वा Enter नुदन्तु ।
03:12 ./struct ( डोट् स्लेश् स्ट्रक्ट्) इति टङ्कयित्वा, Enter नुदन्तु ।
03:17 औट्पुट् एवं दृश्यते ।
03:20 Total is 210.
03:22 वयमधुना इदमेव प्रोग्राम् C++ मध्ये एक्सिक्यूट् कुर्मः ।
03:26 अस्माकं प्रोग्राम् प्रति आगच्छन्तु ।
03:28 इदमेव कोड् परिवर्तयामि ।
03:30 आदौ, भवतां कीबोर्ड् मध्ये, shift, Ctrl तथा S कीलकानि युगपन्नुदन्तु ।
03:37 अधुना सञ्चिकां .cpp(डोट् सि पि पि) एक्स्टेन्शन् मध्ये सेव् कुर्वन्तु ।
03:41 अधुना save नुदन्तु ।
03:43 हेडर् फ़ैल् इतीदं iostream इति परिवर्तयामः ।
03:47 अधुना यूसिङ्ग् स्टेट्मेण्ट् संयोजयन्तु ।
03:53 अपि च save नुदन्तु ।
03:56 C++ मध्ये structure इत्यस्य डिक्लरेशन् C प्रोग्राम्-वदेव वर्तते ।
04:01 अतोऽत्र परिवर्तनस्यावश्यकता नास्ति ।
04:05 अन्ते, printf स्टेट्मेण्ट् इतीदं cout स्टेट्मेण्ट् इत्यस्मै परिवर्तयन्तु ।
04:12 फ़ोर्मेट् स्पेसिफ़ैर् अपि च बेक् स्लेश् एन् (\n) डिलीट् कुर्वन्तु ।
04:15 अधुना कोमा इतीदं डिलीट् कुर्वन्तु ।
04:17 द्वे ओपनिङ्ग् एङ्गल् ब्रेकेट्स् टङ्कयन्तु ।
04:20 अत्रत्यं क्लोसिङ्ग् ब्रेकेट् डिलीट् कुर्वन्तु ।
04:22 अपि च द्वे ओपनिङ्ग् एङ्गल् ब्रेकेट्स् टङ्कयन्तु ।
04:25 अपि च डबल् कोट्स् इत्यस्यान्तः बेक् स्लेश् एन् (\n) टङ्कयन्तु ।
04:29 अधुना save टङ्कयन्तु ।
04:31 अधुना प्रोग्राम् एक्सिक्यूट् कुर्मः ।
04:33 अधुना टर्मिनल् प्रति आगच्छन्तु ।
04:35 कम्पैल् कर्तुं, g++ space structure.cpp space hyphen o space struct1 इति टङ्कयन्तु ।
04:46 structure.c सञ्चिकायाः औट्पुट् पेरामीटर् फ़ैल्, struct इतीदं न परिवर्तयेत् इत्यतः अत्र struct1 इत्यस्ति ।
04:55 अधुना Enter नुदन्तु ।
04:57 एक्सिक्यूट् कर्तुं, dot slash struct1 इति टङ्कयित्वा Enter नुदन्तु ।
05:03 औट्पुट् एवं दृश्यते :
05:05 Total is 210.
05:08 इदम् औट्पुट् अस्माकं C कोड् इत्यस्य औट्पुट्वदेव वर्तते ।
05:12 अधुना स्लैड् प्रति आगच्छाम ।
05:14 सारं पश्यामः । अस्मिन् ट्युटोरियल् मध्ये अस्माभिः ज्ञाताः विषयाः :
05:18 Structure, Structure इत्यस्य सिण्टेक्स् ।
05:20 तद्यथा : struct struct_name;
05:23 structure इत्यस्य सदस्यानाम् उपयोगः ।
05:25 तद्यथा: stud.maths = 75;
05:30 अपि च structure वेरियेबल् संयोजनम् ।
05:33 तद्यथा : total = stud.english+ stud.maths + stud.science;
05:40 उद्योगिनां नाम, सङ्केतः, उपाधिः, वेतनञ्च दर्शयितुम् एकम् असैन्मेण्ट् लिखन्तु ।
05:49 अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु ।
05:52 इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति ।
05:54 उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु ।
05:59 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः, कार्यशालां चालयति ।
06:04 ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति ।
06:08 अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
06:15 स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति ।
06:18 इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।
06:25 अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।
06:29 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।
06:33 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14