Difference between revisions of "C-and-Cpp/C2/Functions/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 36: Line 36:
 
|-
 
|-
 
| 00:25
 
| 00:25
|'''Ubuntu Operating System''' version 11.10,
+
|'''Ubuntu Operating System''' वर्षन् '''11.10''',
  
 
|-
 
|-
 
|00:29
 
|00:29
| '''gcc''' तथा '''g++ Compiler''' version 4.6.1 च उपयुनज्मि ।
+
| '''gcc''' तथा '''g++ Compiler''' वर्षन् '''4.6.1''' च उपयुनज्मि ।
  
 
|-
 
|-
Line 62: Line 62:
 
|-
 
|-
 
| 00:59
 
| 00:59
|'''ret-type''' इतीदं डेटा इत्यस्य विधं डिफ़ैन् करोति; तत्तु '''function returns''' इति ।
+
|'''ret type''' इतीदं डेटा इत्यस्य विधं डिफ़ैन् करोति; तत्तु '''function returns''' इति ।
  
 
|-
 
|-
Line 109: Line 109:
 
|-
 
|-
 
| 01:45
 
| 01:45
| इदमस्माकं '''हेडर् फ़ैल्''' वर्तते ।
+
| इदमस्माकं 'हेडर् फ़ैल्' वर्तते ।
  
 
|-
 
|-
 
|01:47
 
|01:47
| एकस्य '''फ़ङ्क्षन्''' इत्यस्य विनियोगात् प्राक् तत् डिफ़ैन् भवितव्यम् ।   
+
| एकस्य 'फ़ङ्क्षन्' इत्यस्य विनियोगात् प्राक् तत् डिफ़ैन् भवितव्यम् ।   
  
 
|-
 
|-
Line 121: Line 121:
 
|-
 
|-
 
|01:54
 
|01:54
| पश्यन्तु '''add function''' इतीदं विना '''ओर्ग्यूमेण्ट्स्''' वर्तते ।  
+
| पश्यन्तु '''add''' फंक्षन् इतीदं विना 'ओर्ग्यूमेण्ट्स्' वर्तते ।  
  
 
|-
 
|-
 
|01:58
 
|01:58
| अपि च रिटर्न् टैप् इतीदं '''void. '''वर्तते ।  
+
| अपि च रिटर्न् टैप् इतीदं '''void '''वर्तते ।  
  
 
|-
 
|-
Line 133: Line 133:
 
|-
 
|-
 
| 02:03
 
| 02:03
| '''User-defined(युसर् डिफ़ैण्ड्)''' तत्तु अस्माकं '''add function''' इव तथा  
+
| '''User-defined''' (युसर् डिफ़ैण्ड्) तत्तु अस्माकं '''add''' फंक्षन् इव तथा  
  
 
|-
 
|-
 
| 02:06
 
| 02:06
| '''Pre-defined(प्री डिफ़ैण्ड्)''' तत्तु अस्माकं '''printf''' तथा '''main function''' इव ।
+
| '''Pre-defined''' (प्री डिफ़ैण्ड्) तत्तु अस्माकं '''printf''' तथा '''main''' फंक्षन् इव ।
  
 
|-
 
|-
Line 148: Line 148:
 
|-
 
|-
 
| 02:21
 
| 02:21
| पश्चाद्वयं a तथा b अनयोर्मौल्यं संयोजयामः ।  
+
| पश्चाद्वयं '''a''' तथा '''b''' अनयोर्मौल्यं संयोजयामः ।  
  
 
|-
 
|-
 
| 02:24
 
| 02:24
| फ़लितं c मध्ये रक्ष्यते ।  
+
| फ़लितं '''c''' मध्ये रक्ष्यते ।  
  
 
|-
 
|-
Line 160: Line 160:
 
|-
 
|-
 
| 02:29
 
| 02:29
| इदमस्माकं '''main फ़ङ्क्षन्''' वर्तते ।
+
| इदमस्माकं '''main''' फ़ङ्क्षन् वर्तते ।
  
 
|-
 
|-
Line 186: Line 186:
 
|-
 
|-
 
| 03:00
 
| 03:00
| एक्सिक्यूट् कर्तुं, '''./fun''' (dot slash fun) इति टङ्कयित्वा, Enterनुदन्तु
+
| एक्सिक्यूट् कर्तुं, '''./fun''' (dot slash fun) इति टङ्कयित्वा, '''Enter''' नुदन्तु
  
 
|-
 
|-
Line 198: Line 198:
 
|-
 
|-
 
| 03:13
 
| 03:13
| फ़ङ्क्षन्स् इतीमानि '''पेरामीटर्स्''' अथवा '''ओर्ग्यूमेण्ट्स्''' इति विशिष्टानि ऐडेण्टिफ़ैयर्स् युतानि भवेयुः ।  
+
| फ़ङ्क्षन्स् इतीमानि 'पेरामीटर्स्' अथवा 'ओर्ग्यूमेण्ट्स्' इति विशिष्टानि ऐडेण्टिफ़ैयर्स् युतानि भवेयुः ।  
 
|-
 
|-
 
| 03:20
 
| 03:20
Line 213: Line 213:
 
|-
 
|-
 
| 03:32
 
| 03:32
| वयमत्र एकं '''function add''' डिक्लेर् कृतवन्तः ।
+
| वयमत्र एकं फंक्षन् '''add()''' डिक्लेर् कृतवन्तः ।
  
 
|-
 
|-
 
| 03:36
 
| 03:36
|'''int a''' तथा '''int b''' इतीमे '''add''' फ़ङ्क्षन् इत्यस्य '''ओर्ग्युमेण्ट्''' वर्तेते ।   
+
|'''int a''' तथा '''int b''' इतीमे '''add''' फ़ङ्क्षन् इत्यस्य 'ओर्ग्युमेण्ट्' वर्तेते ।   
  
 
|-
 
|-
 
| 03:41
 
| 03:41
| इदं डिलीट् कुर्मः । a तथा b इतीमे इनिशियलैस् करणं नावश्यकम् ।  
+
| इदं डिलीट् कुर्मः । '''a''' तथा '''b''' इतीमे इनिशियलैस् करणं नावश्यकम् ।  
 
|-
 
|-
 
| 03:46
 
| 03:46
Line 244: Line 244:
 
|-
 
|-
 
| 04:03
 
| 04:03
| अत्र वयम् '''add function''' कोल् कुर्मः ।  
+
| अत्र वयम् '''add() '''फंक्षन् काल् कुर्मः ।  
  
 
|-
 
|-
Line 276: Line 276:
 
|-
 
|-
 
| 04:36
 
| 04:36
| एकं '''non-void function(नोन् वोइड् फ़ङ्क्षन्)''' '''return''' स्टेट्मेण्ट् युतं भवेदेव, येन वेल्यू प्रत्यर्प्यते ।   
+
| एकं '''non-void''' फंक्षन् (नोन् वोइड् फ़ङ्क्षन्) '''return''' स्टेट्मेण्ट् युतं भवेदेव, येन वेल्यू प्रत्यर्प्यते ।   
  
 
|-
 
|-
Line 304: Line 304:
 
|-
 
|-
 
| 04:57
 
| 04:57
| अधुना इदमेव प्रोग्राम् C++ मध्ये कथम् एक्सिक्यूट् करणीयमिति पश्याम ।  
+
| अधुना इदमेव प्रोग्राम् '''C++''' मध्ये कथम् एक्सिक्यूट् करणीयमिति पश्याम ।  
  
 
|-
 
|-
Line 315: Line 315:
 
|-
 
|-
 
| 05:07
 
| 05:07
| आदौ '''Shift, Ctrl तथा S''' कीलकानि युगपन्नुदन्तु ।  
+
| आदौ '''Shift, Ctrl''' तथा '''S''' कीलकानि युगपन्नुदन्तु ।  
 
|-
 
|-
 
| 05:12
 
| 05:12
Line 330: Line 330:
 
|-
 
|-
 
| 05:28
 
| 05:28
| '''फ़ङ्क्षन् डिक्लरेशन्''' इतीदं C++ मध्ये समानं वर्तते ।  
+
| 'फ़ङ्क्षन् डिक्लरेशन्' इतीदं '''C++''' मध्ये समानं वर्तते ।  
  
 
|-
 
|-
Line 337: Line 337:
 
|-
 
|-
 
| 05:37
 
| 05:37
| अधुना '''printf''' स्टेट्मेण्ट् इत्यस्य स्थाने '''cout''' स्टेट्मेण्ट् उपयुञ्ज्महे, यतः वयं  cout<< फ़ङ्क्षन् इतीदं C++ मध्ये लैन् मुद्रापयितुं उपयुञ्ज्महे ।  
+
| अधुना '''printf''' स्टेट्मेण्ट् इत्यस्य स्थाने '''cout''' स्टेट्मेण्ट् उपयुञ्ज्महे, यतः वयं  '''cout<<''' फ़ङ्क्षन् इतीदं '''C++''' मध्ये लैन् मुद्रापयितुं उपयुञ्ज्महे ।  
  
 
|-
 
|-
 
| 05:48
 
| 05:48
| अस्माकमत्र '''फ़ोर्मेट् स्पेसिफ़ैयर्''' तथा '''\n''' च नावश्यके ।  
+
| अस्माकमत्र 'फ़ोर्मेट् स्पेसिफ़ैयर्' तथा '''\n''' च नावश्यके ।  
  
 
|-
 
|-
 
| 05:52
 
| 05:52
| '''कोमा''' इतीदं डिलीट् कुर्वन्तु ।  
+
| 'कोमा' इतीदं डिलीट् कुर्वन्तु ।  
  
 
|-
 
|-
 
| 05:54
 
| 05:54
| अधुना द्वे ओपनिङ्ग् '''एङ्गल् ब्रेकेट्स्''' टङ्कयन्तु ।
+
| अधुना द्वे ओपनिङ्ग् 'एङ्गल् ब्रेकेट्स्' टङ्कयन्तु ।
  
 
|-
 
|-
 
| 05:58
 
| 05:58
| sum इत्यस्यानन्तरं, पुनः द्वे '''एङ्गल् ब्रेकेट्स्''' टङ्कयन्तु ।  
+
| '''sum''' इत्यस्यानन्तरं, पुनः द्वे 'एङ्गल् ब्रेकेट्स्' टङ्कयन्तु ।  
  
 
|-
 
|-
Line 392: Line 392:
 
|-
 
|-
 
| 06:38
 
| 06:38
| औट् पुट् : Sum is 9 इति प्रदर्शितम्।
+
| औट् पुट् : '''Sum is 9''' इति प्रदर्शितम्।
  
 
|-
 
|-
Line 400: Line 400:
 
|-
 
|-
 
| 06:47
 
| 06:47
| वयमत्र 4 इत्यस्य स्थाने x इति टङ्कयामः चेत्,   
+
| वयमत्र '''4''' इत्यस्य स्थाने '''x''' इति टङ्कयामः चेत्,   
  
 
|-
 
|-
Line 431: Line 431:
 
|-
 
|-
 
| 07:15
 
| 07:15
| अपि चास्माकम् '''add''' फ़ङ्क्षन् '''इण्टीजर्''' वेरियेबल्, '''ओर्ग्यूमेण्ट्''' रूपेण प्राप्तवदस्ति ।  
+
| अपि चास्माकम् '''add''' फ़ङ्क्षन् 'इण्टीजर्' वेरियेबल्, 'ओर्ग्यूमेण्ट्' रूपेण प्राप्तवदस्ति ।  
  
 
|-
 
|-
Line 447: Line 447:
 
|-
 
|-
 
| 07:30
 
| 07:30
| लैन् नम्बर् 10मध्ये 4 इति टङ्कयन्तु ।   
+
| लैन् नम्बर् '''10''' मध्ये '''4''' इति टङ्कयन्तु ।   
  
 
|-
 
|-
Line 518: Line 518:
 
|-
 
|-
 
| 08:29
 
| 08:29
| 4 इति टङ्कयन्तु ।  
+
| '''4''' इति टङ्कयन्तु ।  
  
 
|-
 
|-
Line 542: Line 542:
 
|-
 
|-
 
| 08:49
 
| 08:49
|'''function''' तथा '''function''' इत्यस्य सिण्टेक्स् ।
+
|फंक्षन् तथा फंक्षन् इत्यस्य सिण्टेक्स् ।
  
 
|-
 
|-
 
| 08:51
 
| 08:51
|''' ओर्ग्यूमेण्ट् विना function'''
+
| ओर्ग्यूमेण्ट् विना फंक्षन्
  
 
|-
 
|-
Line 554: Line 554:
 
|-
 
|-
 
| 08:55
 
| 08:55
| ओर्ग्युमेण्ट्स् इत्यनेन सह Function  
+
| ओर्ग्युमेण्ट्स् इत्यनेन सह फंक्षन्  
  
 
|-
 
|-
Line 588: Line 588:
 
|-
 
|-
 
| 09:28
 
| 09:28
| अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
+
| अधिकविवरणार्थं , '''contact@spoken-tutorial.org''' इत्यस्मै लिखन्तु ।
  
 
|-
 
|-
Line 596: Line 596:
 
|-
 
|-
 
| 09:40
 
| 09:40
| इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।  
+
| इदं राष्ट्रिय साक्षरता मिशन् '''ICT, MHRD''' भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।  
  
 
|-
 
|-
 
| 09:47
 
| 09:47
| अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।
+
| अधिकविवरणम् '''spoken-tutorial.org/nmeict-intro''' इत्यत्रोपलभ्यते ।
  
 
|-
 
|-

Revision as of 18:07, 21 April 2020

Time Narration
00:01 Functions in C and C++ इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:06 अस्मिन् पाठे वयम् इमान् विषयान् ज्ञास्यामः ।
00:09 function नाम किम्
00:11 function इत्यस्य सिण्टेक्स्,
00:13 return statement इत्यस्य सार्थकता च ।
00:16 उदाहरणैः सह वयमिदं कुर्मः ।
00:18 वयं कांश्चन सामान्यदोषान् तत्परिहारोपायाञ्च ज्ञास्यामः ।
00:22 पाठस्यास्य ध्वन्यङ्कनायाहम्,
00:25 Ubuntu Operating System वर्षन् 11.10,
00:29 gcc तथा g++ Compiler वर्षन् 4.6.1 च उपयुनज्मि ।
00:35 वयं functions इत्येतेषां पीठिकया सह प्रारभामहे ।
00:39 function इतीदं निर्दिष्टकार्यस्य एक्सिक्यूट्-करणाय प्रोग्राम् युतं भवति ।
00:45 प्रत्येकं प्रोग्राम् एकं तदधिकं वा functions प्राप्नोति ।
00:49 एक्सिक्यूट् करणादनन्तरं, कण्ट्रोल् इतीदं एक्सेस् स्थानं प्रति आगच्छति ।
00:55 function इत्यस्य सिण्टेक्स् पश्यामः ।
00:59 ret type इतीदं डेटा इत्यस्य विधं डिफ़ैन् करोति; तत्तु function returns इति ।
01:05 fun_name इतीदं फ़ङ्क्षन् नेम् इतीदं डिफ़ैन् करोति ।
01:09 पेरामीटर्स् इत्युक्ते वेरियेबल्-नेम्स् तथा तेषां विधस्य लिस्ट् वर्तते ।
01:14 वयम् एकम् एम्प्टी पेरामीटर् लिस्ट् स्पेसिफ़ै कर्तुं शक्नुमः ।
01:18 इदं functions without arguments इति कथ्यते ।
01:21 अपि चेदं functions with arguments इति कथ्यते ।
01:26 अधुना एकं प्रोग्राम् void उपयुज्य कुर्मः ।
01:29 अहम् एडिटर् मध्ये प्रोग्राम् लिखितवानस्मि ।
01:32 अतः तदुद्घाटयामि ।
01:35 स्मरन्तु यत् अस्माकं फ़ैल् नेम् function इत्यस्ति ।
01:38 अपि च वयं सञ्चिकां .c (dot c) एक्स्टेन्शन् इत्यनेन सह सेव् कुर्मः ।
01:43 अधुनाहं कोड् विवृणोमि ।
01:45 इदमस्माकं 'हेडर् फ़ैल्' वर्तते ।
01:47 एकस्य 'फ़ङ्क्षन्' इत्यस्य विनियोगात् प्राक् तत् डिफ़ैन् भवितव्यम् ।
01:51 वयमत्र add नाम्नः फ़ङ्क्षन् डिफ़ैन् कृतवन्तः ।
01:54 पश्यन्तु add फंक्षन् इतीदं विना 'ओर्ग्यूमेण्ट्स्' वर्तते ।
01:58 अपि च रिटर्न् टैप् इतीदं void वर्तते ।
02:01 द्विप्रकारकाणि फ़ङ्क्षन्स् वर्तन्ते -
02:03 User-defined (युसर् डिफ़ैण्ड्) तत्तु अस्माकं add फंक्षन् इव तथा
02:06 Pre-defined (प्री डिफ़ैण्ड्) तत्तु अस्माकं printf तथा main फंक्षन् इव ।
02:12 वयमत्र a तथा b इतीमे 2 तथा 3 मूल्यत्वेन इनिशियलैस्ड् कृतवन्तः ।
02:19 वयमत्र c इति वेरियेबल् डिक्लेर् कृतवन्तः ।
02:21 पश्चाद्वयं a तथा b अनयोर्मौल्यं संयोजयामः ।
02:24 फ़लितं c मध्ये रक्ष्यते ।
02:27 पश्चाद्वयं फ़लितं मुद्रापयामः ।
02:29 इदमस्माकं main फ़ङ्क्षन् वर्तते ।
02:32 अत्र वयं add फ़ङ्क्षन् काल् कुर्मः ।
02:34 सङ्कलनक्रिया भूत्वा फलितं मुद्राप्यते ।
02:39 अधुना Save नुदन्तु ।
02:42 अधुना प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः ।
02:45 कृपया Ctrl, Alt तथा T कीलकानि युगपन्नुत्वा टर्मिनल् उद्घाटयन्तु ।
02:53 कम्पैल् कर्तुं gcc function dot c hyphen o fun इति टङ्कयन्तु ।
03:00 एक्सिक्यूट् कर्तुं, ./fun (dot slash fun) इति टङ्कयित्वा, Enter नुदन्तु ।
03:05 वयं Sum of a and b is 5 इति फ़लितं पश्यामः ।
03:10 अधुना प्रोग्राम् प्रति आगच्छन्तु ।
03:13 फ़ङ्क्षन्स् इतीमानि 'पेरामीटर्स्' अथवा 'ओर्ग्यूमेण्ट्स्' इति विशिष्टानि ऐडेण्टिफ़ैयर्स् युतानि भवेयुः ।
03:20 अधुना तदेव उदाहरणं ओर्ग्यूमेण्ट्स् इत्येतैः सह पश्यामः ।
03:23 अहं कानिचन परिवर्तनान्यत्र करोमि ।
03:27 int add(int a, int b) इति टङ्कयन्तु ।
03:32 वयमत्र एकं फंक्षन् add() डिक्लेर् कृतवन्तः ।
03:36 int a तथा int b इतीमे add फ़ङ्क्षन् इत्यस्य 'ओर्ग्युमेण्ट्' वर्तेते ।
03:41 इदं डिलीट् कुर्मः । a तथा b इतीमे इनिशियलैस् करणं नावश्यकम् ।
03:46 printf स्टेट्मेण्ट् निष्कासयन्तु ।
03:49 int main() इति टङ्कयन्तु ।
03:52 वयमत्र sum इति वेरियेबल् डिक्लेर् कुर्मः ।
03:54 int sum; इति टङ्कयन्तु ।
03:57 पश्चात् sum = add(5,4); इति टङ्कयन्तु ।
04:03 अत्र वयम् add() फंक्षन् काल् कुर्मः ।
04:05 पश्चाद्वयं पेरामीटर्स् इतीमानि 5 तथा 4 इति पास् कुर्मः ।
04:10 5 इतीदं a मध्ये तथा 4 इतीदं b मध्ये स्टोर् जायन्ते ।
04:14 सङ्कलन-क्रिया सम्भवति ।
04:18 अधुना फलितं मुद्रापयामः ।
04:20 अतः printf(“Sum is %d\n”, sum); इति टङ्कयामः ।
04:27 इदं डिलीट् कुर्वन्तु, यतो हि वयम् उपरि फ़ङ्क्षन् काल् कृतवन्तः ।
04:32 return 0; इति टङ्कयन्तु ।
04:36 एकं non-void फंक्षन् (नोन् वोइड् फ़ङ्क्षन्) return स्टेट्मेण्ट् युतं भवेदेव, येन वेल्यू प्रत्यर्प्यते ।
04:41 Save नुदन्तु ।
04:43 अधुना प्रोग्राम् इतीदम् एक्सिक्यूट् कुर्मः ।
04:45 टर्मिनल् प्रति आगच्छन्तु ।
04:48 पूर्ववदेव कम्पैल् कुर्वन्तु ।
04:50 अधुना एक्सिक्यूट् कुर्वन्तु ।
04:52 फलितं Sum is 9 इति प्रदर्शितम् ।
04:57 अधुना इदमेव प्रोग्राम् C++ मध्ये कथम् एक्सिक्यूट् करणीयमिति पश्याम ।
05:02 अस्माकं प्रोग्राम् प्रति आगच्छन्तु ।
05:04 अहमत्र कानिचन परिवर्तनानि करोमि ।
05:07 आदौ Shift, Ctrl तथा S कीलकानि युगपन्नुदन्तु ।
05:12 अधुना सञ्चिकां .cpp एक्स्टेन्शन् इत्यनेन सह सेव् कुर्वन्तु ।
05:18 Save नुदन्तु । आदौ वयं हेडर् फ़ैल् इतीदं <iostream> इति परिवर्तयामः ।
05:24 वयमत्र using स्टेट्मेण्ट् संयोजयाम ।
05:28 'फ़ङ्क्षन् डिक्लरेशन्' इतीदं C++ मध्ये समानं वर्तते ।
05:32 अतोऽत्र किमपि परिवर्तनं नावश्यकम् ।
05:37 अधुना printf स्टेट्मेण्ट् इत्यस्य स्थाने cout स्टेट्मेण्ट् उपयुञ्ज्महे, यतः वयं cout<< फ़ङ्क्षन् इतीदं C++ मध्ये लैन् मुद्रापयितुं उपयुञ्ज्महे ।
05:48 अस्माकमत्र 'फ़ोर्मेट् स्पेसिफ़ैयर्' तथा \n च नावश्यके ।
05:52 'कोमा' इतीदं डिलीट् कुर्वन्तु ।
05:54 अधुना द्वे ओपनिङ्ग् 'एङ्गल् ब्रेकेट्स्' टङ्कयन्तु ।
05:58 sum इत्यस्यानन्तरं, पुनः द्वे 'एङ्गल् ब्रेकेट्स्' टङ्कयन्तु ।
06:03 डबल् कोट्स् इत्यस्यानन्तरं backslash n टङ्कयन्तु ।
06:07 क्लोसिङ्ग् ब्रेकेट्स् डिलीट् कुर्वन्तु ।
06:09 अधुना Save नुदन्तु ।
06:11 अधुना प्रोग्राम् इतीदं कम्पैल् कुर्मः ।
06:14 टर्मिनल् प्रति आगच्छन्तु ।
06:16 अत्र g++ function dot cpp hyphen o fun1 इति टङ्कयन्तु ।
06:23 वयमत्र fun1 प्राप्तवन्तः, यतो हि वयं औट्पुट् फ़ैल् fun इतीदम् ओवर् रैट् कर्तुं नेच्छामः ।
06:31 Enter नुदामः ।
06:34 ./fun1 इति टङ्कयन्तु ।
06:38 औट् पुट् : Sum is 9 इति प्रदर्शितम्।
06:42 अधुना वयं जायमानान् सामान्यदोषान् पश्यामः ।
06:47 वयमत्र 4 इत्यस्य स्थाने x इति टङ्कयामः चेत्,
06:51 अन्यानि कोड्स् अहं तथैव स्थापयामि ।
06:55 Save नुदन्तु ।
06:58 अधुना कम्पैल् कुर्मः ।
07:02 वयं लैन् नम्बर् 10 मध्ये एरर् पश्यामः ।
07:06 'x' was not declared in this scope इति ।
07:09 यतो हि 'x' इतीदं केरेक्टर् वेरियेबल् वर्तते ।
07:13 इदं कुत्रापि डिक्लेर् न कृतम् ।
07:15 अपि चास्माकम् add फ़ङ्क्षन् 'इण्टीजर्' वेरियेबल्, 'ओर्ग्यूमेण्ट्' रूपेण प्राप्तवदस्ति ।
07:21 अतः return type तथा return value अनयोर्मध्ये असमानता वर्तते ।
07:25 अधुना प्रोग्राम् प्रति आगच्छन्तु ।
07:27 अधुना एरर् फ़िक्स् कुर्मः ।
07:30 लैन् नम्बर् 10 मध्ये 4 इति टङ्कयन्तु ।
07:32 Save नुदन्तु ।
07:35 अधुना पुनः एक्सिक्यूट् कुर्मः ।
07:37 प्रोम्प्ट् इतीदं क्लियर् कुर्मः ।
07:40 पूर्ववत् कम्पैल् कुर्वन्तु ।
07:42 आम्! इदं कार्यं करोति ।
07:45 वयमधुना अन्यमेकं सामान्यदोषं पश्यामः ।
07:50 अत्र वयम् एकमेव पेरामीटर् पास् कुर्मः चेत्,
07:55 4 निष्कास्य Save नुदन्तु ।
07:58 टर्मिनल् प्रति आगच्छन्तु ।
08:00 कम्पैल् कुर्मः । लैन् नम्बर् 10 मध्ये दोषः दृश्यते ।
08:06 too few arguments to function 'int add (int, int)' इति ।
08:11 प्रोग्राम् प्रति आगच्छन्तु ।
08:14 अत्र वयं द्वे पेरामीटर्स् प्राप्तवन्तः इति ज्ञायते ।
08:19 int a तथा int b च ।
08:22 अपि चात्र वयं केवलम् एकं पेरामीटर् पास् कुर्मः ।
08:25 अतः इदम् एरर यच्छति ।
08:27 अधुना दोषपरिमार्जनं कुर्मः ।
08:29 4 इति टङ्कयन्तु ।
08:31 Save नुदन्तु ।
08:34 टर्मिनल् प्रति आगच्छन्तु ।
08:36 अधुना एक्सिक्यूट् कुर्मः ।
08:39 आम्! इदं कार्यं करोति ।
08:42 स्लैड्स् प्रति आगच्छन्तु ।
08:44 सारं पश्यामः । अस्मिन् पाठे वयम् -
08:49 फंक्षन् तथा फंक्षन् इत्यस्य सिण्टेक्स् ।
08:51 ओर्ग्यूमेण्ट् विना फंक्षन्
08:53 तद्यथा - void add()
08:55 ओर्ग्युमेण्ट्स् इत्यनेन सह फंक्षन्
08:57 तद्यथा - int add(int a, int b) च ज्ञातवन्तः ।
09:02 पाठनियोजनत्वेन एकस्याः सङ्ख्यायाः वर्गम् अन्वेष्टुम् एकं प्रोग्राम् लिखन्तु ।
09:07 अधस्तन लिङ्क् मध्यस्थं वीडियो पश्यन्तु ।
09:11 इदं स्पोकन् ट्युटोरियल् प्रोजेक्ट् इत्यस्य विवरणं यच्छति ।
09:14 उत्तमं बेण्ड् विड्त् नास्ति चेत् डौन्लोड् कृत्वा पश्यन्तु ।
09:18 स्पोकन् ट्युटोरियल् प्रोजेक्ट् गणः,
09:21 स्पोकन् ट्युटोरियल्उपयुज्य कार्यशालां चालयति ।
09:24 ओन्लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रञ्च यच्छति ।
09:28 अधिकविवरणार्थं , contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
09:35 स्पोकन् ट्युटोरियल् प्रकल्पः, टोक् टु ए टीचर् प्रोजेक्ट् इत्यस्य भागोऽस्ति ।
09:40 इदं राष्ट्रिय साक्षरता मिशन् ICT, MHRD भारतसर्वकारस्य अनुदानं प्राप्तवदस्ति ।
09:47 अधिकविवरणम् spoken-tutorial.org/nmeict-intro इत्यत्रोपलभ्यते ।
09:52 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।
09:55 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14