C-and-Cpp/C3/Loops/Sanskrit

From Script | Spoken-Tutorial
Revision as of 18:27, 23 April 2020 by Sandhya.np14 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Loops in C and C++ इति स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:06 अस्मिन् पाठे वयम् इमान् विषयान् ज्ञास्यामः।
00:09 for loop, while loop तथा
00:12 do…while loop । कैश्चन उदाहरणैः सह वयमिदं कुर्मः ।
00:17 वयं कांश्चन दोषान् तेषां परिहारान् च पश्यामः ।
00:21 पाठस्यास्य ध्वन्यङ्कनायाहम्,
00:24 Ubuntu Operating System इत्यस्य 11.04 तमा अवृत्तिः,
00:28 Ubuntu इत्यस्य gcc तथा g++ Compiler इत्यस्य 4.6.1 तमा आवृत्तिः एतेषा मुपयोगं करोमि ।
00:34 वयमधुना लूप्स् इत्यस्य पीठिकया सह प्रारभामहे ।
00:38 लूप्स् इतीमानि सूच्यंशानां समूहं पुनः पुनः एक्सिक्यूट् कर्तुम् उपयुज्यते ।
00:44 उद्देश्यानुसारेण तानि त्रिविधं वर्तते :
00:48 while loop, do…..while loop तथा
00:51 for loop while loop इत्यनेन सह प्रारभामहे ।
00:56 while loop इतीदं आदौ कण्डीशन् इतीदं परीक्षते ।
01:00 स्ट्रक्चर् एवं वर्तते : while ( condition )
01:03 within the bracket statement block.
01:07 अधुना do….while loop प्रति गच्छाम ।
01:09 do..while loop इतीदं, एकं कण्डीशन् इत्यस्य मूल्याङ्कनात् प्राक् , कनिष्ठपक्षं एकवारं एक्सिक्यूट् जायते ।
01:15 अस्य स्ट्रक्चर् एवमस्ति:
01:17 do (within the brackets) statement block,
01:20 after the bracket the while ( condition ).
01:23 भवन्तः पश्यन्ति यत् कण्डीशन् इतीदम् अन्ते परीक्ष्यते ।
01:27 अधुना वयं while loop तथा do...while loop अनयोः उदाहरणं पश्यामः ।
01:32 अहं एडिटर् मध्ये कोड् टङ्कितवानस्मि ।
01:35 तदुद्घाटयामि ।
01:37 अस्माकं फ़ैल् नेम् while.c इत्यस्ति ।
01:41 वयमद्य while उपयुज्य, 10 सङ्ख्यानां सङ्कलनं जानाम ।
01:47 अधुनाहं कोड् इत्यस्य विवरणं करोमि ।
01:49 इदमस्माकं 'हेडर् फ़ैल्' वर्तते ।
01:51 main() फ़ङ्क्षन् इत्यस्यान्तः वयं द्वे इण्टीजर् वेरियेबल्स् x तथा y च डिक्लेर् कृत्वा, ते 0 इत्यस्मै इनिशियलैस् कृतवन्तः ।
01:59 इदमस्माकं while लूप् वर्तते ।
02:02 while लूप् इत्यस्य कण्डीशन् एवमस्ति x is less than or equal to 10
02:06 अत्र x इत्यस्य मूल्यं y इत्यस्य मूल्याय योजितमस्ति ।
02:10 सङ्कलनादनन्त्रं प्राप्तं मूल्यं y मध्ये संयुज्यते ।
02:15 पश्चाद्वयं y इत्यस्य मूल्यं मुद्रापयामः ।
02:18 अत्र x इतीदं वृद्धिं याति ।
02:20 अस्यार्थः वेरियेबल् x इतीदं एकेन वृद्ध्यते ।
02:25 अपि चेदमस्माकं return स्टेट्मेण्ट् वर्तते ।
02:27 अधुना वयं प्रोग्राम् इतीदं एक्सिक्यूट् कुर्मः ।
02:30 कृपया Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा 'टर्मिनल्' उद्घाटयन्तु ।
02:39 एवं टङ्कयन्तु gcc space while dot c space hyphen o space while
02:45 Enter नुदन्तु ।
02:47 ./while (dot slash while) इति टङ्कयित्वा Enter नुदन्तु ।
02:52 फलितं प्रदर्शितम् ।
02:54 अधुना while loop इत्यस्य कार्यं पश्याम ।
02:57 अहं विण्डो इतीदं रीसैज़् करोमि ।
03:00 अत्र x तथा y अनयोः मूल्यं 0 अस्ति ।
03:04 इदमस्माकं while कण्डीशन् वर्तते ।
03:06 अत्र वयं x इत्यस्य मूल्यं 10 इत्यस्मात् न्यूनं वा तेन समं वा इति परीक्षामहे । अस्यार्थः x इत्यस्य मूल्यं 0 तः 10 पर्यन्तं स्यात् ।
03:15 पश्चाद्वयं y युतं x , अर्थात् 0 युतं 0, वयं 0 प्राप्नुमः ।
03:22 वयं y इत्यस्य मूल्यं मुद्रापयामः, अत्रेदं 0 अस्ति ।
03:27 पश्चात् x इतीदं वृद्धिं याति अर्थात्, अधुना x इत्यस्य मूल्यं 1 भविष्यति ।
03:33 पश्चाद्वयं पुनः कण्डीशन् परीक्षामहे । 1 इतीदं 10 तः न्यूनं वा तेन समं वा वर्तते । यदि कण्डीशन् सत्यम् अस्ति तर्हि वयं मूल्यं योजयामः ।
03:44 y (अर्थात्) 0 युतं x इतीदं 1 वर्तते । 0 युतं 1 इतीदं 1 ।
03:50 वयं मूल्यं 1 इति मुद्रापयामः ।
03:53 पुनः x इतीदं वृद्धिं याति ।
03:55 अधुना x इत्यस्य मूल्यं 2 वर्तते ।
03:59 पुनः कण्डीशन् परीक्षामहे ।
04:01 2 इतीदं 10 तः न्यूनं तेन समं वा वर्तते, कण्डीशन् सत्यम् अस्तीत्यतः मूल्यं संयोजयाम, (अर्थात्) 1 युतं 2 येन 3 प्राप्यते ।
04:11 वयं मूल्यं 3 इति मुद्रापयाम ।
04:13 एवमेवश्, इदं x इतीदं न्यूनं समं वा 10 (x<=10) पर्यन्तं पुनरावर्तते ।
04:20 अधुना, इदमेव प्रोग्राम् do….while loop उपयुज्य कुर्मः ।
04:24 अत्र एकं प्रोग्राम् वर्तते ।
04:26 स्मर्यतां यत् अस्माकं फ़ैल् नेम् do hyphen while dot c इत्यस्ति ।
04:31 इदं पूर्वतन प्रोग्राम् मध्ये पूर्वमेव विवृतम् ।
04:35 अतः वयं do...while loop प्रति गच्छाम ।
04:38 अत्र, लूप् इत्यस्य प्रथमं शरीरम् एक्सिक्यूट् जायते अपि च पश्चात् कण्डीशन् परीक्ष्यते ।
04:44 x इत्यस्य मूल्यं y इत्यनेन सह योज्यते ततः सङ्कलानादनन्तरस्य मूल्यं y मध्ये स्टोर् जायते ।
04:52 अत्रापि लोजिक् while प्रोग्राम्-वदेव वर्तते ।
04:55 अधुना प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः ।
04:58 टर्मिनल् प्रति आगच्छन्तु ।
05:00 gcc space do hyphen while dot c space hyphen o space do इति टङ्कयित्वा Enter नुदन्तु ।
05:08 dot slash do (./do) टङ्कयित्वा Enter नुदन्तु ।
05:12 पश्यामः यत्, प्राप्तं फलितं while प्रोग्राम् इवैवास्ति ।
05:16 अधुना do...while loop इत्यस्य कार्यविधानं पश्यामः ।
05:20 विण्डो इतीदं रीसैज़् कुर्मः ।
05:22 अत्र x तथा y अनयोः मूल्यं 0 अस्ति ।
05:25 वयं इमे योजयाम । वयं 0 प्राप्नुमः ।
05:29 अधुना y इत्यस्य मूल्यं 0 अस्ति ।
05:31 वयं मूल्यं 0 इति मुद्रापयाम।
05:33 पश्चात् x इतीदं 1 इत्यनेन वृद्धिं याति, अर्थात् x इत्यस्य मूल्यं 1 अस्ति, पश्चात् कण्डीशन् परीक्ष्यते ।
05:42 पश्यन्ति यत्, लूप् इत्यस्य शरीरम् आदौ एक्सिक्यूट् जायते ।
05:45 कथञ्चिदपि, कण्डीशन् यद्यपि false जायते तथापि वयं 0 इति मूल्यं प्राप्नुमः ।
05:52 अधुनात्र वयं, 1 इतीदं समं न्यूनं वा 10 इतीदं परीक्षामहे ।
05:56 कण्डीशन् सत्यमस्ति । पुनः वयं मूल्यं संयोजयाम ।
06:00 अधुना 0 युतं 1 ।
06:02 पश्चाद्वयं y इत्यस्य मूल्यं 1 इति मुद्रापयाम ।
06:05 पुनः x इतीदं वृद्धिं याति ।
06:08 अधुना x इत्यस्य मूल्यं 2 जातम् ।
06:11 पश्चाद्वयं 2 इतीदं न्यूनं समं वा 10 इतीदं परीक्षामहे ।
06:15 वयमत्र प्रति गच्छाम ।
06:17 पश्चाद्वयं मूल्यानि संयोजयामः । 1 युतं 2 समं 3 ।
06:20 वयं y इत्यस्य मूल्यं 3 इति मुद्रापयामः ।
06:23 यावत् x इत्यस्य मूल्यं न्यूनं समं वा 10 जायते तावत् , एवं कण्डीशन्स् इतीमानि परीक्ष्यन्ते ।
06:30 अपि चेदमस्माकं return स्टेट्मेण्ट् वर्तते ।
06:33 ज्ञायतां यत् अत्र while कण्डीशन् इतीदं सेमिकोलन् इत्यनेन सह समाप्यते ।
06:38 while loop मध्ये कण्डीशन् इतीदं सेमिकोलन् इत्यनेन सह न समाप्यते ।
06:43 अधुना वयं इमानि प्रोग्राम्स् C++ मध्ये कथम् एक्सिक्यूट् करणीयानीति जानाम ।
06:48 C++ मध्ये इदमस्माकं while प्रोग्राम् वर्तते ।
06:52 लोगिक् इत्यस्य विनियोगः अत्रापि C प्रोग्राम् इवैव वर्तते ।
06:56 कानिचन परिवर्तनानि आवश्यकानि ; तद्यथा stdio.h इत्यस्य स्थानेiostream उपयुज्यते ।
07:04 वयमत्र using namespace stdइत्यस्योपयोगेन, 'using' स्टॆट्मेण्ट् संयोजितवन्तः । अपि चात्र वयं printf इत्यस्य स्थाने cout फ़ुङ्क्षन् उपयुक्तवन्तः ।
07:16 while लूप् इत्यस्य स्ट्रक्चर् C वदेव वर्तते ।
07:21 अधुना प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः ।
07:23 टर्मिनल् प्रति आगच्छन्तु ।
07:25 प्रोम्प्ट् इतीदं क्लियर् कुर्मः ।
07:28 एक्सिक्यूट् कर्तुम्, g++ space while dot cpp space hyphen o space while1 इति टङ्कयित्वा Enter नुदन्तु ।
07:38 dot slash while1 (./while1) इति टङ्कयित्वा Enter नुदन्तु ।
07:43 पश्यन्ति यत्, अत्रापि औट्पुट् C प्रोग्राम् वदेव वर्तते ।
07:48 अधुना वयं do... while प्रोग्राम् इतीदं C++ मध्ये पश्यामः ।
07:52 टेक्स्ट् एडिटर् प्रति आगच्छन्तु ।
07:54 अत्रापि पूर्वोक्तानि समानपरिवर्तनानि सन्ति । तद्यथा 'हेडर् फ़ैल्', using स्टेट्मेण्ट् इत्यस्य विनियोगः अपि च cout फ़ङ्क्षन् ।
08:03 अन्यानि सर्वाणि समानानि ।
08:06 अधुना प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः ।
08:08 टर्मिनल् प्रति आगच्छन्तु ।
08:10 g++ space do hyphen while dot cpp space hyphen o space do1 इति टङ्कयित्वा Enter नुदन्तु ।
08:19 dot slash do1 (./do1) इति टङ्कयित्वा Enter नुदन्तु ।
08:23 वयं पश्यामः यत् औट्पुट् इतीदं C प्रोग्राम् इत्यस्य do...while वदेवायातम् ।
08:28 अधुना वयं कांश्चन सामान्यान् दोषान् तेषां परिहारञ्च पश्यामः ।
08:32 अस्माकं टेक्स्ट् एडिटर् प्रति आगच्छन्तु ।
08:35 यदि वयं x इत्यस्य मूल्यं न वर्धयामः तर्हि,
08:41 Save नुत्वा किं भविष्यतीति पश्यामः ।
08:44 टर्मिनल् प्रति आगच्छन्तु । प्रोम्प्ट् इतीदं क्लियर् कुर्वन्तु ।
08:47 अधुना प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः ।
08:50 अप्-एरो कीलकं द्विवारं नुदन्तु ।
08:54 पुनः अप्-एरो कीलकं नुदन्तु ।
08:57 औट्पुट् दर्शितम् ।
08:59 वयं असङ्क्यशून्यानि पश्यामः । यतो हि लूप् इतीदं टर्मिनेशन् कण्डीशन् युतं नास्ति ।
09:07 इदं infinite loop इति कथ्यते ।
09:10 'इन्फ़ैनेट् लूप्' इतीदं व्यवस्थां निरुत्तरां कारयति ।
09:14 इदं प्रोग्राम् द्वारा 'प्रोसेसर् समयं' सम्पूर्णं उपयुक्तं कारयति । परन्त्विदं समापितुं शक्यते ।
09:21 अस्माकं प्रोग्राम् प्रति आगच्छन्तु । दोषपरिमार्जनं कुर्मः ।
09:25 x++ तथा एकं सेमिकोलन् च टङ्कयन्तु ।
09:28 Save नुदन्तु । पुनः एक्सिक्यूट् कुर्मः ।
09:31 टर्मिनल् प्रति आगच्छन्तु ।
09:33 अप् एरो कीलकं नुदन्तु ।
09:38 आम्, इदं कार्यं कुर्वन्नति ।
09:40 अनेन वयं पाठस्यान्तमागतवन्तः ।
09:43 अस्माकं स्लैड्स् प्रति आगच्छामः ।
09:45 सारं पश्यामः ।
09:47 अस्मिन् पाठे वयमिमान् विषयान् ज्ञातवन्तः ।
09:50 while loop तद्यथा while(x is less than or equal to 10)
09:54 do….while loop
09:56 तद्यथा do statement block तथा च,
09:59 अन्ते while condition ।
10:01 एकं पाठनियोजनम्,
10:03 for उपयुज्य, अधः उक्तानि लेखितुम् एकं प्रोग्राम् लिखन्तु ।
10:07 0 तः 9 पर्यन्तम् ।
10:10 for loop इत्यस्य सिण्टेक्स् एवम्स्ति ।
10:12 for (variable initialization; variable condition; and variable increment or decrement)
10:20 अपि चात्र लूप् इत्यस्य शरीरं भविष्यति ।
10:24 अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु ।
10:27 इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति ।
10:30 उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु ।
10:33 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः,
10:35 स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालां चालयति ।
10:38 ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति ।
10:42 अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
10:47 स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति ।
10:51 इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।
10:58 अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।
11:02 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।
11:08 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14