Difference between revisions of "C-and-Cpp/C4/File-Handling-In-C/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 22: Line 22:
 
|-
 
|-
 
| 00:17
 
| 00:17
| अस्य ट्युटोरियल् इत्यस्य रेकोर्ड् करणकाले, अहम् उबुण्टु ओपरेटिङ्ग् सिस्टम् इत्यस्य 11.10 तमा आवृत्तिः अपि च gcc कम्पैलर् इत्यस्य 4.6.1 तमा आवृत्तिः अभ्यामुपयोगं करोमि ।  
+
| अस्य ट्युटोरियल् इत्यस्य रेकोर्ड् करणकाले, अहम् उबुण्टु ओपरेटिङ्ग् सिस्टम् इत्यस्य '''11.10''' तमा आवृत्तिः अपि च '''gcc''' कम्पैलर् इत्यस्य '''4.6.1''' तमा आवृत्तिः अभ्यामुपयोगं करोमि ।  
 
|-
 
|-
 
| 00:28
 
| 00:28
Line 34: Line 34:
 
|-
 
|-
 
|00:39
 
|00:39
| वयं c तः सञ्चिकां रचयित्वा उपयोक्तुं शक्नुमः ।  
+
| वयं '''C''' तः सञ्चिकां रचयित्वा उपयोक्तुं शक्नुमः ।  
 
|-
 
|-
 
|00:44
 
|00:44
| अधुना c मध्ये फ़ैल् हेण्ड्लिङ्ग् इत्यस्य एकम् उदाहरणं पश्यामः ।  
+
| अधुना '''C''' मध्ये फ़ैल् हेण्ड्लिङ्ग् इत्यस्य एकम् उदाहरणं पश्यामः ।  
 
|-
 
|-
 
| 00:48
 
| 00:48
Line 43: Line 43:
 
|-
 
|-
 
| 00:50
 
| 00:50
| तत् पश्याम । अस्माकं सञ्चिकायाः नाम फ़ैल् डोट् सि (file.c) इति अवलोकयन्तु ।  
+
| तत् पश्याम । अस्माकं सञ्चिकायाः नाम फ़ैल् डोट् सि ('''file.c''') इति अवलोकयन्तु ।  
 
|-
 
|-
 
| 00:55
 
| 00:55
Line 55: Line 55:
 
|-
 
|-
 
| 01:05
 
| 01:05
| इदमस्माकं मेन् फ़ङ्क्षन् वर्तते ।  
+
| इदमस्माकं main() फ़ङ्क्षन् वर्तते ।  
 
|-
 
|-
 
|01:07
 
|01:07
Line 61: Line 61:
 
|-
 
|-
 
| 01:12
 
| 01:12
| फ़ैल् इति वेरियेबल्, stdio.h(एस् टि डि ऐ ओ डोट् हेच्) इति हेडर् मध्ये डिफ़ैन् जातमस्ति ।  
+
| फ़ैल् इति वेरियेबल्, '''stdio.h''' (एस् टि डि ऐ ओ डोट् हेच्) इति हेडर् मध्ये डिफ़ैन् जातमस्ति ।  
 
|-
 
|-
 
| 01:19
 
| 01:19
|*fp (अस्टेरिस्क् एफ़् पि) इतीदं फ़ैल् वेरियेबल् इत्यस्मै पोइण्टर् वर्तते ।  
+
|'''*fp''' (अस्टेरिस्क् एफ़् पि) इतीदं फ़ैल् वेरियेबल् इत्यस्मै पोइण्टर् वर्तते ।  
 
|-
 
|-
 
| 01:22
 
| 01:22
Line 76: Line 76:
 
|-
 
|-
 
|01:37
 
|01:37
| अत्र, fopen (एफ़् ओपन्) इति फ़ङ्क्षन्, स्ट्रीम् इतीदम् उद्घाटयति ।  
+
| अत्र, '''fopen''' (एफ़् ओपन्) इति फ़ङ्क्षन्, स्ट्रीम् इतीदम् उद्घाटयति ।  
 
|-
 
|-
 
|01:42
 
|01:42
Line 82: Line 82:
 
|-
 
|-
 
|01:44
 
|01:44
| filename (फ़ैल् नेम्) इतीदम् अस्माभिः यत् फ़ैल् रच्यते अथवा उद्घट्यते तस्य नाम वर्तते ।  
+
| '''filename''' (फ़ैल् नेम्) इतीदम् अस्माभिः यत् फ़ैल् रच्यते अथवा उद्घट्यते तस्य नाम वर्तते ।  
 
|-
 
|-
 
|01:49
 
|01:49
Line 97: Line 97:
 
|-
 
|-
 
| 02:02
 
| 02:02
| w – इतीदं पठितुं लिखितुं वा फ़ैल् रचयति ।  
+
| '''w''' – इतीदं पठितुं लिखितुं वा फ़ैल् रचयति ।  
 
|-
 
|-
 
| 02:06
 
| 02:06
| r – इतीदं पठितुं फ़ैल् उद्घाटयति ।  
+
| '''r''' – इतीदं पठितुं फ़ैल् उद्घाटयति ।  
 
|-
 
|-
 
| 02:09
 
| 02:09
| a – इतीदं फ़ैल् इत्यस्यान्ते लिखति ।  
+
| '''a''' – इतीदं फ़ैल् इत्यस्यान्ते लिखति ।  
 
|-
 
|-
 
| 02:12
 
| 02:12
Line 109: Line 109:
 
|-
 
|-
 
| 02:15
 
| 02:15
| वयमत्र, sample.txt इतीदं रैट् मोड् मध्ये रचयाम ।  
+
| वयमत्र, '''sample.txt''' इतीदं रैट् मोड् मध्ये रचयाम ।  
 
|-
 
|-
 
| 02:20
 
| 02:20
Line 121: Line 121:
 
|-
 
|-
 
| 02:30
 
| 02:30
| Welcome to the spoken-tutorial अपि च
+
| "Welcome to the spoken-tutorial" अपि च
 
|-
 
|-
 
| 02:32
 
| 02:32
| This is an test example
+
| "This is a test example".
 
|-
 
|-
 
| 02:34
 
| 02:34
| fprintf इतीदं फ़लितं दत्वा, दत्तं फ़लितं स्ट्रीम् इत्यस्मै रैट् करोति ।  
+
| '''fprintf''' इतीदं फ़लितं दत्वा, दत्तं फ़लितं स्ट्रीम् इत्यस्मै रैट् करोति ।  
 
|-
 
|-
 
| 02:39
 
| 02:39
|  fclose इतीदं स्ट्रीम् इत्यनेन सह संयोजितां सञ्चिकां पिदधति ।  
+
'''fclose''' इतीदं स्ट्रीम् इत्यनेन सह संयोजितां सञ्चिकां पिदधति ।  
 
|-
 
|-
 
| 02:43
 
| 02:43
| अपि चेदमस्माकं रिटर्न् स्टेट्मेण्ट् वर्तते ।.
+
| अपि चेदमस्माकं रिटर्न् स्टेट्मेण्ट् वर्तते ।
 
|-
 
|-
 
| 02:46
 
| 02:46
| अधुना save नुदन्तु ।  
+
| अधुना '''save''' नुदन्तु ।  
 
|-
 
|-
 
| 02:48
 
| 02:48
Line 142: Line 142:
 
|-
 
|-
 
| 02:50
 
| 02:50
| भवतां कीबोर्ड् मध्ये Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा, टर्मिनल् विण्डो उद्घाटयन्तु ।  
+
| भवतां कीबोर्ड् मध्ये '''Ctrl, Alt''' तथा '''T''' कीलकानि युगपन्नुत्वा, टर्मिनल् विण्डो उद्घाटयन्तु ।  
 
|-
 
|-
 
| 02:59
 
| 02:59
| कम्पैल् कर्तुं , gcc space file dot c space hyphen o space file इति टङ्कयित्वा Enter नुदन्तु ।   
+
| कम्पैल् कर्तुं , '''gcc space file dot c space hyphen o space file''' इति टङ्कयित्वा '''Enter''' नुदन्तु ।   
 
|-
 
|-
 
| 03:07
 
| 03:07
| एक्सिक्यूट् कर्तुं, ./file  इति टङ्कयित्वा  Enter नुदन्तु ।  
+
| एक्सिक्यूट् कर्तुं, '''./file''' इति टङ्कयित्वा  '''Enter''' नुदन्तु ।  
 
|-
 
|-
 
| 03:13
 
| 03:13
Line 166: Line 166:
 
|-
 
|-
 
| 03:25
 
| 03:25
| इदमस्माकं sample.txt फ़ैल् वर्तते ।  
+
| इदमस्माकं '''sample.txt''' फ़ैल् वर्तते ।  
 
|-
 
|-
 
| 03:29
 
| 03:29
Line 181: Line 181:
 
|-
 
|-
 
| 03:39
 
| 03:39
| Welcome to the spoken-tutorial. अपि च
+
| '''Welcome to the spoken-tutorial''' अपि च
 
|-
 
|-
 
| 03:41
 
| 03:41
| This is a test example.
+
| '''This is a test example.'''
 
|-
 
|-
 
| 03:44
 
| 03:44
Line 199: Line 199:
 
|-
 
|-
 
| 03:56
 
| 03:56
| अस्मिन् प्रोग्राम् मध्ये sample.txt  फ़ैल् तः डेटा रीड् कृत्वा, तत् कन्सोल् मध्ये प्रिण्ट् कुर्मः ।  
+
| अस्मिन् प्रोग्राम् मध्ये '''sample.txt''' फ़ैल् तः डेटा रीड् कृत्वा, तत् कन्सोल् मध्ये प्रिण्ट् कुर्मः ।  
 
|-
 
|-
 
| 04:03
 
| 04:03
Line 214: Line 214:
 
|-
 
|-
 
| 04:15
 
| 04:15
| पश्चात्, c इत्येकं केरेक्टर् वेरियेबल् डिक्लेर् कृतवन्तः ।  
+
| पश्चात्, '''c''' इत्येकं केरेक्टर् वेरियेबल् डिक्लेर् कृतवन्तः ।  
 
|-
 
|-
 
| 04:19
 
| 04:19
| अत्र sample.txt इतीदं रीड् मोड् मध्ये ओपन् कुर्मः ।  
+
| अत्र '''sample.txt''' इतीदं रीड् मोड् मध्ये ओपन् कुर्मः ।  
 
|-
 
|-
 
| 04:24
 
| 04:24
| अस्य औट्पुट् इतीदं fp मध्ये स्थापयामः ।  
+
| अस्य औट्पुट् इतीदं '''fp''' मध्ये स्थापयामः ।  
 
|-
 
|-
 
| 04:27
 
| 04:27
Line 226: Line 226:
 
|-
 
|-
 
| 04:29
 
| 04:29
| Fp इतीदं नल् जायते चेत्,
+
| '''Fp''' इतीदं नल् जायते चेत्,
 
|-
 
|-
 
| 04:32
 
| 04:32
| कण्डीशन् ट्र्यु जायते चेत्, सन्देशं मुद्रापयामः ।  
+
| कण्डीशन् '''true''' जायते चेत्, सन्देशं मुद्रापयामः ।  
 
|-
 
|-
 
| 04:36
 
| 04:36
| File doesn't exist.
+
| '''File doesn't exist'''.
 
|-
 
|-
 
| 04:38
 
| 04:38
|न चेत्, इदं  c तथा EOF समानं नास्तीत्यतः, अन्यं कण्डीशन् चेक् करोति ।  
+
|न चेत्, इदं  '''c''' तथा '''EOF''' समानं नास्तीत्यतः, अन्यं कण्डीशन् चेक् करोति ।  
 
|-
 
|-
 
| 04:46
 
| 04:46
| अत्र, EOF इत्युक्ते सञ्चिकायाः अन्त्यम् वर्तते ।  
+
| अत्र, '''EOF''' इत्युक्ते सञ्चिकायाः अन्त्यम् वर्तते ।  
 
|-
 
|-
 
| 04:49
 
| 04:49
Line 247: Line 247:
 
|-
 
|-
 
| 04:57
 
| 04:57
| इदं कण्डीशन् सत्यमस्ति चेत्, sample.txt तः केरेक्टर्स् इतीमानि कन्सोल् उपरि दर्श्यते ।  
+
| इदं कण्डीशन् सत्यमस्ति चेत्, '''sample.txt''' तः केरेक्टर्स् इतीमानि कन्सोल् उपरि दर्श्यते ।  
 
|-
 
|-
 
| 05:06
 
| 05:06
| अत्र getc इतीदं , दत्तसञ्चिकायाः वा स्ट्रीम् इत्यस्य वा एकं केरेक्टर् यच्छति ।  
+
| अत्र '''getc''' इतीदं , दत्तसञ्चिकायाः वा स्ट्रीम् इत्यस्य वा एकं केरेक्टर् यच्छति ।  
 
|-
 
|-
 
| 05:12
 
| 05:12
| अधुना, sample.txt इति फ़ैल् तः केरेक्टर् यच्छति ।  
+
| अधुना, '''sample.txt''' इति फ़ैल् तः केरेक्टर् यच्छति ।  
 
|-
 
|-
 
| 05:17
 
| 05:17
| putchar(पुट्केर्) इतीदं, कन्सोल् उपरि केरेक्टर् इतीदं मुद्रापितुम् उपयुज्यते ।  
+
| '''putchar'''(पुट्केर्) इतीदं, कन्सोल् उपरि केरेक्टर् इतीदं मुद्रापितुम् उपयुज्यते ।  
 
|-
 
|-
 
| 05:22
 
| 05:22
| पश्चात् इदं केरेक्टर्स् इतीमानि वेरियेबल् c मध्ये स्थापयति ।  
+
| पश्चात् इदं केरेक्टर्स् इतीमानि वेरियेबल् '''c''' मध्ये स्थापयति ।  
 
|-
 
|-
 
| 05:25
 
| 05:25
Line 268: Line 268:
 
|-
 
|-
 
| 05:30
 
| 05:30
| अधुना save नुदन्तु ।  
+
| अधुना '''save''' नुदन्तु ।  
 
|-
 
|-
 
| 05:32
 
| 05:32
Line 277: Line 277:
 
|-
 
|-
 
| 05:37
 
| 05:37
| कम्पैल् कर्तुं, gcc space reedfile dot c (readfile.c) space hyphen o space reed इति टङ्कयित्वा, Enter नुदन्तु ।   
+
| कम्पैल् कर्तुं, '''gcc space readfile dot c (readfile.c) space hyphen o space read''' इति टङ्कयित्वा, '''Enter''' नुदन्तु ।   
 
|-
 
|-
 
| 05:47
 
| 05:47
| एक्सिक्यूट् कर्तुं, dot slash reed इति टङ्कयित्वा, Enter नुदन्तु ।  
+
| एक्सिक्यूट् कर्तुं, '''dot slash read''' इति टङ्कयित्वा, '''Enter''' नुदन्तु ।  
 
|-
 
|-
 
| 05:52
 
| 05:52
| Welcome to the Spoken-Tutorial इति औट् पुट् दृश्यते ।  
+
| '''Welcome to the Spoken-Tutorial''' इति औट् पुट् दृश्यते ।  
 
|-
 
|-
 
| 05:56
 
| 05:56
| This is a test example.
+
| '''This is a test example'''.
 
|-
 
|-
 
| 05:59
 
| 05:59
Line 304: Line 304:
 
|-
 
|-
 
| 06:10
 
| 06:10
| तद्यथा: fp = fopen(“Sample.txt”, “w”); अपि च,
+
| तद्यथा: '''fp = fopen(“Sample.txt”, “w”)'''; अपि च,
 
|-
 
|-
 
| 06:17
 
| 06:17
| सञ्चिकातः डेटा इत्यस्य पठनम्, तद्यथा fp = fopen(“Sample.txt”, “r”);
+
| सञ्चिकातः डेटा इत्यस्य पठनम्, तद्यथा '''fp = fopen(“Sample.txt”, “r”);'''
 
|-
 
|-
 
| 06:25
 
| 06:25
| test इति फ़ैल् रचयित्वा, तस्यां भवतां नाम पत्रसङ्केतञ्च लेखितुं, कन्सोल् उपरि मुद्रापितुं च एकं c प्रोग्राम्, असैन्मेण्ट् रूपेण लिखन्तु ।  
+
| '''test''' इति फ़ैल् रचयित्वा, तस्यां भवतां नाम पत्रसङ्केतञ्च लेखितुं, कन्सोल् उपरि मुद्रापितुं च एकं c प्रोग्राम्, असैन्मेण्ट् रूपेण लिखन्तु ।  
 
|-
 
|-
 
| 06:37
 
| 06:37
Line 328: Line 328:
 
|-
 
|-
 
| 06:57
 
| 06:57
| अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।  
+
| अधिकविवरणार्थं , '''contact@spoken-tutorial.org''' इत्यस्मै लिखन्तु ।  
 
|-
 
|-
 
| 07:03
 
| 07:03
Line 334: Line 334:
 
|-
 
|-
 
| 07:07
 
| 07:07
| इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।  
+
| इदं राष्ट्रिय साक्षरता मिशन् '''ICT, MHRD''' भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।  
 
|-
 
|-
 
| 07:14
 
| 07:14
| अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।
+
| अधिकविवरणम् '''spoken-tutorial.org/nmeict-intro''' इत्यत्रोपलभ्यते ।
 
|-
 
|-
 
| 07:18
 
| 07:18
Line 343: Line 343:
 
|-
 
|-
 
| 07:22
 
| 07:22
| धन्यवादाः ।.
+
| धन्यवादाः ।
 
|}
 
|}

Latest revision as of 11:27, 24 April 2020

Time Narration
00:01 File handling in c and c++ इति स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:05 अस्मिन् पाठे वयम् इमान् विषयान् ज्ञास्यामः :
00:08 फ़ैल् इत्यस्योद्घाटनम्,
00:10 फ़ैल् तः डेटा रीड् करणविधानम्,
00:12 फ़ैल् इत्यत्र डेटा रैट् करणम् अपि च
00:15 कानिचन उदाहरणानि च ।
00:17 अस्य ट्युटोरियल् इत्यस्य रेकोर्ड् करणकाले, अहम् उबुण्टु ओपरेटिङ्ग् सिस्टम् इत्यस्य 11.10 तमा आवृत्तिः अपि च gcc कम्पैलर् इत्यस्य 4.6.1 तमा आवृत्तिः अभ्यामुपयोगं करोमि ।
00:28 फ़ैल्स् इत्यस्य पीठिकायाः सह प्रारभामहे ।
00:31 फ़ैल् इतीदं सूच्यांश-सङ्ग्रहः वर्तते ।
00:34 इदं देटाबेस्, प्रोग्राम् तथा पत्रमपि भवितुमर्हति ।
00:39 वयं C तः सञ्चिकां रचयित्वा उपयोक्तुं शक्नुमः ।
00:44 अधुना C मध्ये फ़ैल् हेण्ड्लिङ्ग् इत्यस्य एकम् उदाहरणं पश्यामः ।
00:48 अहं पूर्वमेव प्रोग्राम् रचितवानस्मि ।
00:50 तत् पश्याम । अस्माकं सञ्चिकायाः नाम फ़ैल् डोट् सि (file.c) इति अवलोकयन्तु ।
00:55 अस्मिन् प्रोग्राम् मध्ये वयं सञ्छिकां रचयित्वा तस्मै डेटा इतीदं रैट् कुर्मः ।
01:01 अधुना कोड् विवृणोमि ।
01:03 इदमस्माकं हेडर् फ़ैल् वर्तते ।
01:05 इदमस्माकं main() फ़ङ्क्षन् वर्तते ।
01:07 सञ्चिकां डिफ़ैन् कर्तुं फ़ैल् टैप् इतीदमुपयुञ्ज्महे ।
01:12 फ़ैल् इति वेरियेबल्, stdio.h (एस् टि डि ऐ ओ डोट् हेच्) इति हेडर् मध्ये डिफ़ैन् जातमस्ति ।
01:19 *fp (अस्टेरिस्क् एफ़् पि) इतीदं फ़ैल् वेरियेबल् इत्यस्मै पोइण्टर् वर्तते ।
01:22 इदं: सञ्चिकायाः नाम, स्थितिः, प्रस्तुतविवरणम् च सङ्गृह्य स्थापयति ।
01:31 अस्माकं स्लैड् प्रति आगच्छाम ।
01:33 अधुना वयं सञ्चिकाम् उद्घाटयितुं सिण्टेक्स् पश्याम ।
01:37 अत्र, fopen (एफ़् ओपन्) इति फ़ङ्क्षन्, स्ट्रीम् इतीदम् उद्घाटयति ।
01:42 पश्चात् तत् सञ्चिकां स्ट्रीम् इत्यनेन सह योजयति ।
01:44 filename (फ़ैल् नेम्) इतीदम् अस्माभिः यत् फ़ैल् रच्यते अथवा उद्घट्यते तस्य नाम वर्तते ।
01:49 वयं सञ्चिकायाः नाम्ना सह पाथ् अपि सूचितुं शक्नुमः ।
01:53 अपि च एक्स्टेन्शन् अपि सूचितुं शक्नुमः ।
01:56 अत्र सञ्चिकायाः मोड् अपि दृष्टुं शक्नुमः ।
01:59 अत्र नाना मोड्स् पश्याम ।
02:02 w – इतीदं पठितुं लिखितुं वा फ़ैल् रचयति ।
02:06 r – इतीदं पठितुं फ़ैल् उद्घाटयति ।
02:09 a – इतीदं फ़ैल् इत्यस्यान्ते लिखति ।
02:12 अधुना अस्माकं प्रोग्राम् प्रति आगच्छन्तु ।
02:15 वयमत्र, sample.txt इतीदं रैट् मोड् मध्ये रचयाम ।
02:20 अत्र पात् इतीदं सूचितमिति दृष्टुं शक्नुमः ।
02:23 अस्माकं सञ्चिका डेस्क् टोप् उपरि विरच्यते ।
02:27 पश्चाद्वयं सञ्चिकायै अधस्तन पङ्क्तीः रैट् कुर्मः ।
02:30 "Welcome to the spoken-tutorial" अपि च
02:32 "This is a test example".
02:34 fprintf इतीदं फ़लितं दत्वा, दत्तं फ़लितं स्ट्रीम् इत्यस्मै रैट् करोति ।
02:39 fclose इतीदं स्ट्रीम् इत्यनेन सह संयोजितां सञ्चिकां पिदधति ।
02:43 अपि चेदमस्माकं रिटर्न् स्टेट्मेण्ट् वर्तते ।
02:46 अधुना save नुदन्तु ।
02:48 अधुना प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः ।
02:50 भवतां कीबोर्ड् मध्ये Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा, टर्मिनल् विण्डो उद्घाटयन्तु ।
02:59 कम्पैल् कर्तुं , gcc space file dot c space hyphen o space file इति टङ्कयित्वा Enter नुदन्तु ।
03:07 एक्सिक्यूट् कर्तुं, ./file इति टङ्कयित्वा Enter नुदन्तु ।
03:13 फ़ैल् एक्सिक्यूट् जातं दृश्यते ।
03:15 वयमधुना इदं परिशीलयाम ।
03:17 अधुना, होम् फ़ोल्डर् उद्घाटयाम ।
03:20 होम् फ़ोल्डर् उपरि नुदन्तु ।
03:22 अधुना डेस्क् टोप् ओप्शन् नुदन्तु ।
03:25 इदमस्माकं sample.txt फ़ैल् वर्तते ।
03:29 अस्माकं फ़ैल्-रचना सफ़ला जातेति दृश्यते ।
03:32 अधुना इदम् उद्घाटयाम ।
03:34 फ़ैल् उपरि डबल् क्लिक् कुर्वन्तु ।
03:36 अत्र मेसेज् दृष्टुं शक्नुमः ।
03:39 Welcome to the spoken-tutorial अपि च
03:41 This is a test example.
03:44 एवं वयं फ़ैल् रचयित्वा डेटा इतीदं रैट् कुर्मः ।
03:48 वयमधुना फ़ैल् तः डेटा रीड्-करणं कथमिति पश्याम ।
03:52 अहं पूर्वमेव प्रोग्राम् रचितवानस्मि ।
03:54 तदुद्घाटयामि ।
03:56 अस्मिन् प्रोग्राम् मध्ये sample.txt फ़ैल् तः डेटा रीड् कृत्वा, तत् कन्सोल् मध्ये प्रिण्ट् कुर्मः ।
04:03 अधुना कोड् विवरिष्यामि ।
04:05 इदमस्माकं हेडर् फ़ैल् वर्तते ।
04:08 इदमस्माकं फ़ङ्क्षन् वर्तते ।
04:10 अत्र एकं फ़ैल् वेरियेबल् तथा तस्मै पोइण्टर् अपि च डिफ़ैन् कृतमस्ति ।
04:15 पश्चात्, c इत्येकं केरेक्टर् वेरियेबल् डिक्लेर् कृतवन्तः ।
04:19 अत्र sample.txt इतीदं रीड् मोड् मध्ये ओपन् कुर्मः ।
04:24 अस्य औट्पुट् इतीदं fp मध्ये स्थापयामः ।
04:27 पश्चात् कण्डीशन् चेक् कुर्मः ।
04:29 Fp इतीदं नल् जायते चेत्,
04:32 कण्डीशन् true जायते चेत्, सन्देशं मुद्रापयामः ।
04:36 File doesn't exist.
04:38 न चेत्, इदं c तथा EOF समानं नास्तीत्यतः, अन्यं कण्डीशन् चेक् करोति ।
04:46 अत्र, EOF इत्युक्ते सञ्चिकायाः अन्त्यम् वर्तते ।
04:49 इदम् इन्पुट् इत्यस्य अन्त्यं सूचयति ।
04:52 इदं, डेटा सोर्स् तः डेटा इत्यस्य पठितुमशक्यस्थितिरस्ति ।
04:57 इदं कण्डीशन् सत्यमस्ति चेत्, sample.txt तः केरेक्टर्स् इतीमानि कन्सोल् उपरि दर्श्यते ।
05:06 अत्र getc इतीदं , दत्तसञ्चिकायाः वा स्ट्रीम् इत्यस्य वा एकं केरेक्टर् यच्छति ।
05:12 अधुना, sample.txt इति फ़ैल् तः केरेक्टर् यच्छति ।
05:17 putchar(पुट्केर्) इतीदं, कन्सोल् उपरि केरेक्टर् इतीदं मुद्रापितुम् उपयुज्यते ।
05:22 पश्चात् इदं केरेक्टर्स् इतीमानि वेरियेबल् c मध्ये स्थापयति ।
05:25 वयमत्र, फ़ैल् इतीदं क्लोस् कुर्मः ।
05:28 अपि चेदमस्माकं रिटर्न् स्टेट्मेण्ट् वर्तते ।
05:30 अधुना save नुदन्तु ।
05:32 प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः ।
05:35 टर्मिनल् प्रति आगच्छन्तु ।
05:37 कम्पैल् कर्तुं, gcc space readfile dot c (readfile.c) space hyphen o space read इति टङ्कयित्वा, Enter नुदन्तु ।
05:47 एक्सिक्यूट् कर्तुं, dot slash read इति टङ्कयित्वा, Enter नुदन्तु ।
05:52 Welcome to the Spoken-Tutorial इति औट् पुट् दृश्यते ।
05:56 This is a test example.
05:59 अनेन वयं पाठस्यान्तमागतवन्तः ।
06:01 अस्माकं स्लैड् प्रति आगच्छन्तु ।
06:03 अधुना सारं पश्याम । अस्मिन् ट्युटोरियल् मध्ये वयं अधस्तन विषयान् ज्ञातवन्तः ।
06:06 फ़ैल् हेण्ड्लिङ्ग्,
06:08 डेटा इतीदं फ़ैल् मध्ये लेखनम्,
06:10 तद्यथा: fp = fopen(“Sample.txt”, “w”); अपि च,
06:17 सञ्चिकातः डेटा इत्यस्य पठनम्, तद्यथा fp = fopen(“Sample.txt”, “r”);
06:25 test इति फ़ैल् रचयित्वा, तस्यां भवतां नाम पत्रसङ्केतञ्च लेखितुं, कन्सोल् उपरि मुद्रापितुं च एकं c प्रोग्राम्, असैन्मेण्ट् रूपेण लिखन्तु ।
06:37 अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु ।
06:40 इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति ।
06:43 उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु ।
06:47 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः, कार्यशालां चालयति ।
06:53 ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति ।
06:57 अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
07:03 स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति ।
07:07 इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।
07:14 अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।
07:18 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।
07:22 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14