Difference between revisions of "C-and-Cpp/C2/Logical-Operators/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 9: Line 9:
 
|-
 
|-
 
| 00:08
 
| 00:08
| अस्मिन् पाठे वयं लोजिकल् ओपरेटर्स् विषयम् ज्ञास्यामः । तद्यथा :  '''Logical AND''' तद्यथा expression1 && expression2
+
| अस्मिन् पाठे वयं लोजिकल् ओपरेटर्स् विषयम् ज्ञास्यामः । तद्यथा :  '''Logical AND''' तद्यथा '''expression1 && expression2'''
  
 
|-
 
|-
 
| 00:16
 
| 00:16
| '''Logical OR''' तद्यथा expression1 OR  expression2
+
| '''Logical OR''' तद्यथा '''expression1 OR  expression2'''
  
 
|-
 
|-
 
| 00:21
 
| 00:21
|'''Logical NOT'''  तद्यथा not (Expression1)
+
|'''Logical NOT'''  तद्यथा '''not (Expression1)'''
  
 
|-
 
|-
Line 48: Line 48:
 
|-
 
|-
 
| 00:53
 
| 00:53
| लोजिकल् ओपरेटर्स् उपयुज्य एक्स्प्रेश्शन्स् इतीमानि, 1 इतीदं '''true''' इत्यस्मै तथा 0 इतीदं '''false''' इत्यस्मै प्रत्यर्पयति ।
+
| लोजिकल् ओपरेटर्स् उपयुज्य एक्स्प्रेश्शन्स् इतीमानि, '''1''' इतीदं '''true''' इत्यस्मै तथा '''0''' इतीदं '''false''' इत्यस्मै प्रत्यर्पयति ।
  
 
|-
 
|-
Line 55: Line 55:
 
|-
 
|-
 
|  01:03
 
|  01:03
|  '''C''' मध्ये '''लोजिकल् ओपरेटर्स्''' विषयस्य विवरणाय अत्रैकं प्रोग्राम् वर्तते ।  
+
|  '''C''' मध्ये लोजिकल् ओपरेटर्स्  विषयस्य विवरणाय अत्रैकं प्रोग्राम् वर्तते ।  
 
|-
 
|-
 
| 01:08
 
| 01:08
|  main ब्लोक् इत्यस्यान्तः,
+
'''main''' ब्लोक् इत्यस्यान्तः,
  
 
|-
 
|-
Line 85: Line 85:
 
|-
 
|-
 
| 01:49
 
| 01:49
| अतः '''(a>c) ''' एक्स्पेश्शन् इतीदं, '''(a>b)''' इतीदं ट्र्यु वर्तते चेदेव परीक्ष्यते ।
+
| अतः '''(a>c) ''' एक्स्पेश्शन् इतीदं, '''(a>b)''' इतीदं '''true''' वर्तते चेदेव परीक्ष्यते ।
  
 
|-
 
|-
 
| 01:56
 
| 01:56
| यदि a इतीदं b इत्यस्मान्न्य़ूनं वर्तते तर्हि, एक्स्प्रेश्शन् इतीदं अग्रे न परीक्ष्यते ।  
+
| यदि '''a''' इतीदं '''b''' इत्यस्मान्न्य़ूनं वर्तते तर्हि, एक्स्प्रेश्शन् इतीदं अग्रे न परीक्ष्यते ।  
 
|-
 
|-
 
| 02:02
 
| 02:02
Line 99: Line 99:
 
|-
 
|-
 
|02:10
 
|02:10
| यदि कण्डीशन् ट्र्यु जायते तर्हि, '''b is greatest''' इति पटले प्रदर्श्यते ।
+
| यदि कण्डीशन् '''true''' जायते तर्हि, '''b is greatest''' इति पटले प्रदर्श्यते ।
  
 
|-
 
|-
Line 118: Line 118:
 
|-
 
|-
 
| 02:35
 
| 02:35
| अतः यदि  '''a''' == zero तर्हि,  शिष्टे द्वे एक्स्प्रेश्शन्स् इवेल्युएट् न जायेते ।  
+
| अतः यदि  '''a == zero''' तर्हि,  शिष्टे द्वे एक्स्प्रेश्शन्स् इवेल्युएट् न जायेते ।  
 
|-
 
|-
 
| 02:43
 
| 02:43
Line 127: Line 127:
 
|-
 
|-
 
|  02:54
 
|  02:54
| अधुना प्रोग्राम् इतीदं save कुर्वन्तु ।  
+
| अधुना प्रोग्राम् इतीदं '''save''' कुर्वन्तु ।  
  
 
|-
 
|-
Line 143: Line 143:
 
|-
 
|-
 
| 03:08
 
| 03:08
| कम्पैल् कर्तुं  '''gcc space logical dot c space minus o space  log''' इति टङ्कयित्वा Enter नुदन्तु ।  
+
| कम्पैल् कर्तुं  '''gcc space logical dot c space minus o space  log''' इति टङ्कयित्वा '''Enter''' नुदन्तु ।  
  
 
|-
 
|-
Line 174: Line 174:
 
|-
 
|-
 
|03:55
 
|03:55
| अधुना इदमेव प्रोग्राम् C++ मध्ये लिखामः ।  
+
| अधुना इदमेव प्रोग्राम् '''C++''' मध्ये लिखामः ।  
  
 
|-
 
|-
Line 217: Line 217:
 
|-
 
|-
 
|04:36
 
|04:36
| प्रोग्राम् इतीदं कम्पैल् कर्तुं '''g++ logical.cpp space minus o space log1''' इति टङ्कयित्वा Enter नुदन्तु ।
+
| प्रोग्राम् इतीदं कम्पैल् कर्तुं '''g++ logical.cpp space minus o space log1''' इति टङ्कयित्वा '''Enter''' नुदन्तु ।
  
 
|-
 
|-
Line 256: Line 256:
 
|-
 
|-
 
|  05:26
 
|  05:26
| किं भविष्यतीति पश्याम । प्रोग्राम् इतीदं save कुर्वन्तु ।  
+
| किं भविष्यतीति पश्याम । प्रोग्राम् इतीदं '''save''' कुर्वन्तु ।  
  
 
|-
 
|-
Line 277: Line 277:
 
|-
 
|-
 
| 05:48
 
| 05:48
| अस्माभिः ते AND ओपरेटर् द्वारा, एकैव एक्स्प्रेश्शन् इव परीक्षणीये ।  
+
| अस्माभिः ते '''AND''' ओपरेटर् द्वारा, एकैव एक्स्प्रेश्शन् इव परीक्षणीये ।  
 
|-
 
|-
 
| 05:53
 
| 05:53
Line 306: Line 306:
 
|-
 
|-
 
| 06:24
 
| 06:24
| अस्मिन् पाठे वयं इमान् ज्ञातवन्तः   * Logical AND, तद्यथा ((a > b) && (a > c))  
+
| अस्मिन् पाठे वयं इमान् ज्ञातवन्तः '''Logical AND''', तद्यथा ('''(a > b) && (a > c)''')  
 
   
 
   
 
|-
 
|-
 
| 06:32
 
| 06:32
| Logical OR
+
| '''Logical OR'''
  
तद्यथा (a == 0 || b == 0 || c == 0)  
+
तद्यथा '''(a == 0 || b == 0 || c == 0)'''
  
 
|-
 
|-
Line 345: Line 345:
 
|-
 
|-
 
| 07:11
 
| 07:11
| अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
+
| अधिकविवरणार्थं , '''contact@spoken-tutorial.org''' इत्यस्मै लिखन्तु ।
 
|-
 
|-
 
| 07:18
 
| 07:18
Line 352: Line 352:
 
|-
 
|-
 
| 07:21
 
| 07:21
| इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।  
+
| इदं राष्ट्रिय साक्षरता मिशन् '''ICT, MHRD''' भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।  
  
 
|-
 
|-
Line 360: Line 360:
 
|-
 
|-
 
| 07:30
 
| 07:30
| spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।
+
| '''spoken-tutorial.org/nmeict-intro''' इत्यत्रोपलभ्यते ।
  
 
|-
 
|-

Latest revision as of 09:02, 21 April 2020

Time Narration
00:02 Logical operators in C and C++ इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:08 अस्मिन् पाठे वयं लोजिकल् ओपरेटर्स् विषयम् ज्ञास्यामः । तद्यथा : Logical AND तद्यथा expression1 && expression2
00:16 Logical OR तद्यथा expression1 OR expression2
00:21 Logical NOT तद्यथा not (Expression1)
00:25 उदाहरणैः सह तत्कुर्मः ।
00:28 पाठस्यास्य ध्वन्यङ्कनायाहं, Ubuntu 11.10 इतीदम् ओपरेटिङ्ग् सिस्टम् रूपेण,
00:33 तथाUbuntu इत्यस्योपरि gcc तथा g++ Compiler इत्यनयोः 4.6.1 तमा आवृत्तिः एतेषामुपयोगं करोमि ।
00:39 logical operators इत्येतेषां पीठिकया सह प्रारम्भं कुर्मः ।
00:43 C तथा C++ मध्ये true इतीदं 0 इत्यस्माद् भिन्नं मूल्यं वर्तते ।
00:48 शून्यं नास्ति चेत् true इति ।
00:50 अपि च शून्यम् इत्युक्ते false वर्तते ।
00:53 लोजिकल् ओपरेटर्स् उपयुज्य एक्स्प्रेश्शन्स् इतीमानि, 1 इतीदं true इत्यस्मै तथा 0 इतीदं false इत्यस्मै प्रत्यर्पयति ।
00:58 अधुनाहं एकेन उदाहरणेन सह लोजिकल् ओपरेटर्स् विषयं विवृणोमि ।
01:03 C मध्ये लोजिकल् ओपरेटर्स् विषयस्य विवरणाय अत्रैकं प्रोग्राम् वर्तते ।
01:08 main ब्लोक् इत्यस्यान्तः,
01:10 इदं स्टेट्मेण्ट् a,b तथा c इतीमानि वेरियेबल्स्, इण्टीजर् रूपेण डिक्लेर् करोति ।
01:16 printf स्टेट्मेण्ट् इतीदं, उपयोक्तारं a,b तथा c इत्येतेषां मूल्यानि दातुम् आज्ञापयति ।
01:21 scanf स्टेट्मेण्ट् इतीदं a,b तथा c वेरिबेल्स् इत्येतेभ्यः उपयोक्तृणा इन्पुट् प्राप्नोति ।
01:28 वयमत्र, a,b तथा c इत्येतेषां मूल्यानां तुलनां कृत्वा, अधिकतमं परिजानाम ।
01:33 युगपत् तोलयितुं वयंlogical AND ओपरेटर् उपयुञ्ज्महे ।
01:38 अत्र सर्वाणि कण्डीशन्स् सत्यं भविष्यन्ति चेत्, logical AND इतीदं true इति मूल्यं यच्छति ।
01:43 यदि कण्डीशन् फ़ाल्स् जायते तर्हि एक्स्प्रेश्शन् अग्रे न परीक्ष्यते ।
01:49 अतः (a>c) एक्स्पेश्शन् इतीदं, (a>b) इतीदं true वर्तते चेदेव परीक्ष्यते ।
01:56 यदि a इतीदं b इत्यस्मान्न्य़ूनं वर्तते तर्हि, एक्स्प्रेश्शन् इतीदं अग्रे न परीक्ष्यते ।
02:02 पूर्वतन-स्टेट्मेण्ट् सत्यमस्ति चेदेव इदं स्टेट्मेण्ट् परीक्ष्यते ।
02:07 पश्चात् (b>c) इतीदं परीक्ष्यते ।
02:10 यदि कण्डीशन् true जायते तर्हि, b is greatest इति पटले प्रदर्श्यते ।
02:16 न चेत् c is greatest इति प्रदर्श्यते पटले ।
02:21 वयमधुना logical OR ओपरेटर् प्रति आगतवन्तः ।
02:24 अत्र कण्डीशन्स् मध्ये एकं सत्यं भवेदेव, न चेत् logical OR इतीदं ट्र्यु वेल्यू न प्रत्यर्पयति ।
02:30 ट्र्यु-कण्डीशन् इत्यस्य अनागमने एक्स्प्रेशन् अग्रे न परीक्ष्यते ।
02:35 अतः यदि a == zero तर्हि, शिष्टे द्वे एक्स्प्रेश्शन्स् इवेल्युएट् न जायेते ।
02:43 इदं printf स्टेट्मेण्ट्, यदा a, b अथवा c इतेष्वेकं 0 अस्ति तदा एक्सिक्यूट् जायते ।
02:49 प्रोग्राम् इत्यस्य अन्तम् आगते सति, return 0 अपि च कर्लि ब्रेकेट् इत्यनेन सह समापनम् ।
02:54 अधुना प्रोग्राम् इतीदं save कुर्वन्तु ।
02:57 .c (dot c) एक्स्टेन्शन् इत्यनेन सह Save कुर्वन्तु ।
03:00 अहं मम सञ्चिकां logical.c इति रक्षितवानस्मि ।
03:03 Ctrl, Alt तथा T कीलकानि युगपन्नोदनेन टर्मिनल् उद्घाटयन्तु ।
03:08 कम्पैल् कर्तुं gcc space logical dot c space minus o space log इति टङ्कयित्वा Enter नुदन्तु ।
03:23 एक्सिक्यूट् कर्तुम् ./log (dot slash log) इति टङ्कयित्वा,
03:27 Enter नुदन्तु ।
03:29 वयं मूल्यानि एवं दद्मः : 0, 34, 567
03:39 औट्पुट् एवं आयातम् :
03:42 c is greatest.
03:45 The product of a, b and c is zero.
03:50 भवन्तः नाना इन्पुट्स् दत्वा अस्य प्रोग्राम्-इत्यस्य एक्सिक्यूट् कृत्वा प्रयतन्ताम् ।
03:55 अधुना इदमेव प्रोग्राम् C++ मध्ये लिखामः ।
03:59 अहं प्रोग्राम् इतीदं पूर्वमेव रचितवानस्मि । भवन्तं तत्र नयामि ।
04:03 अत्र C++ मध्ये कोड् वर्तते ।
04:06 तदेव प्रोग्राम् C++ मध्ये कर्तुम्, अस्माभिः परिवर्तनानि कार्याणि ।
04:11 अत्र हेडर् फ़ैल् मध्ये परिवर्तनम् आवश्यकम् ।
04:14 using स्टेट्मेण्ट् उपयुक्तम् अत्र ,
04:18 अपि चात्र इन्पुट् तथा औट्पुट् स्टेट्मेण्ट्स् मध्ये भेदः वर्तते ।
04:21 ओपरेटर्स् इतीमानि C मध्ये यथा तथैव प्रवर्तन्ते ।
04:25 Save उपरि नुदन्तु ।
04:27 दृढीकुर्वन्तु यत्, सञ्चिका .cpp (dot cpp) एक्स्टेन्शन् युता सेव् जाता इति ।
04:31 Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा टर्मिनल् उद्घाटयन्तु ।
04:36 प्रोग्राम् इतीदं कम्पैल् कर्तुं g++ logical.cpp space minus o space log1 इति टङ्कयित्वा Enter नुदन्तु ।
04:49 एक्सिक्यूट् कर्तुं ./log1 (dot slash log1) इति टङ्कयन्तु ।
04:53 Enter नुदन्तु ।
04:56 वयं मूल्यानि : 0, 34, 567 इति दद्मः ।
05:02 पश्यामः यत् C प्रोग्राम् इव् औट्पुट् मिलितम् ।
05:05 नाना इन्पुट्स् समूहेन प्रोग्राम् इतीदम् एक्सिक्यूट् कृत्वा प्रयत्नः भवेदस्माभिः ।
05:10 वयमधुना आगमिष्यमाणानि एरर्स् पश्यामः ।
05:12 एडिटर् प्रति गमिष्यामः ।
05:16 यदि वयं ब्रेकेट् स्थापितुं विस्मृतवन्तः ।
05:20 इदं डिलीट् कुर्वन्तु ।
05:26 किं भविष्यतीति पश्याम । प्रोग्राम् इतीदं save कुर्वन्तु ।
05:30 टर्मिनल् प्रति आगच्छन्तु ।
05:32 कम्पैल् तथा एक्सिक्य़ूट् कुर्वन्तु ।
05:38 एरर् पश्यामः :
05:41 Expected identifier before '(' token.
05:45 यतो हि वयं द्वे एक्स्पेश्शन्स् प्राप्तवन्तः ।
05:48 अस्माभिः ते AND ओपरेटर् द्वारा, एकैव एक्स्प्रेश्शन् इव परीक्षणीये ।
05:53 अधुना वयं अस्माकं प्रोग्राम् प्रति गत्वा दोषपरिमार्जनं कुर्मः ।
05:57 अतः ब्रेकेट्स् इतीमानि अत्र तथा अत्र स्थापयामः ।
06:04 Save नुदन्तु ।
06:06 टर्मिनल् प्रति आगच्छन्तु ।
06:09 पूर्ववत् कम्पैल् तथा एक्सिक्यूट् कुर्वन्तु ।
06:14 अतः इदं कार्यं करोति ।
06:22 पाठसारं अवलोकमहै ।
06:24 अस्मिन् पाठे वयं इमान् ज्ञातवन्तः Logical AND, तद्यथा ((a > b) && (a > c))
06:32 Logical OR

तद्यथा (a == 0 || b == 0 || c == 0)

06:39 पाठनियोजनम् -
06:41 यूसर् द्वारा द्वे नम्बर्स् इन्पुट् प्राप्तुम् एकं प्रोग्राम् लिखन्तु ।
06:44 NOT ओपरेटर् उपयुज्य द्वे नम्बर्स् समे वा इति परीक्ष्यताम् । सूचना (a != b)
06:54 अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु ।
06:57 इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति ।
06:59 उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु ।
07:03 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः, स्पोकन् ट्युटोरियल्उपयुज्य कार्यशालां चालयति ।
07:07 ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति ।
07:11 अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
07:18 स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति ।
07:21 इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।
07:27 अधिकविवरणम्
07:30 spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।
07:37 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14