C-and-Cpp/C2/Scope-Of-Variables/Sanskrit

From Script | Spoken-Tutorial
Revision as of 17:55, 23 April 2020 by Sandhya.np14 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Scope of variables in C and C++ इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:08 अस्मिन् पाठे वयम् इमान् विषयान् ज्ञास्यामः,
00:11 किं नाम Scope of variable?
00:13 किं नाम Global variable?
00:16 किं नाम Local variable?
00:19 कानिचन उदाहरणानि च ।
00:22 अपि च वयं कांश्चन-सामान्यदोषान् तत्परिहारञ्च ज्ञास्यामः ।
00:27 पाठस्यास्य ध्वन्यङ्कनायाहम्,
00:30 Ubuntu Operating System इत्यस्य 11.04 तमा आवृत्तिः, gcc तथा g++ Compiler इत्यस्य 4.6.1 तमा अवृत्तिः, एतेषामुपयोगं करोमि ।
00:41 वेरियेबल् इत्यस्य स्कोप् विषयकस्य पीठिकया सह प्रारभामहे ।
00:47 इदं कोड् इत्यस्य रीज़न् वर्तते यस्मिन्, वेरियेबल् इत्यस्य एक्सेस् करणं साध्यमस्ति ।
00:54 एतस्य डिक्लरेशन् इत्यस्य विधं स्थानञ्चानुसृत्य इदं द्विप्रकारकं वर्तते :
00:59 ग्लोबल् वेरियेबल्(Global Variable) तथा
01:02 लोकल् वेरियेबल् (Local Variable).
01:05 अधुना वयमेकम् उदाहरणं पश्यामः ।
01:07 अहं एडिटर् मध्ये प्रोग्राम् लिखितवानस्मि ।
01:10 तदुद्घाटयामि । .
01:14 स्मरन्तु यत् अस्माकं फ़ैल् नेम् scope.c इत्यस्ति ।
01:19 अहमधुना कोड् विवृणोमि ।
01:23 इदमस्माकं 'हेडर् फ़ैल्' वर्तते ।
01:26 वयं a तथा b इति द्वे ग्लोबल् वेरियेबल्स् डिक्लेर् कृतवन्तः ।
01:32 अपि च वयं 5 तथा 2 इति मूल्यदानेन तान् 'इनिशियलैस्ड्' कृतवन्तः ।
01:39 एकं ग्लोबल् वेरियेबल् इतीदं, भवतां प्रोग्राम् मध्ये सर्वेभ्यः फ़ङ्क्षन्स् इत्येतेभ्यः उपलभ्यं भवति ।
01:44 इमानि फ़ङ्क्षन्स् इत्यस्य बहिः तथ main() फ़ङ्क्षन् इत्यस्योपरि डिक्लेर् क्रियन्ते ।
01:51 इमानि global scope प्राप्तवन्ती सन्ति ।
01:53 वयं add इति फ़ङ्क्षन्, विना 'ओर्ग्यूमेण्ट्स्' डिक्लेर् कृतवन्तः ।
01:59 अत्र 'sum' इतीदं लोकल् वेरियेबल् वर्तते । इदं add फ़ङ्क्षन् इत्यस्यान्तः डिक्लेर् कृतं वर्तते ।
02:07 एकं लोकल् वेरियेबल्, यस्मिन् फ़ङ्क्षन् मध्ये डिक्लेर् कृतं तस्मै फ़ङ्क्षन् इत्यस्मै तल्लभयमस्ति ।
02:13 इमानि वेरियेबल्स्, एकस्मिन् ब्लोक् मध्ये डिक्लेर् कृतं भवति ।
02:16 इमानि local scope प्राप्तवन्ती सन्ति ।
02:19 पश्चात् a तथा b अनयोर् आहरणमौल्यं 'sum' इति वेरियेबल् मध्ये स्टोर् क्रियते । अत्र वयं sum इतीदं मुद्रापयाम ।
02:29 इदमस्माकं main() फ़ङ्क्षन् वर्तते ।
02:33 add फ़ङ्क्षन् काल् जायते तथा एक्सिक्यूट् जायते ।
02:38 अपि चेदमस्माकं return स्टेट्मेण्ट् वर्तते ।
02:40 अधुना Save नुदन्तु ।
02:43 अधुना प्रोग्राम् एक्सिक्यूट् कुर्मः ।
02:45 Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा टर्मिनल् उद्घाटयन्तु ।
02:55 कम्पैल् कर्तुं gcc space scope.c space hyphen o space sco इति टङ्कयित्वा Enter नुदन्तु ।
03:05 एक्सिक्यूट् कर्तुं, ./sco (dot slash sco), इति टङ्कयित्वा Enter नुदन्तु।
03:10 औट्पुट् एवं प्रदर्श्यते ।
03:13 Sum of a and b is 7.
03:16 अधुना वयम् इदमेव प्रोग्राम् C++ मध्ये एक्सिक्यूट् कर्तुं जानाम ।
03:20 अस्माकं प्रोग्राम् प्रति आगच्छन्तु । Shift, Ctrl तथा S कीलकानि युगपन्नुदन्तु ।
03:31 अधुना फ़ैल् इतीदं .cpp (dot cpp) एक्स्टेन्शन् द्वारा रक्षितुं Save नुदन्तु ।
03:41 हेडर् फ़ैल् इतीदम् iostream इत्यस्मै परिवर्तयन्तु ।
03:47 अधुना using स्टेट्मेण्ट् संयोजयन्तु । save नुदन्तु ।
03:58 C++ मध्ये ग्लोबल् वेरियेबल् तथा लोकल् वेरियेबल् डिक्लरेशन् समानं वर्तते ।
04:03 अतः परिवर्तनस्यावश्यकता नास्ति ।
04:07 अधुना printf स्टेट्मेण्ट् इतीदं cout इति परिवर्तयन्तु ।
04:13 'फ़ोर्मेट् स्पेसिफ़ैयर्' तथा '\n' च निष्कासयन्तु ।
04:17 अधुना कोमा इतीदं निष्कासयन्तु ।
04:19 द्वे ओपनिङ्ग् एङ्गल् ब्रेकेट्स् टङ्कयन्तु ।
04:22 क्लोसिङ्ग् ब्रेकेट् निष्कासयन्तु । पुनः द्वे ओपनिङ्ग् एङ्गल् ब्रेकेट्स् टङ्कयन्तु ।
04:26 अपि च डबल् कोट्स् इत्यस्यान्तः बेक्-स्लेश् n टङ्कयन्तु । अधुना Save नुदन्तु ।
04:35 अधुना प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः ।
04:39 टर्मिनल् प्रति आगच्छन्तु ।
04:42 कम्पैल् कर्तुं, g++ space scope dot cpp space -o space sco1 इति टङ्कयन्तु ।
04:52 वयमत्र sco1 प्राप्तवन्तः, यतो हि वयम् 'scope.c' इत्यस्मै sco इति औट्पुट् पेरामीटर् ओवर्रैट् कर्तुं नेच्छामः ।
05:04 अधुना Enter नुदन्तु ।
05:07 एक्सिक्यूट् कर्तुं ./sco1 इति टङ्कयित्वा Enter नुदन्तु ।
05:14 औट्पुट् एवं प्रदर्शितम् Sum of a and b is 7
05:19 पश्यामः यत् इदं C कोड् वदेव वर्तते ।
05:27 वयमधुना कांश्चन सामान्यदोषान् पश्यामः ।
05:31 अस्माकं प्रोग्राम् प्रति आगच्छन्तु । वयमत्र a इति वेरियेबल् पुनः डिक्लेर् कुर्मः ।
05:41 int a तथा सेमिकोलन् च टङ्कयन्तु ।
05:45 Save नुदन्तु । वयं main() फ़ङ्क्षन् इत्यस्योपरि add फ़्ङ्क्षन् इत्यस्यानन्तरं 'a' इति वेरियेबल् डिक्लेर् कृतवन्तः ।
05:55 किं भविष्यतीति पश्यामः ।
05:57 टर्मिनल् प्रति आगच्छन्तु ।
06:01 पूर्ववत् कम्पैल् कुर्मः ।
06:05 वयं, redefinition of 'int a' , 'int a' previously defined here इति दोषं पश्यामः । प्रोग्राम् प्रति आगच्छन्तु ।
06:18 a इतीदं ग्लोबल् वेरियेबल् वर्तते ।
06:20 इदमेकं global scope (ग्लोबल् स्कोप्) प्राप्तवदस्ति ।
06:22 वयम् एकं वेरियेबल् द्विवारं डिक्लेर् कर्तुं न शक्नुमः, यतो हि वयं ग्लोबल्-वेरियेबल् रूपेण तत् डिक्लेर् कृतवन्तः ।
06:27 वयं केवलं लोकल् वेरियेबल् रूपेण 'वेरियेबल्' डिक्लेर् कर्तुं शक्नुमः ।
06:34 दोषपरिमार्जनं कुर्मः ।
06:36 इदं डिलीट् कुर्मः ।
06:39 Save नुदन्तु ।
06:41 पुनः एक्सिक्यूट् कर्तुं टर्मिनल् प्रति आगच्छन्तु ।
06:45 अधुना पूर्ववत् कम्पैल् कृत्वा, एक्सिक्यूट् कुर्वन्तु ।
06:49 आम्, इदं कार्यं करोति ।
06:52 अनेन वयं पाठस्यान्तमागतवन्तः ।
06:56 सारं पश्यामः ।
06:58 अस्मिन् पाठे वयम्,
07:00 वेरियेबल् इत्यस्य स्कोप् (Scope),
07:02 ग्लोबल् वेरियेबल् (Global variable), तद्यथा : int a=5
07:07 अपि च लोकल् वेरियेबल् (local variable ), तद्यथा :int sum
07:12 एकं पाठनियोजनम्,
07:14 द्वयोः सङ्ख्ययोः व्यत्यासं गणयितुम् एकं प्रोग्राम् लिखन्तु ।
07:19 अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु ।
07:22 इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति ।
07:25 उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु ।
07:30 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः,
07:32 स्पोकन् ट्युटोरियल्उपयुज्य कार्यशालां चालयति ।
07:35 ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति ।
07:40 अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
07:47 स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति ।
07:52 इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।
08:00 अधिकविवरणं spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।


08:04 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।
08:08 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14