Difference between revisions of "C-and-Cpp/C3/String-Library-Functions/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 6: Line 6:
 
|-
 
|-
 
| 00:01
 
| 00:01
| “string library function in c” इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।  
+
| '''“String library functions in C”''' इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।  
 
|-
 
|-
 
| 00:07
 
| 00:07
Line 15: Line 15:
 
|-
 
|-
 
| 00:15
 
| 00:15
| पाठस्यास्य ध्वन्यङ्कनायाहम्, Ubuntu Operating System इत्यस्य 11.10 तमा आवृत्तिः अपि च gcc कम्पैलर् इत्यस्य 4.6.1 तमा आवृत्तिः आभ्यामुपयोगं करोमि ।  
+
| पाठस्यास्य ध्वन्यङ्कनायाहम्, '''Ubuntu Operating System''' इत्यस्य '''11.10''' तमा आवृत्तिः अपि च '''gcc''' कम्पैलर् इत्यस्य '''4.6.1''' तमा आवृत्तिः आभ्यामुपयोगं करोमि ।  
 
|-
 
|-
 
| 00:27
 
| 00:27
Line 24: Line 24:
 
|-
 
|-
 
|00:36
 
|00:36
| कानिचन सामन्यकार्याणि, नाम copying, concatenation, searching इत्यादीनि कर्तुं शक्नुमः ।  
+
| कानिचन सामन्यकार्याणि, नाम '''copying, concatenation, searching''' इत्यादीनि कर्तुं शक्नुमः ।  
 
|-
 
|-
 
|00:44
 
|00:44
Line 30: Line 30:
 
|-
 
|-
 
|00:48
 
|00:48
| वयमत्र strncpy फ़ङ्क्षन्स् पश्याम ।  
+
| वयमत्र '''strncpy''' फ़ङ्क्षन्स् पश्याम ।  
 
|-
 
|-
 
|00:52
 
|00:52
| अस्य सिण्टेक्स् एवं वर्तते : strncpy char str1 char str2 अपि च int n
+
| अस्य सिण्टेक्स् एवं वर्तते : '''strncpy char str1 char str2''' अपि च '''int n'''
 
|-
 
|-
 
|01:02
 
|01:02
| इदं str2 इत्यस्य पूर्वतन  n अक्षराणि str1 इत्यस्मै कोपि करोति ।  
+
| इदं '''str2''' इत्यस्य पूर्वतन  '''n''' अक्षराणि '''str1''' इत्यस्मै कोपि करोति ।  
 
|-
 
|-
 
| 01:09
 
| 01:09
| तद्यथा, char strncpy char hello char world coma 2
+
| तद्यथा, '''char strncpy char hello char world coma 2'''
 
|-
 
|-
 
| 01:16
 
| 01:16
| अस्य औट्पुट् w o l l o  वर्तते ।
+
| अस्य औट्पुट् '''w o l l o''' वर्तते ।
 
|-
 
|-
 
|01:21
 
|01:21
| अत्र, w o इतीदं string2 तः अपि च अन्यानि वर्णानि string1 तः वर्तते ।  
+
| अत्र, '''w o''' इतीदं '''string2''' तः अपि च अन्यानि वर्णानि '''string1''' तः वर्तते ।  
 
|-
 
|-
 
| 01:29
 
| 01:29
| वयमधुना,  strncmp फ़ङ्क्षन् पश्याम । अस्य सिण्टेक्स् एवं वर्तते , strncmp, char str1, char str2 अपि च int n.
+
| वयमधुना,  '''strncmp''' फ़ङ्क्षन् पश्याम । अस्य सिण्टेक्स् एवं वर्तते , '''strncmp, char str1, char str2''' अपि च '''int n.'''
 
|-
 
|-
 
| 01:42
 
| 01:42
| इदं, string2 इत्यस्य आदिमानि n केरेक्टर्स् इतीमानि string1 इत्यनेन सह तुलनां करोति ।  
+
| इदं, '''string2''' इत्यस्य आदिमानि '''n''' केरेक्टर्स् इतीमानि '''string1''' इत्यनेन सह तुलनां करोति ।  
 
|-
 
|-
 
| 01:48
 
| 01:48
|तद्यथा, int strncmp, char ice, char icecream अपि च 2  
+
|तद्यथा, '''int strncmp, char ice, char icecream''' अपि च '''2'''
 
|-
 
|-
 
|01:55
 
|01:55
Line 75: Line 75:
 
|-
 
|-
 
|02:15
 
|02:15
| अस्माकं सञ्चिकायाः नाम strlen.c वर्तते इति स्मर्यताम् ।  
+
| अस्माकं सञ्चिकायाः नाम '''strlen.c''' वर्तते इति स्मर्यताम् ।  
 
|-
 
|-
 
|02:20
 
|02:20
Line 81: Line 81:
 
|-
 
|-
 
|02:23
 
|02:23
| stdio.h अपि च string.h इमेऽस्माकं हेडर् फ़ैल्स् सन्ति ।  
+
| '''stdio.h''' अपि च '''string.h''' इमेऽस्माकं हेडर् फ़ैल्स् सन्ति ।  
 
|-
 
|-
 
|02:29
 
|02:29
| इदमस्माकं मेन् फ़ङ्क्षन् वर्तते ।  
+
| इदमस्माकं main() फ़ङ्क्षन् वर्तते ।  
 
|-
 
|-
 
| 02:31
 
| 02:31
| अत्र arr इत्येकं केरेक्टर् वेरियेबल् वर्तते ।  
+
| अत्र '''arr''' इत्येकं केरेक्टर् वेरियेबल् वर्तते ।  
 
|-
 
|-
 
| 02:35
 
| 02:35
Line 93: Line 93:
 
|-
 
|-
 
| 02:38
 
| 02:38
| len1 इत्येकं इण्टीजर् वेरियेबल् वर्तते ।  
+
| '''len1''' इत्येकं इण्टीजर् वेरियेबल् वर्तते ।  
 
|-
 
|-
 
| 02:42
 
| 02:42
| अत्र स्ट्रिङ्ग् इत्यस्य दैर्घ्यं strlen इति फ़ङ्क्षन् तः प्राप्तुं शक्नुमः ।  
+
| अत्र स्ट्रिङ्ग् इत्यस्य दैर्घ्यं '''strlen''' इति फ़ङ्क्षन् तः प्राप्तुं शक्नुमः ।  
 
|-
 
|-
 
| 02:48
 
| 02:48
| अस्य फ़लितं len1 मध्ये वर्तते ।  
+
| अस्य फ़लितं '''len1''' मध्ये वर्तते ।  
 
|-
 
|-
 
| 02:52
 
| 02:52
Line 111: Line 111:
 
|-
 
|-
 
|03:01
 
|03:01
| भवतां कीबोर्ड् मध्ये, Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा टर्मिनल् विण्डो उद्घाटयन्तु ।  
+
| भवतां कीबोर्ड् मध्ये, '''Ctrl, Alt''' तथा '''T''' कीलकानि युगपन्नुत्वा टर्मिनल् विण्डो उद्घाटयन्तु ।  
 
|-
 
|-
 
| 03:09
 
| 03:09
| कम्पैल् कर्तुं,  gcc space strlen.c space hyphen o space str1 इति टङ्कयित्वा Enter नुदन्तु ।  
+
| कम्पैल् कर्तुं,  '''gcc space strlen.c space hyphen o space str1''' इति टङ्कयित्वा '''Enter''' नुदन्तु ।  
 
|-
 
|-
 
| 03:19
 
| 03:19
|./ str1 इति टङ्कयित्वा, Enter नुदन्तु ।  
+
|'''./str1''' इति टङ्कयित्वा, '''Enter''' नुदन्तु ।  
 
|-
 
|-
 
| 03:24
 
| 03:24
Line 123: Line 123:
 
|-
 
|-
 
| 03:26
 
| 03:26
| string = Ashwini Length = 7  
+
| '''string = Ashwini Length = 7'''
 
|-
 
|-
 
|03:30
 
|03:30
Line 135: Line 135:
 
|-
 
|-
 
| 03:43
 
| 03:43
| अस्माकं सञ्चिकानाम strcpy.c इति स्मर्यताम् ।  
+
| अस्माकं सञ्चिकानाम '''strcpy.c''' इति स्मर्यताम् ।  
 
|-
 
|-
 
| 03:48
 
| 03:48
Line 141: Line 141:
 
|-
 
|-
 
| 03:53
 
| 03:53
| अत्र, सोर्स् स्ट्रिङ्ग् मध्ये ice इति वर्तते । इदं टोर्गेट् स्ट्रिङ्ग् इत्यस्मै कोपि जायते ।  
+
| अत्र, सोर्स् स्ट्रिङ्ग् मध्ये '''ice''' इति वर्तते । इदं टोर्गेट् स्ट्रिङ्ग् इत्यस्मै कोपि जायते ।  
 
|-
 
|-
 
| 03:59
 
| 03:59
| इदमस्माकं strcpy फ़ङ्क्षन् वर्तते ।  
+
| इदमस्माकं '''strcpy''' फ़ङ्क्षन् वर्तते ।  
 
|-
 
|-
 
| 04:02
 
| 04:02
Line 156: Line 156:
 
|-
 
|-
 
| 04:11
 
| 04:11
| कम्पैल् कर्तुम्, gcc space strcpy.c space hyphen o space str2 इति टङ्कयित्वा, Enter नुदन्तु ।  
+
| कम्पैल् कर्तुम्, '''gcc space strcpy.c space hyphen o space str2''' इति टङ्कयित्वा, '''Enter''' नुदन्तु ।  
  
 
|-
 
|-
 
| 04:20
 
| 04:20
|  ./ str2 इति टङ्कयित्वा, Enter नुदन्तु ।  
+
'''./str2''' इति टङ्कयित्वा, '''Enter''' नुदन्तु ।  
|
+
 
 
|-
 
|-
 
| 04:24
 
| 04:24
Line 167: Line 167:
 
|-
 
|-
 
| 04:26
 
| 04:26
| source string = Ice  
+
| '''source string = Ice'''
 
|-
 
|-
 
| 04:29
 
| 04:29
| target string = Ice  
+
| '''target string = Ice'''
  
 
|-
 
|-
Line 180: Line 180:
 
|-
 
|-
 
| 04:37
 
| 04:37
| अस्माकं सञ्चिकानाम् strcmp.c इति स्मरन्तु ।  
+
| अस्माकं सञ्चिकानाम् '''strcmp.c''' इति स्मरन्तु ।  
 
|-
 
|-
 
| 04:42
 
| 04:42
Line 186: Line 186:
 
|-
 
|-
 
| 04:46
 
| 04:46
| अत्र, str1 तथा str2 इति द्वे केरेक्टर् वेरियेबल्स् स्तः ।  
+
| अत्र, '''str1''' तथा '''str2''' इति द्वे केरेक्टर् वेरियेबल्स् स्तः ।  
 
|-
 
|-
 
| 04:52
 
| 04:52
| str1 मध्ये ice इति मूल्यमस्ति ।  str2 मध्ये cream इत्यस्ति ।  
+
| '''str1''' मध्ये '''ice''' इति मूल्यमस्ति ।  '''str2''' मध्ये '''cream''' इत्यस्ति ।  
 
|-
 
|-
 
| 04:58
 
| 04:58
| अत्र, i तथा  j इति इण्टीजर् वेरियेबल्स् स्तः ।  
+
| अत्र, '''i''' तथा  '''j''' इति इण्टीजर् वेरियेबल्स् स्तः ।  
 
|-
 
|-
 
| 05:03
 
| 05:03
| अत्र वयं,  strcmp इति फ़ङ्क्षन् उपयुज्य, स्ट्रिङ्ग्स् तोलयामः ।  
+
| अत्र वयं,  '''strcmp''' इति फ़ङ्क्षन् उपयुज्य, स्ट्रिङ्ग्स् तोलयामः ।  
 
|-
 
|-
 
| 05:08
 
| 05:08
| अत्र, str1इतीदम् अर्थात् ice इतीदं cream इत्यनेन सह तोलयामः ।  
+
| अत्र, '''str1''' इतीदम् अर्थात् '''ice''' इतीदं '''cream''' इत्यनेन सह तोलयामः ।  
 
|-
 
|-
 
| 05:14
 
| 05:14
| अस्य फलितं i मध्ये स्थापयामः ।  
+
| अस्य फलितं '''i''' मध्ये स्थापयामः ।  
 
|-
 
|-
 
| 05:16
 
| 05:16
| अत्र, string2 अर्थात् cream इतीदं cream इत्यनेन सह तोलयामः ।  
+
| अत्र, '''string2''' अर्थात् cream इतीदं '''cream''' इत्यनेन सह तोलयामः ।  
 
|-
 
|-
 
| 05:23
 
| 05:23
| एतस्य फलितं  j मध्ये स्थापयामः ।
+
| एतस्य फलितं  '''j''' मध्ये स्थापयामः ।
 
|-
 
|-
 
| 05:25
 
| 05:25
Line 222: Line 222:
 
|-
 
|-
 
| 05:35
 
| 05:35
| कम्पैल् कर्तुम्, gcc space strcmp.c space hyphen o space str3 इति टङ्कयन्तु ।  
+
| कम्पैल् कर्तुम्, '''gcc space strcmp.c space hyphen o space str3''' इति टङ्कयन्तु ।  
 
|-
 
|-
 
| 05:46
 
| 05:46
| Enter नुदन्तु । ./ str3 इति टङ्कयन्तु ।  
+
| '''Enter''' नुदन्तु । '''./ str3''' इति टङ्कयन्तु ।  
 
|-
 
|-
 
| 05:50
 
| 05:50
|1,0  इति औट् पुट् दृश्यते ।  
+
|'''1,0''' इति औट्पुट् दृश्यते ।  
 
|-
 
|-
 
| 05:54
 
| 05:54
Line 246: Line 246:
 
|-
 
|-
 
| 06:09
 
| 06:09
| strlen (एस् टि आर् एल् इ एन्)
+
| '''strlen''' (एस् टि आर् एल् इ एन्)
  
 
|-
 
|-
 
| 06:11
 
| 06:11
| strcpy (एस् टि आर् सि पि वै)  
+
| '''strcpy''' (एस् टि आर् सि पि वै)  
  
 
|-
 
|-
 
| 06:13
 
| 06:13
| strcmp(एस् टि आर् सि एम् पि), strncpy (एस् टि आर् एन् सि पि वै)  
+
| '''strcmp'''(एस् टि आर् सि एम् पि), '''strncpy''' (एस् टि आर् एन् सि पि वै)  
  
 
|-
 
|-
 
| 06:16
 
| 06:16
| अपि च strncmp (एस् टि आर् एन् सि एम् पि)  
+
| अपि च '''strncmp''' (एस् टि आर् एन् सि एम् पि)  
  
 
|-
 
|-
 
| 06:19
 
| 06:19
| स्ट्रिङ्ग् best इतीदं स्ट्रिङ्ग् bus इत्यनेन सह संयोजितुं एकं c प्रोग्राम् असैन्मेण्ट् रूपेण लिखन्तु ।  
+
| स्ट्रिङ्ग् best इतीदं स्ट्रिङ्ग् bus इत्यनेन सह संयोजितुं एकं C प्रोग्राम् असैन्मेण्ट् रूपेण लिखन्तु ।  
 
|-
 
|-
 
| 06:25
 
| 06:25
Line 292: Line 292:
 
|-
 
|-
 
| 06:56
 
| 06:56
| अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।  
+
| अधिकविवरणार्थं , '''contact@spoken-tutorial.org''' इत्यस्मै लिखन्तु ।  
 
|-
 
|-
 
|07:03
 
|07:03
Line 298: Line 298:
 
|-
 
|-
 
| 07:08
 
| 07:08
| इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।  
+
| इदं राष्ट्रिय साक्षरता मिशन् '''ICT, MHRD''' भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।  
 
|-
 
|-
 
| 07:15
 
| 07:15
| अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।
+
| अधिकविवरणम् '''spoken-tutorial.org/nmeict-intro''' इत्यत्रोपलभ्यते ।
 
|-
 
|-
 
| 07:20
 
| 07:20

Revision as of 22:15, 24 April 2020

Time Narration
00:01 “String library functions in C” इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:07 अस्मिन् पाठे वयं स्ट्रिङ्ग् लैब्रेरि फ़ङ्क्षन्स् विषयान् ज्ञास्यामः ।
00:11 इदं वयं कैश्चन उदाहरणैः सह कुर्मः ।
00:15 पाठस्यास्य ध्वन्यङ्कनायाहम्, Ubuntu Operating System इत्यस्य 11.10 तमा आवृत्तिः अपि च gcc कम्पैलर् इत्यस्य 4.6.1 तमा आवृत्तिः आभ्यामुपयोगं करोमि ।
00:27 स्ट्रिङ्ग् लैब्ररि फ़ङ्क्षन्स् इतीमानि पीठिकया सह प्रारभामहे ।
00:31 इदं, स्ट्रिङ्ग्स् इतीमान्युपयुज्य कार्यसाधनाय विद्यमानानां फ़ङ्क्षन्स् इत्येतेषां समूहः वर्तते ।
00:36 कानिचन सामन्यकार्याणि, नाम copying, concatenation, searching इत्यादीनि कर्तुं शक्नुमः ।
00:44 कानिचन स्ट्रिङ्ग् लैब्ररि फ़ङ्क्षन्स् पश्याम ।
00:48 वयमत्र strncpy फ़ङ्क्षन्स् पश्याम ।
00:52 अस्य सिण्टेक्स् एवं वर्तते : strncpy char str1 char str2 अपि च int n
01:02 इदं str2 इत्यस्य पूर्वतन n अक्षराणि str1 इत्यस्मै कोपि करोति ।
01:09 तद्यथा, char strncpy char hello char world coma 2
01:16 अस्य औट्पुट् w o l l o वर्तते ।
01:21 अत्र, w o इतीदं string2 तः अपि च अन्यानि वर्णानि string1 तः वर्तते ।
01:29 वयमधुना, strncmp फ़ङ्क्षन् पश्याम । अस्य सिण्टेक्स् एवं वर्तते , strncmp, char str1, char str2 अपि च int n.
01:42 इदं, string2 इत्यस्य आदिमानि n केरेक्टर्स् इतीमानि string1 इत्यनेन सह तुलनां करोति ।
01:48 तद्यथा, int strncmp, char ice, char icecream अपि च 2
01:55 अस्य औट्पुट् 0 वर्तते ।
01:58 वयमधुना, इमानि लैब्ररि फ़ङ्क्षन्स् कथमुपयोक्तव्यानीति पश्याम ।
02:02 अहमधुना, कानिचन सामान्यानि स्ट्रिङ्ग् फ़ङ्क्षन्स् दर्शयिष्यामि ।
02:07 अहं प्रोग्राम् इतीदम् एडिटर् मध्ये टैप् कृतवानस्मि ।
02:10 तदुद्घाटयामि ।
02:12 अत्र स्ट्रिङ्ग् इत्यस्य दैर्घ्यगणनाय फ़्ङ्क्षन् पश्याम ।
02:15 अस्माकं सञ्चिकायाः नाम strlen.c वर्तते इति स्मर्यताम् ।
02:20 अत्र स्ट्रिङ्ग् इत्यस्य दैर्घ्यं वयं गणयाम ।
02:23 stdio.h अपि च string.h इमेऽस्माकं हेडर् फ़ैल्स् सन्ति ।
02:29 इदमस्माकं main() फ़ङ्क्षन् वर्तते ।
02:31 अत्र arr इत्येकं केरेक्टर् वेरियेबल् वर्तते ।
02:35 इदम् Ashwini इति मौल्यवदस्ति ।
02:38 len1 इत्येकं इण्टीजर् वेरियेबल् वर्तते ।
02:42 अत्र स्ट्रिङ्ग् इत्यस्य दैर्घ्यं strlen इति फ़ङ्क्षन् तः प्राप्तुं शक्नुमः ।
02:48 अस्य फ़लितं len1 मध्ये वर्तते ।
02:52 पश्चाद्वयं स्ट्रिङ्ग् इतीदं तस्य दैर्घ्यञ्च प्रिण्ट् कुर्मः ।
02:56 अपि चेदमस्माकं रिटर्न् स्टेट्मेण्ट् वर्तते ।
02:59 अधुना प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः ।
03:01 भवतां कीबोर्ड् मध्ये, Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा टर्मिनल् विण्डो उद्घाटयन्तु ।
03:09 कम्पैल् कर्तुं, gcc space strlen.c space hyphen o space str1 इति टङ्कयित्वा Enter नुदन्तु ।
03:19 ./str1 इति टङ्कयित्वा, Enter नुदन्तु ।
03:24 औट्पुट् एवं दृश्यते ।
03:26 string = Ashwini Length = 7
03:30 अत्र भवन्तः गणयितुं शक्नुवन्ति । एकं द्वे त्रीणि चत्वारि पञ्च षट् तथा सप्त च ।
03:37 अन्यदेकं स्ट्रिङ्ग् फ़ङ्क्षन् पश्याम ।
03:40 वयमत्र स्ट्रिङ्ग् इतीदं कोपि कर्तुं फ़ङ्क्षन् पश्याम ।
03:43 अस्माकं सञ्चिकानाम strcpy.c इति स्मर्यताम् ।
03:48 वयमत्र मूलं स्ट्रिङ्ग् इतीदं आवश्यकाय स्ट्रिङ्ग् इत्यस्मै कोपि कुर्मः ।
03:53 अत्र, सोर्स् स्ट्रिङ्ग् मध्ये ice इति वर्तते । इदं टोर्गेट् स्ट्रिङ्ग् इत्यस्मै कोपि जायते ।
03:59 इदमस्माकं strcpy फ़ङ्क्षन् वर्तते ।
04:02 वयमत्र सोर्स् स्ट्रिङ्ग् तथा टोर्गेट् स्ट्रिङ्ग् च प्रिण्ट् कुर्मः ।
04:07 इदम् एक्सिक्यूट् कुर्मः ।
04:09 टर्मिनल् प्रति गच्छन्तु ।
04:11 कम्पैल् कर्तुम्, gcc space strcpy.c space hyphen o space str2 इति टङ्कयित्वा, Enter नुदन्तु ।
04:20 ./str2 इति टङ्कयित्वा, Enter नुदन्तु ।
04:24 औट्पुट् एवं दृश्यते ।
04:26 source string = Ice
04:29 target string = Ice
04:32 अधुना पुनः स्ट्रिङ्ग् फ़ङ्क्षन् पश्याम ।
04:34 वयमधुना स्ट्रिङ्ग् इत्यस्मै समानं फ़ङ्क्षन् पश्याम ।
04:37 अस्माकं सञ्चिकानाम् strcmp.c इति स्मरन्तु ।
04:42 अत्र, वयं द्वे स्ट्रिङ्ग्स् तोलयामः ।
04:46 अत्र, str1 तथा str2 इति द्वे केरेक्टर् वेरियेबल्स् स्तः ।
04:52 str1 मध्ये ice इति मूल्यमस्ति । str2 मध्ये cream इत्यस्ति ।
04:58 अत्र, i तथा j इति इण्टीजर् वेरियेबल्स् स्तः ।
05:03 अत्र वयं, strcmp इति फ़ङ्क्षन् उपयुज्य, स्ट्रिङ्ग्स् तोलयामः ।
05:08 अत्र, str1 इतीदम् अर्थात् ice इतीदं cream इत्यनेन सह तोलयामः ।
05:14 अस्य फलितं i मध्ये स्थापयामः ।
05:16 अत्र, string2 अर्थात् cream इतीदं cream इत्यनेन सह तोलयामः ।
05:23 एतस्य फलितं j मध्ये स्थापयामः ।
05:25 पश्चाद्वयं द्वेऽपि फलिते प्रिण्ट् कुर्मः ।
05:28 अपि चेदमस्माकं रिटर्न् स्टेट्मेण्ट् वर्तते ।
05:31 प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः ।
05:33 अस्माकं टर्मिनल् प्रति आगच्छन्तु ।
05:35 कम्पैल् कर्तुम्, gcc space strcmp.c space hyphen o space str3 इति टङ्कयन्तु ।
05:46 Enter नुदन्तु । ./ str3 इति टङ्कयन्तु ।
05:50 1,0 इति औट्पुट् दृश्यते ।
05:54 प्रोग्राम् प्रति आगच्छन्तु ।
05:56 अत्र 1 तथा 0 इति प्राप्नुमः ।
06:01 स्लैड् प्रति आगच्छामः ।
06:04 सारं पश्यामः ।
06:06 अस्मिन् ट्युटोरियल् मध्ये अस्माभिः ज्ञाताः विषयाः एवं सन्ति : स्ट्रिङ्ग् लैब्ररि फ़ङ्क्षन्स्
06:09 strlen (एस् टि आर् एल् इ एन्)
06:11 strcpy (एस् टि आर् सि पि वै)
06:13 strcmp(एस् टि आर् सि एम् पि), strncpy (एस् टि आर् एन् सि पि वै)
06:16 अपि च strncmp (एस् टि आर् एन् सि एम् पि)
06:19 स्ट्रिङ्ग् best इतीदं स्ट्रिङ्ग् bus इत्यनेन सह संयोजितुं एकं C प्रोग्राम् असैन्मेण्ट् रूपेण लिखन्तु ।
06:25 सूचना: strcat char str1 char str2
06:32 अपि च स्ट्रिङ्ग् library इत्यस्य अन्यानि फङ्क्षन्स् उपयोक्तुं प्रयतताम् ।
06:36 अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु ।
06:39 इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति ।
06:42 उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु ।
06:46 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः, कार्यशालां चालयति ।


06:52 ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति ।
06:56 अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
07:03 स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति ।
07:08 इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।
07:15 अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।
07:20 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।
07:24 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14