Difference between revisions of "C-and-Cpp/C2/Nested-If-And-Switch-Statement/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 52: Line 52:
 
|-
 
|-
 
|  00:54
 
|  00:54
| इदमस्माकं main() फ़ङ्क्षन् वर्तते ।   
+
| इदमस्माकं '''main()''' फ़ङ्क्षन् वर्तते ।   
 
|-
 
|-
 
|  00:56
 
|  00:56
|  main() फ़ङ्क्षन् इत्यस्यान्तः वयं द्वे इण्टीजर्न्स्,  नाम्ना '''x''' तथा '''y''' च डिक्लेर् कृतवन्तः ।  
+
'''main()''' फ़ङ्क्षन् इत्यस्यान्तः वयं द्वे इण्टीजर्न्स्,  नाम्ना '''x''' तथा '''y''' च डिक्लेर् कृतवन्तः ।  
  
 
|-
 
|-
Line 70: Line 70:
 
|-
 
|-
 
|  01:14
 
|  01:14
| अत्र वयं  y/10=0 इत्यस्ति वा इति परीक्षामहे ।
+
| अत्र वयं  '''y/10=0''' इत्यस्ति वा इति परीक्षामहे ।
  
 
|-
 
|-
 
|  01:19
 
|  01:19
| यदि कण्डीशन् सत्यमस्ति तर्हि वयं '''"you have entered the number in the range of 0-9".''' इति प्रिण्ट् कुर्मः ।
+
| यदि कण्डीशन् सत्यमस्ति तर्हि वयं '''"you have entered the number in the range of 0-9"''' इति प्रिण्ट् कुर्मः ।
  
 
|-
 
|-
Line 89: Line 89:
 
|-
 
|-
 
|  01:34
 
|  01:34
| वयं  ''' "you have entered a number in the range of 10-19".''' इति मुद्रापयामः ।
+
| ''' "you have entered a number in the range of 10-19".''' इति मुद्रापयामः ।
  
 
|-
 
|-
Line 103: Line 103:
 
|-
 
|-
 
|  01:53
 
|  01:53
| यदि उपरि स्थितानि सर्वाणि कण्डीशन्स् false जायन्ते तर्हि,
+
| यदि उपरि स्थितानि सर्वाणि कण्डीशन्स् '''false''' जायन्ते तर्हि,
  
 
|-
 
|-
 
|  01:55
 
|  01:55
| वयं ''' "number not in range".''' इति मुद्रापयामः ।
+
| वयं ''' "number not in range"''' इति मुद्रापयामः ।
  
 
|-
 
|-
Line 125: Line 125:
 
|-
 
|-
 
| 02:23
 
| 02:23
|  dot slash “nested” (./nested) इति टङ्कयित्वा '''Enter''' नुदन्तु ।
+
'''dot slash nested''' (./nested) इति टङ्कयित्वा '''Enter''' नुदन्तु ।
  
 
|-
 
|-
Line 137: Line 137:
 
|-
 
|-
 
| 02:34
 
| 02:34
| | औट्पुट् एवं प्रदर्श्यते :
+
| औट्पुट् एवं प्रदर्श्यते :
  
 
|-
 
|-
Line 148: Line 148:
 
|-
 
|-
 
|  02:42
 
|  02:42
| पुनः एक्सिक्यूट् कुमः । अप् एरो कीलकं नुत्वा '''Enter''' नुदन्तु ।
+
| पुनः एक्सिक्यूट् कुर्मः । अप् एरो कीलकं नुत्वा '''Enter''' नुदन्तु ।
  
 
|-
 
|-
Line 205: Line 205:
 
|-
 
|-
 
|  03:36
 
|  03:36
|  वयमत्र switch कमाण्ड् इत्यस्मै वादामः यत्, '''x''' इति वेरियेबल् परीक्षणीयमिति ।  
+
|  वयमत्र '''switch''' कमाण्ड् इत्यस्मै वादामः यत्, '''x''' इति वेरियेबल् परीक्षणीयमिति ।  
 
|-
 
|-
 
|  03:41  
 
|  03:41  
| इदं '''case 0''' वर्तते । यदि case 0 इतीदं सम्यग्जायते,   
+
| इदं '''case 0''' वर्तते । यदि '''case 0''' इतीदं सम्यग्जायते,   
  
 
|-
 
|-
 
|  03:45
 
|  03:45
| तर्हि वयं '''you have entered  the number in the range of 0-9.''' इति प्रिण्ट् कुर्मः ।
+
| तर्हि वयं '''you have entered  the number in the range of 0-9''' इति प्रिण्ट् कुर्मः ।
  
 
|-
 
|-
Line 231: Line 231:
 
|-
 
|-
 
|  04:08
 
|  04:08
| वयं '''you have entered a number in the range of 10-19.''' इति मुद्रापयामः ।
+
| वयं '''you have entered a number in the range of 10-19''' इति मुद्रापयामः ।
  
 
|-
 
|-
Line 239: Line 239:
 
|-
 
|-
 
|  04:14
 
|  04:14
| अत्र वयं '''you have entered a number in the range of 20-29.''' इति मुद्रापयामः ।
+
| अत्र वयं '''you have entered a number in the range of 20-29''' इति मुद्रापयामः ।
  
 
|-
 
|-
 
| 04:20
 
| 04:20
| इदं case 3 वर्तते । अत्र वयम् एका सङ्ख्या 30-39 मध्ये अस्ति वा इति परीक्षामहे ।
+
| इदं '''case 3''' वर्तते । अत्र वयम् एका सङ्ख्या '''30-39''' मध्ये अस्ति वा इति परीक्षामहे ।
  
 
|-
 
|-
Line 250: Line 250:
 
|-
 
|-
 
|  04:36
 
|  04:36
| वयमत्र "number not in range" इति मुद्रापयामः ।
+
| वयमत्र '''"number not in range"''' इति मुद्रापयामः ।
  
 
|-
 
|-
Line 266: Line 266:
 
|-
 
|-
 
|  04:46
 
|  04:46
| '''gcc space switch.c space -o space switch''' इति टङ्कयित्वा Enter नुदन्तु ।
+
| '''gcc space switch.c space -o space switch''' इति टङ्कयित्वा '''Enter''' नुदन्तु ।
  
 
|-
 
|-
 
| 04:55  
 
| 04:55  
| '''./switch'''(dot slash switch) इति टङ्कयित्वा Enter नुदन्तु ।
+
| '''./switch'''(dot slash switch) इति टङ्कयित्वा '''Enter''' नुदन्तु ।
  
 
|-
 
|-
 
|  05:00
 
|  05:00
| Enter a number between 0 to 39. अहं 35 इति ददामि ।
+
| '''Enter a number between 0 to 39'''. अहं '''35''' इति ददामि ।
  
 
|-
 
|-
Line 282: Line 282:
 
|-
 
|-
 
|  05:10
 
|  05:10
| वयमधुना प्रोग्राम्स् इतीमानि C++ एक्सिक्यूट् कर्तुं ज्ञास्यामः ।
+
| वयमधुना प्रोग्राम्स् इतीमानि '''C++''' एक्सिक्यूट् कर्तुं ज्ञास्यामः ।
  
 
|-
 
|-
Line 317: Line 317:
 
|-
 
|-
 
|  05:46
 
|  05:46
| अन्यानि सर्वाणि कोड्स् C प्रोग्राम् वदेव वर्तते ।  
+
| अन्यानि सर्वाणि कोड्स् '''C''' प्रोग्राम् वदेव वर्तते ।  
  
 
|-
 
|-
Line 329: Line 329:
 
|-
 
|-
 
|  05:56
 
|  05:56
| '''g++ space nested-if.cpp space -o space nested1''' इति टङ्कयित्वा Enter नुदन्तु ।
+
| '''g++ space nested-if.cpp space -o space nested1''' इति टङ्कयित्वा '''Enter''' नुदन्तु ।
  
 
|-
 
|-
 
|  06:07
 
|  06:07
|  '''./nested1''' इति टङ्कयित्वा Enter नुदन्तु ।
+
|  '''./nested1''' इति टङ्कयित्वा '''Enter''' नुदन्तु ।
  
 
|-
 
|-
 
|  06:11
 
|  06:11
| Enter a number between 0 to 39. वयं 40 इति दद्मः ।
+
| '''Enter a number between 0 to 39'''. वयं '''40''' इति दद्मः ।
  
 
|-
 
|-
Line 345: Line 345:
 
|-
 
|-
 
|  06:20
 
|  06:20
| अधुना C++ मध्ये switch प्रोग्राम् पश्याम ।  
+
| अधुना '''C++''' मध्ये '''switch''' प्रोग्राम् पश्याम ।  
  
 
|-
 
|-
Line 367: Line 367:
 
|-
 
|-
 
|  06:41
 
|  06:41
| अन्यानि कोड्स् अस्माकं switch.c प्रोग्राम् वदेव सन्ति ।  
+
| अन्यानि कोड्स् अस्माकं '''switch.c''' प्रोग्राम् वदेव सन्ति ।  
  
 
|-
 
|-
Line 374: Line 374:
 
|-
 
|-
 
|  06:48
 
|  06:48
| '''g++ space switch.cpp space -o space switch1''' इति टङ्कयित्वा Enter नुदन्तु ।
+
| '''g++ space switch.cpp space -o space switch1''' इति टङ्कयित्वा '''Enter''' नुदन्तु ।
 
|-
 
|-
 
|  06:58
 
|  06:58
|  '''./switch1''' इति टङ्कयित्वा Enter नुदन्तु ।
+
|  '''./switch1''' इति टङ्कयित्वा '''Enter''' नुदन्तु ।
 
|-
 
|-
 
|  07:02
 
|  07:02
| Enter a number between 0 to 39.
+
| '''Enter a number between 0 to 39'''.
 
|-
 
|-
 
|  07:05
 
|  07:05
|  अहं 25 इति ददामि ।
+
|  अहं '''25''' इति ददामि ।
 
|-
 
|-
 
|  07:09
 
|  07:09
Line 396: Line 396:
 
|-
 
|-
 
| 07:18
 
| 07:18
| वयं switch तथा nested-if स्टेट्मेण्ट्स् अनयोर्मध्ये तुलनां कुर्मः ।  
+
| वयं '''switch''' तथा '''nested-if''' स्टेट्मेण्ट्स् अनयोर्मध्ये तुलनां कुर्मः ।  
  
 
|-
 
|-
 
|  07:23
 
|  07:23
| Switch स्टेट्मेण्ट् इतीदं एक्स्प्रेश्शन् इत्यस्य परिणाममनुसृत्य परीक्ष्यते ।  
+
| '''Switch''' स्टेट्मेण्ट् इतीदं एक्स्प्रेश्शन् इत्यस्य परिणाममनुसृत्य परीक्ष्यते ।  
 
|-
 
|-
 
|  07:28
 
|  07:28
|Netsed-if स्टेट्मेण्ट् इतीदं एक्स्प्रेश्शन् इत्यस्य फलितं ट्र्यु यदा वर्तते तदैव रन् जायते ।  
+
|'''Netsed-if''' स्टेट्मेण्ट् इतीदं एक्स्प्रेश्शन् इत्यस्य फलितं ट्र्यु यदा वर्तते तदैव रन् जायते ।  
 
|-
 
|-
 
|  07:34
 
|  07:34
Line 409: Line 409:
 
|-
 
|-
 
|  07:39
 
|  07:39
| nested-if मध्ये अस्माभिः वेरियेबल् इत्यस्य प्रत्येकमूल्याय कण्डीशनल् स्टेट्मेण्ट् लेखनीयम् ।  
+
| '''nested-if''' मध्ये अस्माभिः वेरियेबल् इत्यस्य प्रत्येकमूल्याय कण्डीशनल् स्टेट्मेण्ट् लेखनीयम् ।  
 
|-
 
|-
 
|  07:45
 
|  07:45
| Switch स्टेट्मेण्ट् केवलं इण्टीजर् मूल्यानि परीक्षते ।  
+
| '''Switch''' स्टेट्मेण्ट् केवलं इण्टीजर् मूल्यानि परीक्षते ।  
 
|-
 
|-
 
|  07:50
 
|  07:50
|  Nested if इतीदं  इण्टीजर् तथा फ़्रेक्शनल् मूल्यान्यपि परीक्षितुं शक्नोति ।  
+
'''Nested if''' इतीदं  इण्टीजर् तथा फ़्रेक्शनल् मूल्यान्यपि परीक्षितुं शक्नोति ।  
 
|-
 
|-
 
|  07:55
 
|  07:55
Line 426: Line 426:
 
|-
 
|-
 
| 08:00
 
| 08:00
| अस्मिन् पाठे वयं * 'nested if' स्टेट्मेण्ट्, तद्यथा else if( y/10 equals to 0)  
+
| अस्मिन् पाठे वयं:
 +
''''nested if'''' स्टेट्मेण्ट्, तद्यथा '''else if'''( y/10 equals to 0)  
  
 
|-
 
|-
 
|08:08   
 
|08:08   
| switch स्टेट्मेण्ट्, तद्यथा switch(x) अपि च  
+
| '''switch''' स्टेट्मेण्ट्, तद्यथा '''switch(x)''' अपि च  
 
|-
 
|-
 
|  08:12
 
|  08:12
| nested-if तथा switch स्टेट्मेण्ट्स् अनयोर्मध्ये भेदान् ज्ञातवन्तः ।  
+
| '''nested-if''' तथा '''switch''' स्टेट्मेण्ट्स् अनयोर्मध्ये भेदान् ज्ञातवन्तः ।  
 
   
 
   
 
|-
 
|-
Line 460: Line 461:
 
|-
 
|-
 
| 08:42
 
| 08:42
| अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
+
| अधिकविवरणार्थं , '''contact@spoken-tutorial.org''' इत्यस्मै लिखन्तु ।
  
 
|-
 
|-
Line 468: Line 469:
 
|-
 
|-
 
|  08:52
 
|  08:52
| इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।  
+
| इदं राष्ट्रिय साक्षरता मिशन् '''ICT, MHRD''' भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।  
  
 
|-
 
|-
 
|  08:58
 
|  08:58
| अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।
+
| अधिकविवरणम् '''spoken-tutorial.org/nmeict-intro''' इत्यत्रोपलभ्यते ।
  
 
|-
 
|-
 
| 09:04
 
| 09:04
| पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः
+
| पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः  
  
 
|}
 
|}

Revision as of 14:45, 20 April 2020

Time Narration
00:01 Nested if and Switch statements in C and C++ इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:07 अस्मिन् पाठे वयम्,
00:09 nested if कथमुपयोक्तव्यम्,
00:12 switch स्टेट्मेण्ट् कथमुपयोक्तव्यमिति उदाहरणैः सह ज्ञास्यामः ।
00:17 पाठस्यास्य ध्वन्यङ्कनायाहम्,
00:20 Ubuntu ओपरेटिङ्ग् सिस्टम् 11.10 आवृत्तिः,
00:24 Ubuntu इत्यस्योपरि gcc तथा g++ कम्पैलर् 4.6.1 आवृत्तिः एतेषामुपयोगं करोमि ।
00:30 आदौ वयं nested if तथा switch स्टेट्मेण्ट्स् अनयोर्लेखनं उदाहरणैः सह पश्यामः ।
00:36 अहम् एकं प्रोग्राम् लिखितवानस्मि ।
00:39 पश्यामः । अस्मिन् प्रोग्राम् मध्ये वयं इण्टीजर् इत्यस्य रेञ्ज् परीक्षितुं जानाम ।
00:45 जानन्तु यत् अस्माकं फ़ैल् नेम् nested-if.c इत्यस्ति ।
00:50 अधुनाहं कोड् विवृणोमि ।
00:52 इदमस्माकं हेडर् फ़ैल् वर्तते ।
00:54 इदमस्माकं main() फ़ङ्क्षन् वर्तते ।
00:56 main() फ़ङ्क्षन् इत्यस्यान्तः वयं द्वे इण्टीजर्न्स्, नाम्ना x तथा y च डिक्लेर् कृतवन्तः ।
01:02 अत्र वयम् उपयोक्तॄन् 0 तः 39 मध्ये सङ्ख्यां दातुं प्रोम्प्ट् कुर्मः ।
01:08 वयं y इत्यस्य मूल्यं यूसर् द्वारा इन्पुट् रूपेण प्राप्नुमः ।
01:12 इदमस्माकं if कण्डीशन् वर्तते ।
01:14 अत्र वयं y/10=0 इत्यस्ति वा इति परीक्षामहे ।
01:19 यदि कण्डीशन् सत्यमस्ति तर्हि वयं "you have entered the number in the range of 0-9" इति प्रिण्ट् कुर्मः ।
01:25 इदमस्माकं else-if कण्डीशन् वर्तते ।
01:28 अत्र वयं y/10 = 1 इत्यस्ति वा इति परीक्षामहे ।
01:32 यदि कण्डीशन् सत्यमस्ति तर्हि,
01:34 "you have entered a number in the range of 10-19". इति मुद्रापयामः ।
01:39 अस्मिन् else if कण्डीशन् मध्ये वयं, सङ्ख्या 20-29 मध्ये अस्ति वा इति परीक्षामहे ।
01:45 अपि चात्र वयं पश्यामः यत्, सङ्ख्या 30 – 39 मध्ये वर्तते इति ।
01:51 इदमस्माकं else कण्डीशन् वर्तते ।
01:53 यदि उपरि स्थितानि सर्वाणि कण्डीशन्स् false जायन्ते तर्हि,
01:55 वयं "number not in range" इति मुद्रापयामः ।
01:58 अपि चेदमस्माकं return स्टेट्मेण्ट् वर्तते ।
02:01 अधुना प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः ।
02:03 Ctrl+Alt तथा T कीलकानां युगपन्नोदनेन टर्मिनल् उद्घाटयन्तु ।
02:12 एक्सिक्यूट् कर्तुं gcc space nested-if.c space hyphen o space nested इति टङ्कयित्वा Enter नुदन्तु ।
02:23 dot slash nested (./nested) इति टङ्कयित्वा Enter नुदन्तु ।
02:28 पश्यामः Enter a number between 0 to 39 इति ।
02:32 वयं 12 इति दद्मः ।
02:34 औट्पुट् एवं प्रदर्श्यते :
02:35 you have entered the number in the range of 10-19.
02:40 अन्यां सङ्ख्यां दद्मः । .
02:42 पुनः एक्सिक्यूट् कुर्मः । अप् एरो कीलकं नुत्वा Enter नुदन्तु ।
02:48 अधुना वयं 5 इति दद्मः ।
02:50 वयमेवं औट्पुट् पश्यामः :
02:52 you have entered the number in the range of 0-9.
02:56 कण्डीशनल् एक्सिक्यूशन् इतीदं अन्यप्रकारेऽपि भवितुमर्हति ।
03:00 तत्तु switch स्टेट्मेण्ट् इत्यस्य विनियोगद्वारा ।
03:02 तत् कथमिति पश्यामः ।
03:05 इदमेव प्रोग्राम् switch उपयुज्य कुर्मः ।
03:08 अहं प्रोग्राम् उद्घाटितवानस्मि ।
03:10 अतः टेक्स्ट् एडिटर् प्रति गच्छाम ।
03:13 पूर्वतन प्रोग्राम् मध्ये अहमिदं विवृतवानस्मि ।
03:16 अहमधुना switch स्टेट्मेण्ट्स् प्रति गच्छामि ।
03:20 अत्र, वयं इन्पुट् इत्यस्य विभागं कुर्मः, अर्थात् y by 10 अपि च फलितं x इति वेरियेबल् मध्ये स्थाप्यते ।
03:28 अर्थात् आप्तं(quotient) x मध्ये स्थापितम् ।
03:32 आप्तस्य(quotient) साहाय्येन वयं सङ्ख्यायाः रेञ्ज् ज्ञातुं शक्नुमः ।
03:36 वयमत्र switch कमाण्ड् इत्यस्मै वादामः यत्, x इति वेरियेबल् परीक्षणीयमिति ।
03:41 इदं case 0 वर्तते । यदि case 0 इतीदं सम्यग्जायते,
03:45 तर्हि वयं you have entered the number in the range of 0-9 इति प्रिण्ट् कुर्मः ।
03:51 वयं break इतीदं, यदा केस् सम्यग्जायते तदा लूप् तः बहिरागन्तुं उपयुञ्ज्महे ।
03:55 अस्माभिः प्रतिवारं लूप् इतीदं break जातव्यम् ।
03:58 यतो हि एकवारं केवलम् एकं कण्डीशन् ट्र्यु भवितुमर्हति ।
04:03 इदं “case 1” वर्तते । “case 1” नामा “यदि x इत्यस्य मूल्यं 1” इति ।
04:08 वयं you have entered a number in the range of 10-19 इति मुद्रापयामः ।
04:12 इदं “case 2” वर्तते ।
04:14 अत्र वयं you have entered a number in the range of 20-29 इति मुद्रापयामः ।
04:20 इदं case 3 वर्तते । अत्र वयम् एका सङ्ख्या 30-39 मध्ये अस्ति वा इति परीक्षामहे ।
04:26 इदं डीफ़ोल्ट् केस् वर्तते । डीफ़ोल्ट् केस् इतीदं निश्चिनोति यदा उपर्युक्तानि केसस् मध्ये एकमपि समाधानं न प्राप्नोति ।
04:36 वयमत्र "number not in range" इति मुद्रापयामः ।
04:39 अपि चेदमस्माकं return स्टेट्मेण्ट् वर्तते ।
04:41 अधुना प्रोग्राम् इतीदं एक्सिक्यूट् कुर्मः ।
04:43 टर्मिनल् प्रति आगच्छन्तु ।
04:46 gcc space switch.c space -o space switch इति टङ्कयित्वा Enter नुदन्तु ।
04:55 ./switch(dot slash switch) इति टङ्कयित्वा Enter नुदन्तु ।
05:00 Enter a number between 0 to 39. अहं 35 इति ददामि ।
05:06 “you have entered the number in the range of 30 to 39” इति औट्पुट् प्रदर्श्यते ।
05:10 वयमधुना प्रोग्राम्स् इतीमानि C++ एक्सिक्यूट् कर्तुं ज्ञास्यामः ।
05:16 एडिटर् प्रति आगच्छन्तु ।
05:18 स्मरन्तु यत्, अस्माकं फ़ैल् नेम् nested-if.cpp इति वर्तते इति ।
05:23 अत्रापि लोजिक् तथा तस्य विनियोगश्च समानं वर्तते ।
05:27 कानिचन परिवर्तनानि यथा :
05:30 हेडर् फ़ैल् "stdio.h" इतीदं "iostream" इति कुर्मः ।
05:35 वयमत्र using स्टेट्मेण्ट् संयोजितवन्तः ।
05:39 Using namespace std.
05:41 अपि च cout तथा cin इतीमे फ़ङ्क्षन्स्, printf तथा scanf अनयोः स्थाने ।
05:46 अन्यानि सर्वाणि कोड्स् C प्रोग्राम् वदेव वर्तते ।
05:51 कोड् एक्सिक्यूट् कुर्मः ।
05:53 टर्मिनल् प्रति आगच्छन्तु ।
05:56 g++ space nested-if.cpp space -o space nested1 इति टङ्कयित्वा Enter नुदन्तु ।
06:07 ./nested1 इति टङ्कयित्वा Enter नुदन्तु ।
06:11 Enter a number between 0 to 39. वयं 40 इति दद्मः ।
06:16 औट्पुट् एवं प्रदर्शितम् : “number not in range”
06:20 अधुना C++ मध्ये switch प्रोग्राम् पश्याम ।
06:24 टेक्स्ट् एडिटर् प्रति आगच्छन्तु ।
06:27 अत्रापि लोजिक् तथा तद्विनियोगश्च समानौ स्तः ।
06:31 भवन्तः पश्यन्ति यत् हेडर् फ़ैल् iostream इत्यस्ति ।
06:34 अत्र using स्टेट्मेण्ट् वर्तते ।
06:37 अपि च वयं cout तथा cin फ़ङ्क्षन् प्रति परिवर्तितवन्तः ।
06:41 अन्यानि कोड्स् अस्माकं switch.c प्रोग्राम् वदेव सन्ति ।
06:45 अधुना एक्सिक्यूट् कुर्मः । टर्मिनल् प्रति आगच्छन्तु ।
06:48 g++ space switch.cpp space -o space switch1 इति टङ्कयित्वा Enter नुदन्तु ।
06:58 ./switch1 इति टङ्कयित्वा Enter नुदन्तु ।
07:02 Enter a number between 0 to 39.
07:05 अहं 25 इति ददामि ।
07:09 औट्पुट् एवं प्रदर्शितम् :
07:11 “you have entered the number in the range of 20-29”
07:15 अधुना अस्माकं स्लैड्स् प्रति आगच्छामः ।
07:18 वयं switch तथा nested-if स्टेट्मेण्ट्स् अनयोर्मध्ये तुलनां कुर्मः ।
07:23 Switch स्टेट्मेण्ट् इतीदं एक्स्प्रेश्शन् इत्यस्य परिणाममनुसृत्य परीक्ष्यते ।
07:28 Netsed-if स्टेट्मेण्ट् इतीदं एक्स्प्रेश्शन् इत्यस्य फलितं ट्र्यु यदा वर्तते तदैव रन् जायते ।
07:34 switch मध्ये, cases इव वयं वेरियेब्लस् इत्येतेषां नाना मूल्यानि गणयामः ।
07:39 nested-if मध्ये अस्माभिः वेरियेबल् इत्यस्य प्रत्येकमूल्याय कण्डीशनल् स्टेट्मेण्ट् लेखनीयम् ।
07:45 Switch स्टेट्मेण्ट् केवलं इण्टीजर् मूल्यानि परीक्षते ।
07:50 Nested if इतीदं इण्टीजर् तथा फ़्रेक्शनल् मूल्यान्यपि परीक्षितुं शक्नोति ।
07:55 अनेन वयम् पाठस्यान्तमागतवन्तः ।
07:58 सारं पश्यामः ।
08:00 अस्मिन् पाठे वयं:

'nested if' स्टेट्मेण्ट्, तद्यथा else if( y/10 equals to 0)

08:08 switch स्टेट्मेण्ट्, तद्यथा switch(x) अपि च
08:12 nested-if तथा switch स्टेट्मेण्ट्स् अनयोर्मध्ये भेदान् ज्ञातवन्तः ।
08:16 पाठनियोजनाय, कर्मचारिणां वयः 20 तथा 60 अनयोर्मध्ये अस्ति वेति परीक्षितुं एकं प्रोग्राम् लिखन्तु ।
08:23 अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु ।
08:26 इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति ।
08:29 उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु ।
08:33 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः, स्पोकन् ट्युटोरियल्उपयुज्य कार्यशालां चालयति ।
08:38 ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति ।
08:42 अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
08:49 स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति ।
08:52 इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।
08:58 अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।
09:04 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः

Contributors and Content Editors

NaveenBhat, Sandhya.np14