Difference between revisions of "C-and-Cpp/C4/Working-With-Structures/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 4: Line 4:
 
|-
 
|-
 
| 00:01
 
| 00:01
| Structures in c and c++ विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।  
+
| '''Structures in c and c++''' विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।  
 
|-
 
|-
 
| 00:06
 
| 00:06
Line 10: Line 10:
 
|-
 
|-
 
| 00:08
 
| 00:08
| structure नाम किम् अपि च  
+
| '''structure''' नाम किम् अपि च  
 
|-
 
|-
 
| 00:10
 
| 00:10
| structure इत्यस्य डिक्लेर् करणविधानम् ।  
+
| '''structure''' इत्यस्य डिक्लेर् करणविधानम् ।  
 
|-
 
|-
 
| 00:13
 
| 00:13
Line 19: Line 19:
 
|-
 
|-
 
| 00:15
 
| 00:15
| पाठस्यास्य ध्वन्यङ्कनायाहम्, Ubuntu Operating System इत्यस्य 11.04 तमा आवृत्तिः अपि च  gcc तथा g++ कम्पैलर् इत्यस्य 4.6.1 तमा आवृत्तिः आभ्याम् उपयोगं करोमि ।   
+
| पाठस्यास्य ध्वन्यङ्कनायाहम्, '''Ubuntu Operating System''' इत्यस्य '''11.04''' तमा आवृत्तिः अपि च  '''gcc''' तथा '''g++''' कम्पैलर् इत्यस्य '''4.6.1''' तमा आवृत्तिः आभ्याम् उपयोगं करोमि ।   
 
|-
 
|-
 
| 00:28
 
| 00:28
| structure इतीदं पीठिकया सह प्रारभामहे ।  
+
| '''structure''' इतीदं पीठिकया सह प्रारभामहे ।  
 
|-
 
|-
 
|00:31
 
|00:31
Line 31: Line 31:
 
|-
 
|-
 
|00:42
 
|00:42
| इदं compound data-type इति कथ्यते ।  
+
| इदं '''compound data-type''' इति कथ्यते ।  
 
|-
 
|-
 
| 00:45
 
| 00:45
| सम्बद्ध-सूच्यांशानां एकीकरणाय structure उपयुञ्ज्महे ।  
+
| सम्बद्ध-सूच्यांशानां एकीकरणाय '''structure''' उपयुञ्ज्महे ।  
 
|-
 
|-
 
| 00:49
 
| 00:49
Line 40: Line 40:
 
|-
 
|-
 
| 00:52
 
| 00:52
| अत्रत्यः struct(स्ट्रक्ट्) इति शब्दः, structure इतीदं डिक्लेर् कुर्वन्तः स्मः इति कम्पैलर् प्रति वदति ।  
+
| अत्रत्यः '''struct'''(स्ट्रक्ट्) इति शब्दः, structure इतीदं डिक्लेर् कुर्वन्तः स्मः इति कम्पैलर् प्रति वदति ।  
 
|-
 
|-
 
| 00:59
 
| 00:59
| strcut_name(स्ट्रक्ट्-नेम्) इतीदं structure इत्यस्य नाम वर्तते ।  
+
| '''strcut_name'''(स्ट्रक्ट्-नेम्) इतीदं '''structure''' इत्यस्य नाम वर्तते ।  
 
|-
 
|-
 
| 01:02
 
| 01:02
| तद्यथा: struct employee(स्ट्रक्ट् एम्प्लोयी)
+
| तद्यथा: '''struct employee'''(स्ट्रक्ट् एम्प्लोयी)
 
|-
 
|-
 
| 01:04
 
| 01:04
Line 58: Line 58:
 
|-
 
|-
 
| 01:13
 
| 01:13
| struct struct_name अपि च struct_var  
+
| '''struct struct_name''' अपि च '''struct_var'''
 
|-
 
|-
 
| 01:17
 
| 01:17
| struct_var इत्यस्य टैप् struc_name वर्तते।  
+
| '''struct_var''' इत्यस्य टैप् '''struc_name''' वर्तते।  
 
|-
 
|-
 
| 01:21
 
| 01:21
| तद्यथा : struct employee addr(ए डि डि आर्)
+
| तद्यथा : '''struct employee addr'''(ए डि डि आर्)
 
|-
 
|-
 
| 01:26
 
| 01:26
|addr इतीदं employee टैप् वेरियेबल् वर्तते ।   
+
|'''addr''' इतीदं '''employee''' टैप् वेरियेबल् वर्तते ।   
 
|-
 
|-
 
|01:30
 
|01:30
Line 76: Line 76:
 
|-
 
|-
 
|01:37
 
|01:37
| अस्माकं सञ्चिकासाम structure.c इति स्मर्यताम् ।  
+
| अस्माकं सञ्चिकासाम '''structure.c''' इति स्मर्यताम् ।  
 
|-
 
|-
 
|01:41
 
|01:41
| अहं प्रोग्राम् मध्ये structure उपयुज्य, त्रयाणां विषयाणां अङ्कानाम् आहरणं गणयामि ।  
+
| अहं प्रोग्राम् मध्ये '''structure''' उपयुज्य, त्रयाणां विषयाणां अङ्कानाम् आहरणं गणयामि ।  
 
|-
 
|-
 
|01:48
 
|01:48
Line 88: Line 88:
 
|-
 
|-
 
| 01:53
 
| 01:53
| वयमत्र student इति structure डिक्लेर् कृतवन्तः ।  
+
| वयमत्र '''student''' इति '''structure''' डिक्लेर् कृतवन्तः ।  
 
|-
 
|-
 
| 01:57
 
| 01:57
| पश्चात्, English, maths, science इति त्रीणि इण्टीजर् वेरियेबल्स् डिक्लेर् कृतवन्तः ।  
+
| पश्चात्, '''English, maths, science''' इति त्रीणि इण्टीजर् वेरियेबल्स् डिक्लेर् कृतवन्तः ।  
 
|-
 
|-
 
| 02:03
 
| 02:03
Line 97: Line 97:
 
|-
 
|-
 
|02:09
 
|02:09
| इदमस्माकं मेन् फ़ङ्क्षन् वर्तते ।  
+
| इदमस्माकं main() फ़ङ्क्षन् वर्तते ।  
 
|-
 
|-
 
| 02:11
 
| 02:11
|अत्र, total इति इण्टीजर् वेरियेबल् डिक्लेर् कृतवन्तः ।  
+
|अत्र, '''total''' इति इण्टीजर् वेरियेबल् डिक्लेर् कृतवन्तः ।  
 
|-
 
|-
 
| 02:16
 
| 02:16
| वयमधुना stud इति structure वेरियेबल् डिक्लेर् कृतवन्तः । Stud इतीदं student प्रकारस्य वेरियेबल् वर्तते । इदं, structure इत्यस्य सदस्यान् उपयोक्तुं तथा परिवर्तयितुम् उपयुज्यते ।  
+
| वयमधुना '''stud''' इति structure वेरियेबल् डिक्लेर् कृतवन्तः । '''Stud''' इतीदं '''student''' प्रकारस्य वेरियेबल् वर्तते । इदं, structure इत्यस्य सदस्यान् उपयोक्तुं तथा परिवर्तयितुम् उपयुज्यते ।  
 
|-
 
|-
 
| 02:28
 
| 02:28
Line 118: Line 118:
 
|-
 
|-
 
| 02:46
 
| 02:46
| अधुना save नुदन्तु ।  
+
| अधुना '''save''' नुदन्तु ।  
 
|-
 
|-
 
| 02:48
 
| 02:48
Line 124: Line 124:
 
|-
 
|-
 
| 02:50
 
| 02:50
| कीबोर्ड् मध्ये Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा टर्मिनल् विण्डो उद्घाटयन्तु ।  
+
| कीबोर्ड् मध्ये '''Ctrl, Alt''' तथा '''T''' कीलकानि युगपन्नुत्वा टर्मिनल् विण्डो उद्घाटयन्तु ।  
 
|-
 
|-
 
| 02:59
 
| 02:59
| कम्पैल् कर्तुं, gcc space structure.c space hyphen o space struct (स्ट्रक्ट्) इति टङ्कयित्वा Enter नुदन्तु ।  
+
| कम्पैल् कर्तुं, '''gcc space structure.c space hyphen o space struct''' (स्ट्रक्ट्) इति टङ्कयित्वा '''Enter''' नुदन्तु ।  
 
|-
 
|-
 
| 03:12
 
| 03:12
|./struct ( डोट् स्लेश् स्ट्रक्ट्) इति टङ्कयित्वा, Enter नुदन्तु ।  
+
|'''./struct''' ( डोट् स्लेश् स्ट्रक्ट्) इति टङ्कयित्वा, '''Enter''' नुदन्तु ।  
 
|-
 
|-
 
| 03:17
 
| 03:17
Line 136: Line 136:
 
|-
 
|-
 
| 03:20
 
| 03:20
|Total is 210  
+
|'''Total is 210'''.
 
|-
 
|-
 
| 03:22
 
| 03:22
| वयमधुना इदमेव प्रोग्राम् c++ मध्ये एक्सिक्यूट् कुर्मः ।  
+
| वयमधुना इदमेव प्रोग्राम् '''C++''' मध्ये एक्सिक्यूट् कुर्मः ।  
 
|-
 
|-
 
| 03:26
 
| 03:26
Line 148: Line 148:
 
|-
 
|-
 
| 03:30
 
| 03:30
| आदौ, भवतां कीबोर्ड् मध्ये, shift, Ctrl तथा S कीलकानि युगपन्नुदन्तु ।  
+
| आदौ, भवतां कीबोर्ड् मध्ये, '''shift, Ctrl''' तथा '''S''' कीलकानि युगपन्नुदन्तु ।  
 
|-
 
|-
 
| 03:37
 
| 03:37
| अधुना सञ्चिकां .cpp(डोट् सि पि पि) एक्स्टेन्शन् मध्ये सेव् कुर्वन्तु ।  
+
| अधुना सञ्चिकां '''.cpp'''(डोट् सि पि पि) एक्स्टेन्शन् मध्ये सेव् कुर्वन्तु ।  
 
|-
 
|-
 
| 03:41
 
| 03:41
| अधुना save नुदन्तु ।  
+
| अधुना '''save''' नुदन्तु ।  
 
|-
 
|-
 
| 03:43
 
| 03:43
| हेडर् फ़ैल् इतीदं iostream इति परिवर्तयामः ।  
+
| हेडर् फ़ैल् इतीदं '''iostream''' इति परिवर्तयामः ।  
 
|-
 
|-
 
| 03:47
 
| 03:47
Line 163: Line 163:
 
|-
 
|-
 
| 03:53
 
| 03:53
| अपि च save नुदन्तु ।  
+
| अपि च '''save''' नुदन्तु ।  
 
|-
 
|-
 
| 03:56
 
| 03:56
| c++ मध्ये structure इत्यस्य डिक्लरेशन् c प्रोग्राम्-वदेव वर्तते ।  
+
| '''C++''' मध्ये '''structure''' इत्यस्य डिक्लरेशन् '''C''' प्रोग्राम्-वदेव वर्तते ।  
 
|-
 
|-
 
| 04:01
 
| 04:01
Line 172: Line 172:
 
|-
 
|-
 
| 04:05
 
| 04:05
| अन्ते, printf स्टेट्मेण्ट् इतीदं cout स्टेट्मेण्ट् इत्यस्मै परिवर्तयन्तु ।  
+
| अन्ते, '''printf''' स्टेट्मेण्ट् इतीदं '''cout''' स्टेट्मेण्ट् इत्यस्मै परिवर्तयन्तु ।  
 
|-
 
|-
 
| 04:12
 
| 04:12
| फ़ोर्मेट् स्पेसिफ़ैर् अपि च बेक् स्लेश् एन् (\n) डिलीट् कुर्वन्तु ।  
+
| फ़ोर्मेट् स्पेसिफ़ैर् अपि च बेक् स्लेश् एन् ('''\n''') डिलीट् कुर्वन्तु ।  
 
|-
 
|-
 
| 04:15
 
| 04:15
Line 190: Line 190:
 
|-
 
|-
 
| 04:25
 
| 04:25
| अपि च डबल् कोट्स् इत्यस्यान्तः बेक् स्लेश् एन् (\n) टङ्कयन्तु ।  
+
| अपि च डबल् कोट्स् इत्यस्यान्तः बेक् स्लेश् एन् ('''\n''') टङ्कयन्तु ।  
 
|-
 
|-
 
| 04:29
 
| 04:29
| अधुना save टङ्कयन्तु ।  
+
| अधुना '''save''' टङ्कयन्तु ।  
 
|-
 
|-
 
| 04:31
 
| 04:31
Line 202: Line 202:
 
|-
 
|-
 
| 04:35
 
| 04:35
| कम्पैल् कर्तुं, g++ space structure.c space hyphen o space struct1 इति टङ्कयन्तु ।
+
| कम्पैल् कर्तुं, '''g++ space structure.c space hyphen o space struct1''' इति टङ्कयन्तु ।
 
|-
 
|-
 
| 04:46
 
| 04:46
| structure.c सञ्चिकायाः औट् पुट् पेरामीटर् फ़ैल्, struct इतीदं न परिवर्तयेत् इत्यतः अत्र struct1 इत्यस्ति ।  
+
| '''structure.c''' सञ्चिकायाः औट्पुट् पेरामीटर् फ़ैल्, '''struct''' इतीदं न परिवर्तयेत् इत्यतः अत्र '''struct1''' इत्यस्ति ।  
 
|-
 
|-
 
| 04:55
 
| 04:55
| अधुना Enter नुदन्तु ।  
+
| अधुना '''Enter''' नुदन्तु ।  
 
|-
 
|-
 
| 04:57
 
| 04:57
| एक्सिक्यूट् कर्तुं, dot slash struct1 इति टङ्कयित्वा enter नुदन्तु ।  
+
| एक्सिक्यूट् कर्तुं, '''dot slash struct1''' इति टङ्कयित्वा '''Enter''' नुदन्तु ।  
 
|-
 
|-
 
| 05:03
 
| 05:03
| औट् पुट् एवं दृश्यते :
+
| औट्पुट् एवं दृश्यते :
 
|-
 
|-
 
| 05:05
 
| 05:05
|Total is 210   
+
|'''Total is 210'''.  
 
|-
 
|-
 
| 05:08
 
| 05:08
| इदम् औट्पुट् अस्माकं c कोड् इत्यस्य औट्पुट्वदेव वर्तते ।  
+
| इदम् औट्पुट् अस्माकं '''C''' कोड् इत्यस्य औट्पुट्वदेव वर्तते ।  
 
|-
 
|-
 
| 05:12
 
| 05:12
Line 229: Line 229:
 
|-
 
|-
 
| 05:18
 
| 05:18
|Structure. Structure इत्यस्य सिण्टेक्स् ।  
+
|Structure, Structure इत्यस्य सिण्टेक्स् ।  
 
|-
 
|-
 
| 05:20
 
| 05:20
Line 265: Line 265:
 
|-
 
|-
 
| 06:08
 
| 06:08
| अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।  
+
| अधिकविवरणार्थं , '''contact@spoken-tutorial.org''' इत्यस्मै लिखन्तु ।  
 
|-
 
|-
 
| 06:15
 
| 06:15
Line 271: Line 271:
 
|-
 
|-
 
| 06:18
 
| 06:18
| इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।  
+
| इदं राष्ट्रिय साक्षरता मिशन् '''ICT, MHRD''' भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।  
 
|-
 
|-
 
| 06:25
 
| 06:25
| अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।
+
| अधिकविवरणम् '''spoken-tutorial.org/nmeict-intro''' इत्यत्रोपलभ्यते ।
 
|-
 
|-
 
| 06:29
 
| 06:29

Revision as of 11:59, 24 April 2020

Time Narration
00:01 Structures in c and c++ विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:06 अस्मिन् पाठे वयम् इमौ विषयौ ज्ञास्यामः ।
00:08 structure नाम किम् अपि च
00:10 structure इत्यस्य डिक्लेर् करणविधानम् ।
00:13 वयमिदमेकेन उदाहरणेन सहेदं करिष्यामः ।
00:15 पाठस्यास्य ध्वन्यङ्कनायाहम्, Ubuntu Operating System इत्यस्य 11.04 तमा आवृत्तिः अपि च gcc तथा g++ कम्पैलर् इत्यस्य 4.6.1 तमा आवृत्तिः आभ्याम् उपयोगं करोमि ।
00:28 structure इतीदं पीठिकया सह प्रारभामहे ।
00:31 एकस्य अथवा तदधिकानां वेरियेबल्स् समूहं कृत्वा, एकनाम्ना अनन्यीकरणं structure इति कथ्यते ।
00:37 नाना प्रकारकाणां डेटा इतीमानि एकैव ओब्जेक्ट् कर्तुं structure उपयुञ्ज्महे ।
00:42 इदं compound data-type इति कथ्यते ।
00:45 सम्बद्ध-सूच्यांशानां एकीकरणाय structure उपयुञ्ज्महे ।
00:49 वयमधुना structure इत्यस्य डिक्लेर् करणाय सिण्टेक्स् पश्याम ।
00:52 अत्रत्यः struct(स्ट्रक्ट्) इति शब्दः, structure इतीदं डिक्लेर् कुर्वन्तः स्मः इति कम्पैलर् प्रति वदति ।
00:59 strcut_name(स्ट्रक्ट्-नेम्) इतीदं structure इत्यस्य नाम वर्तते ।
01:02 तद्यथा: struct employee(स्ट्रक्ट् एम्प्लोयी)
01:04 भवन्तः यत्किमपि नाम दातुं शक्नुवन्ति ।
01:07 अधुना structure वेरियेबल् कथं डिक्लेर् करणीयमिति पश्याम ।
01:10 अस्य सिण्टेक्स् एवमस्ति –
01:13 struct struct_name अपि च struct_var
01:17 struct_var इत्यस्य टैप् struc_name वर्तते।
01:21 तद्यथा : struct employee addr(ए डि डि आर्)
01:26 addr इतीदं employee टैप् वेरियेबल् वर्तते ।
01:30 अस्माकम् उदाहरणं पश्याम ।
01:33 अहं पूर्वमेव एडिटर् मध्ये प्रोग्राम् लिखितवानस्मि । तदुद्घाटयामि ।
01:37 अस्माकं सञ्चिकासाम structure.c इति स्मर्यताम् ।
01:41 अहं प्रोग्राम् मध्ये structure उपयुज्य, त्रयाणां विषयाणां अङ्कानाम् आहरणं गणयामि ।
01:48 अधुना कोड् विवरिष्यामि ।
01:51 इदमस्माकं हेडर् फ़ैल् वर्तते ।
01:53 वयमत्र student इति structure डिक्लेर् कृतवन्तः ।
01:57 पश्चात्, English, maths, science इति त्रीणि इण्टीजर् वेरियेबल्स् डिक्लेर् कृतवन्तः ।
02:03 structure इत्यस्यान्तः डिक्लेर् कृतानि वेरियेबल्स् इतीमानि, structure इत्यस्य सदस्याः इति कथ्यन्ते ।
02:09 इदमस्माकं main() फ़ङ्क्षन् वर्तते ।
02:11 अत्र, total इति इण्टीजर् वेरियेबल् डिक्लेर् कृतवन्तः ।
02:16 वयमधुना stud इति structure वेरियेबल् डिक्लेर् कृतवन्तः । Stud इतीदं student प्रकारस्य वेरियेबल् वर्तते । इदं, structure इत्यस्य सदस्यान् उपयोक्तुं तथा परिवर्तयितुम् उपयुज्यते ।
02:28 एभ्यः 75, 70 तथा 65 इति मौल्यदानेन, वयं सदस्यान् परिवर्तयन्तः स्मः ।
02:37 वयमत्र विषयत्रयस्य अङ्कानामाहरणं गणयामः ।
02:41 पश्चाद्वयं फलितं मुद्रापयामः ।
02:44 इदमस्माकं रिटर्न् स्टेट्मेण्ट् वर्तते ।
02:46 अधुना save नुदन्तु ।
02:48 प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः ।
02:50 कीबोर्ड् मध्ये Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा टर्मिनल् विण्डो उद्घाटयन्तु ।
02:59 कम्पैल् कर्तुं, gcc space structure.c space hyphen o space struct (स्ट्रक्ट्) इति टङ्कयित्वा Enter नुदन्तु ।
03:12 ./struct ( डोट् स्लेश् स्ट्रक्ट्) इति टङ्कयित्वा, Enter नुदन्तु ।
03:17 औट्पुट् एवं दृश्यते ।
03:20 Total is 210.
03:22 वयमधुना इदमेव प्रोग्राम् C++ मध्ये एक्सिक्यूट् कुर्मः ।
03:26 अस्माकं प्रोग्राम् प्रति आगच्छन्तु ।
03:28 इदमेव कोड् परिवर्तयामि ।
03:30 आदौ, भवतां कीबोर्ड् मध्ये, shift, Ctrl तथा S कीलकानि युगपन्नुदन्तु ।
03:37 अधुना सञ्चिकां .cpp(डोट् सि पि पि) एक्स्टेन्शन् मध्ये सेव् कुर्वन्तु ।
03:41 अधुना save नुदन्तु ।
03:43 हेडर् फ़ैल् इतीदं iostream इति परिवर्तयामः ।
03:47 अधुना यूसिङ्ग् स्टेट्मेण्ट् संयोजयन्तु ।
03:53 अपि च save नुदन्तु ।
03:56 C++ मध्ये structure इत्यस्य डिक्लरेशन् C प्रोग्राम्-वदेव वर्तते ।
04:01 अतोऽत्र परिवर्तनस्यावश्यकता नास्ति ।
04:05 अन्ते, printf स्टेट्मेण्ट् इतीदं cout स्टेट्मेण्ट् इत्यस्मै परिवर्तयन्तु ।
04:12 फ़ोर्मेट् स्पेसिफ़ैर् अपि च बेक् स्लेश् एन् (\n) डिलीट् कुर्वन्तु ।
04:15 अधुना कोमा इतीदं डिलीट् कुर्वन्तु ।
04:17 द्वे ओपनिङ्ग् एङ्गल् ब्रेकेट्स् टङ्कयन्तु ।
04:20 अत्रत्यं क्लोसिङ्ग् ब्रेकेट् डिलीट् कुर्वन्तु ।
04:22 अपि च द्वे ओपनिङ्ग् एङ्गल् ब्रेकेट्स् टङ्कयन्तु ।
04:25 अपि च डबल् कोट्स् इत्यस्यान्तः बेक् स्लेश् एन् (\n) टङ्कयन्तु ।
04:29 अधुना save टङ्कयन्तु ।
04:31 अधुना प्रोग्राम् एक्सिक्यूट् कुर्मः ।
04:33 अधुना टर्मिनल् प्रति आगच्छन्तु ।
04:35 कम्पैल् कर्तुं, g++ space structure.c space hyphen o space struct1 इति टङ्कयन्तु ।
04:46 structure.c सञ्चिकायाः औट्पुट् पेरामीटर् फ़ैल्, struct इतीदं न परिवर्तयेत् इत्यतः अत्र struct1 इत्यस्ति ।
04:55 अधुना Enter नुदन्तु ।
04:57 एक्सिक्यूट् कर्तुं, dot slash struct1 इति टङ्कयित्वा Enter नुदन्तु ।
05:03 औट्पुट् एवं दृश्यते :
05:05 Total is 210.
05:08 इदम् औट्पुट् अस्माकं C कोड् इत्यस्य औट्पुट्वदेव वर्तते ।
05:12 अधुना स्लैड् प्रति आगच्छाम ।
05:14 सारं पश्यामः । अस्मिन् ट्युटोरियल् मध्ये अस्माभिः ज्ञाताः विषयाः :
05:18 Structure, Structure इत्यस्य सिण्टेक्स् ।
05:20 तद्यथा : struct struct_name;
05:23 structure इत्यस्य सदस्यानाम् उपयोगः ।
05:25 तद्यथा: stud.maths = 75;
05:30 अपि च structure वेरियेबल् संयोजनम् ।
05:33 तद्यथा : total = stud.english+ stud.maths + stud.science;
05:40 उद्योगिनां नाम, सङ्केतः, उपाधिः, वेतनञ्च दर्शयितुम् एकम् असैन्मेण्ट् लिखन्तु ।
05:49 अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु ।
05:52 इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति ।
05:54 उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु ।
05:59 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः, कार्यशालां चालयति ।
06:04 ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति ।
06:08 अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
06:15 स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति ।
06:18 इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।
06:25 अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।
06:29 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।
06:33 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14