C-and-Cpp/C2/Increment-And-Decrement-Operators/Sanskrit

From Script | Spoken-Tutorial
Revision as of 18:33, 20 April 2020 by Sandhya.np14 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Increment and Decrement Operators in C and C++ इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:08 अस्मिन् पाठे वयमिमान् विषयान् ज्ञास्यामः :
00:10 इन्क्रिमेण्ट् तथा डिक्रिमेण्ट् ओपरेटर्स्
00:12 '++' तद्यथा a++ इतीदमेकं पोस्ट्-फ़िक्स् इन्क्रिमेण्ट् ओपरेटर् अस्ति ।
00:18 ++a इतीदमेकं प्री-फ़िक्स् इन्क्रिमेण्ट् ओपरेटर् अस्ति ।
00:22 '--' तद्यथा. a-- इतीदमेकं पोस्ट्-फ़िक्स् डिक्रिमेण्ट् ओपरेटर् अस्ति ।
00:27 --a इतीदमेकं प्री-फ़िक्स् डिक्रिमेण्ट् ओपरेटर् अस्ति ।
00:31 वयं टैप्कास्टिङ्ग्(Typecasting) विषयमपि ज्ञास्यामः ।
00:35 पाठस्यास्य ध्वन्यङ्कनायाहम् : Ubuntu 11.10 ओपरेटिङ्ग् सिस्टम्,
00:40 तथा Ubuntu मध्ये gcc तथा g++ कम्पैलर् इत्यस्य 4.6.1 तमा आवृत्तिः एतेषामुपयोगं करोमि ।
00:48 ++ ओपरेटर् इतीदं विद्यमानं मूल्यं एकेन वृद्धिं कारयति ।
00:54 a++ तथा ++a इतीमे a = a + 1 इत्यस्य समाने स्तः ।
01:00 -- ओपरेटर् इतीदं विद्यमानं मूल्यं एकेन न्यूनं करोति ।
01:06 a-- तथा --a इतीमे a = a - 1 इत्यस्य समाने स्तः ।
01:13 अहमधुना Cप्रोग्राम् इत्यस्य साहाय्येन, इन्क्रिमेण्ट् तथा डिक्रिमेण्ट् ओपरेटर्स् प्रदर्शयामि ।
01:19 अहं प्रोग्राम् रचितवानस्मि, अधुना कोड् विवृणोमि ।
01:25 वयमत्र C मध्ये, इन्क्रिमेण्ट् तथा डिक्रिमेण्ट् ओपरेटर् इत्येताभ्यां कोड् प्राप्तवन्तः ।
01:30 अत्राहं a नाम्नः एकम् इण्टीजर् वेरियेबल् प्राप्तवानस्मि यस्य मूल्यं 1 वर्तते ।
01:35 एवं वयं a इत्यस्य मौल्ये परिवर्तनानि दृष्टुं शक्नुमः ।
01:39 इदमस्माकमेवं ओपरेटर्स् इत्येतेषां कार्यविधानविषये अधिकतरज्ञानं यच्छति ।
01:47 अधुना postfix इन्क्रिमेण्ट् ओपरेटर् कथं कार्यं करोतीति पश्याम ।
01:51 अस्य printf स्टॆट्मेण्ट् इत्यस्य फ़लितं 1 वर्तते।
01:55 मूल्यं न परिवर्त्यते ।
01:57 यतो हि पोस्ट्-फ़िक्स् ओपरेशन् इतीदं, ओपरेण्ड् इत्यस्य परीक्षणादनन्तरम् एव सम्भवति ।
02:04 यदि एकम् क्रिया a++ उपरि कार्यं करोति तर्हि, इदं a इत्यस्य अद्यतनमौल्यस्योपरि कार्यं करोति ।
02:10 पश्चादिदं a इत्यस्य मूल्यं वृद्धिं याति ।
02:17 अधुना वयमत्र a इत्यस्य मूल्यं पश्यामः, इदं 1 इत्यनेन वृद्धिं गतः ।
02:27 वयं पुनः 'a' इतीदं 1 इत्यस्मै इनिशियलैस् कुर्मः, येन परिवर्तनानि प्रतिबिम्बयति ।
02:35 वयमधुना प्रीफ़िक्स् इन्क्रिमेण्ट् ओपरेटर् (prefix increment operators) प्रति आगच्छामः ।
02:38 इदं printf स्टेट्मेण्ट् 2 इति मूल्यं मुद्रापयति ।
02:42 यतो हि, एकं प्रीफ़िक़्स् ओपरेशन् इतीदं, ओपरेण्ड् इत्यस्य परीक्षणात् प्रागेव सम्भवति ।
02:49 अतः 'a' इत्यस्य मूल्यं 1 (एकेन) वृद्धिं याति ततः मुद्राप्यते च ।
02:58 वयं पुनः a इत्यस्य मूल्यं मुद्रापयामः, येन पुनः परिवर्तनानि न भवेयुरिति दृष्टुं शक्नुमः ।
03:03 अधुना एक्सिक्यूट् कृत्वा कोड् परीक्षामहे ।
03:07 अहं अधस्तनपङ्क्ती कमेण्ट् करोमि । टङ्कयन्तु /*, */
03:19 Save नुदन्तु ।
03:22 अहं मम सञ्चिकां incrdecr.c इति रक्षितवान् ।
03:29 Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा टर्मिनल् उद्घाटयन्तु ।
03:35 कम्पैल् कर्तुं टर्मिनल् मध्ये ; gcc space incrdecr dot c space minus o space incr इति टङ्कयित्वा Enter नुदन्तु ।
03:51 एक्सिक्यूट् कर्तुं ./incr (dot slash incr) इति टङ्कयित्वा Enter नुदन्तु ।
03:59 स्क्रीन् उपरि औट्पुट् दर्शितम् ।
04:01 इदं औट्पुट् भवद्भिः a++ मद्रापितेन आगतम् ।
04:06 इदं औट्पुट् भवद्भिः ++a मद्रापितेन आगतम् ।
04:09 पश्यामः यत् पूर्वचर्चितप्रकारेणैव फ़लितमागतम् ।
04:13 अधुना अवशिष्ट-प्रोग्राम् प्रति आगच्छाम ।
04:16 अधुनाहं postfix तथा prefix डिक्रीमेण्ट् ओपरेटर्स् विवृणोमि ।
04:21 अत्रत्यं अत्रत्यञ्च मुल्टिलैन् कमेण्ट्स् निष्कासयन्तु ।
04:29 अधुना पुनः a इत्यस्मै 1 इति मूल्यम् असैन् कुर्वन्तु ।
04:35 पूर्वोक्तरीत्या इदं printf स्टेट्मेण्ट् 1 इति मूल्यं औट्पुट् करोति ।
04:40 a इत्यस्य मूल्यं, यदा a-- इतीदं परीक्ष्यते तदा न्यूनं भविष्यति यतः इदं पोस्ट्-फ़िक्स् एक्स्प्रेश्शन् वर्तते ।
04:47 अग्रिमं स्टॆट्मेण्ट् a इत्यस्य मूल्यं o इति मुद्राप्यते ।
04:51 a इत्यस्य मूल्यं 1(एकेन) अपचयं याति (decremented) ।
04:54 वयमधुना प्रीफ़िक्क्स् डिक्रिमेण्ट् ओपरेटर् (prefix decrement operator) प्राप्तवन्तः ।
04:58 printf स्टेट्मेण्ट् इत्यस्य औट्पुट् 0 भविष्यति ।
05:00 यतो हि इदं प्रीफ़िक्स् ओपरेशन् वर्तते ।
05:05 ओपरेण्ड् इत्यस्य परीक्षणात् प्रागेव प्रीफ़िक्स् ओपरेशन् सञ्जायते ।
05:09 इदं printf स्टेट्मेण्ट् 0 इति औट्पुट् यच्छति ।
05:11 a इत्यस्य मूल्ये पुनः परिवर्तनं न क्रियते ।
05:15 return 0; इति टङ्कयित्वा समाप्तेः कर्लि ब्रेकेट् स्थापयन्तु ।
05:21 Save नुदन्तु ।
05:24 टर्मिनल् प्रति आगच्छन्तु ।
05:27 कम्पैल् कर्तुं टर्मिनल् मध्ये ; gcc space incrdecr dot c space minus o space incr इति टङ्कयित्वा Enter नुदन्तु ।
05:42 एक्सिक्यूट् कर्तुं ./incr इति टङ्कयित्वा Enter नुदन्तु ।
05:52 इदं औट्पुट् वर्तते, यदा भवद्भिः a-- इतीदं मुद्राप्यते ।
05:56 इदं औट्पुट् वर्तते, यदा भवद्भिः --a इतीदं मुद्राप्यते ।
05:59 अतः अधुना वयं इन्क्रीमेण्ट् तथा डिक्रीमेण्ट् ओपरेटर् अनयोः कार्यविधानं पश्यामः ।
06:05 यदि वयं इदमेव प्रोग्राम् C++ मध्ये कर्तुमिच्छामः तर्हि,
06:07 C कोड् मध्ये कानिचन परिवर्तनानि अस्माभिः करणीयानि भवन्ति ।
06:10 अहम् एडिटर् प्रति गच्छामि ।
06:13 अत्र C++ फ़ैल् आवश्यकेन कोड् इत्यनेन सह वर्तते ।
06:16 अवलोक्यतां यत् हेडर् इतीदं C फ़ैल् तः भिन्नं वर्तते ।
06:20 वयं using namespace स्टेट्मेण्ट् अपि प्राप्तवन्तः ।
06:24 पुनः पश्यन्तु यत्, औट्पुट् स्टॆट्मेण्ट् अपि C++ मध्ये cout वर्तते ।
06:28 इमौ भेदौ हित्वा अन्यत्र कोड्स् समानान्येव सन्ति ।
06:33 फ़ैल् इतीदं Save कुर्वन्तु । तत्तु .cpp एक्स्टेन्शन् द्वारा जातम् ।
06:40 अधुना कोड् इतीदं कम्पैल् कुर्मः ।
06:42 टर्मिनल् उद्घाट्य g++ space incrdecr dot cpp space minus o space incr इति टङ्कयित्वा Enter नुदन्तु ।
07:00 एक्सिक्यूट् कर्तुं ./ incr (dot slash incr) टङ्कयित्वा Enter नुदन्तु ।
07:07 स्क्रीन् उपरि औट्पुट् प्रदर्शितम् ।
07:10 अतः वयं पश्यामः यत्, औट्पुट् इतीदं C प्रोग्राम् इवैवास्ति ।
07:15 वयं टैप्कास्टिङ्ग् कल्पनां प्राप्तवन्तः ।
07:17 C तथा C++ उभयोः मध्येऽपि, इदं समानं मार्गं इम्प्लिमेण्ट् कर्तुमनुसरति ।
07:22 एकप्रकारकस्य वेरियेबल् इतीदं अन्यस्मै परिवर्तयितुं टैप्-कास्टिङ्ग् उपयुज्यते ।
07:27 पेरन्थिसिस् मध्ये भवदभीष्टं डेटाटैप् आवेष्टनेन टैप्-कास्टिङ्ग् इतीदं क्रियते ।
07:33 इदं कास्ट् इतीदं, भवद्भिः कास्ट् क्रियमाणस्य वेरियेबल् इत्यस्य पुरतः स्थापितम् ।
07:38 इदं typecast इतीदं केवलम् एकस्यै क्रियायै मान्यं वर्तते ।
07:42 अधुना a' इतीदम् एकक्रियायै float वेरियेबल् भूत्वा व्यवहरति ।
07:47 मया रचितम् एकम् उदाहरणम् अत्र अस्ति ।
07:50 अहमधुना कोड् विवृणोमि ।
07:54 वयमादौ a तथा b इति द्वौ वेरियेबल्स् इण्टीजर् रूपेण तथा c इतीदं फ़्लोट् रूपेण डिक्लेर् कृतवन्तः ।
08:00 a इत्यस्य मूल्यं 5 इत्यस्मै असैन् जातम् तथा च b इत्यस्य मूल्यं 2 इत्यस्मै ।
08:06 वयं a तथा b अनयोरुपरि क्रियां करिष्यामः ।
08:10 वयं a इतीदं b इत्यनेन विभजाम । फलितं c मध्ये स्थापयाम ।
08:14 वयं %.2f इतीदं, 2 दशमांशस्थानं द्योतयितुं उपयुक्तवन्तः ।
08:20 फलितं 2.00 इति प्रदर्श्यते परन्तु चिन्तितं 2.50 आसीत् ।
08:25 फ़्रेक्शनल् विभागः, a तथा b इति द्वेऽपि ओपरेण्ड्स् इण्टीजर्स् वर्तन्ते इत्यतः, ट्रङ्केटेड् जातः ।
08:31 अतः सम्यग्विभजनं कर्तुं ओपरेण्ड्स् मध्ये एकं फ़्लोट् इत्यस्मै टैप्-कास्ट् भवेदेव ।
08:35 वयमत्र a इतीदं फ़्लोट् इत्यस्मै टैप्-कास्टिङ्ग् कुर्मः । अतोऽधुना c इतीदं सम्यग् विभजनस्य मूल्यं धारयति ।
08:41 अधुना सम्यग् विभजनस्य मूल्यं प्रदर्शितम् । उत्तरन्तु यथा अपेक्षितं तथा 2.50 वर्तते ।
08:47 return 0; इति टङ्कयित्वा समाप्तेः कर्लिब्रेकेट् उपयुज्य पिधदतु ।
08:51 Save नुदन्तु । इदं फ़ैल् .c (dot c) एक्स्टेन्शन् इत्यनेन सह रक्षन्तु ।
08:55 अहं मम फ़ैल् typecast.c इति सेव् कृतवानस्मि ।
08:59 टर्मिनल् उद्घाटयन्तु ।
09:01 कम्पैल् कर्तुं gcc space typecast dot c space minus o space type इति टङ्कयित्वा Enter नुदन्तु ।
09:17 एक्सिक्यूट् कर्तुं ./type इति टङ्कयित्वा Enter नुदन्तु ।
09:25 औट्पुट् प्रदर्शितम् दृश्यते ।
09:27 मूल्यद्वयस्य दर्शनेन वयं टैप्-कास्टिङ्ग् इत्यस्य परिणामं पश्यामः ।
09:32 अधुना पाठस्य सारं पश्यामः ।
09:34 अस्मिन् पाठे वयम् इमान् विषयान् ज्ञातवन्तः -
09:36 इन्क्रिमेण्ट् तथा डिक्रिमेण्ट् ओपरेटर्स् कथमुपयोक्तव्यमिति,
09:40 फ़ोर्म्स्(forms), पोस्ट्फ़िकक्स् (Postfix) तथा प्रीफ़िक्स् (Prefix) इत्येतेषां विषयम्,
09:44 अपि च टैप्का्स्टिङ्ग् तथा तस्य विनियोगञ्च ।
09:47 एकं पाठनियोजनम् :
09:49 अधस्तन एक्स्प्रेश्शन् इत्यस्मै परिहाराय एकं प्रोग्राम् लिखन्तु, a divided by b plus c divided by d.
09:56 a, b, c तथा d इत्येतेषां मूल्यानि यूसर् द्वारा इन्पुट् रूपेण प्रापणीयम् ।
10:01 सम्यग् विभजनं कर्तुं टैप्कास्टिङ्ग् इत्यस्योपयोगं कुर्वन्तु ।
10:05 अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु ।
10:08 इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति ।
10:10 उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु ।
10:15 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः,
10:17 स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालां चालयति ।
10:20 ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति ।
10:24 अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
10:33 स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति ।
10:37 इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।
10:44 अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।
10:55 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14