Avogadro/C4/File-Extensions/Sanskrit

From Script | Spoken-Tutorial
Revision as of 19:50, 20 December 2019 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 File Extensions इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:05 अस्मिन् पाठे वयं, सङ्गणीकृत-रसायनिक-संविधिभ्यःGAMESS (गेम्स्), Gaussian (गोसियन्), MOPAC (मो पेक्), NWChem (N W केम्) इत्यादिभ्यः इन्पुट्-फ़ैल् रचयितुम्,
00:18 अपि च GAMESS (गेम्स्) तथा Gaussian (गोसियन्) सोफ़्ट्वेर्स् द्वारा रचितानि औट्पुट् फ़ैल्स् उपयुज्य, 'मोलेक्युलार् आर्बिटल्स्' तथा गणितानि 'ऐ आर् स्पेक्ट्रम्' इतीमानि दृष्टुं ज्ञास्यामः ।
00:28 वयमत्र, Ubuntu Linux OS 14.04 आवृत्तिः तथा Avogadro 1.1.1. आवृत्तिः इतीमे उपयुञ्ज्महे ।
00:38 पाठस्यास्य अभ्यासाय भवद्भ्यः Avogadro इण्टर्फ़ेस् इत्यस्य ज्ञानमावश्यकम् ।
00:43 न चेत् तत्सम्बद्धपाठार्थम् अस्माकं जालपुटं पश्यन्तु ।
00:49 अस्मै पाठाय आवश्यकाः उदाहरणसञ्चिकाः, कोड् फ़ैल् रूपेण दत्ताः ।
00:55 कृपया ताः अवचित्य डेस्क्टोप् मध्ये एकस्मिन् सञ्चये रक्षन्तु ।
01:00 अहमत्र, अवोगोड्रो गवाक्षमुद्घाटितवानस्मि ।
01:04 Build मेन्यू इत्यस्मात्, Insert fragment लैब्ररी उपयुज्य, एकं बेंज़ीन् अणुं लोड् कुर्वन्तु ।
01:12 टूल् बार् मध्यस्थं Auto-optimization tool उपयुज्य, जोमेट्रि इतीदं ओप्टिमैस् कुर्वन्तु ।
01:20 Extensions मेन्यू इत्यस्योपरि नुदन्तु ।
01:23 अवोगोड्रो उपयुज्य , प्रसिद्धानि कोड्स्,

GAMESS (गेम्स्) Gaussian (गोशियन्) MOLPRO (मोल्प्रो) MOPAC (मो पेक्) Q-CHEM (क्यू-केम् ) इत्यादिभ्यः इन्पुट्-फ़ैल् रचना साध्या ।

01:36 Gaussian विकल्पं नुदन्तु । एकं ग्राफ़िकल् डेटा इन्पुट् डैलाग् बोक्स् उद्घट्यते ।
01:43 गोशियन् प्रोग्राम् इत्यस्मै, इन्पुट् फ़ैल् कथं रचितव्यमिति अहं दर्शयिष्यामि ।
01:49 अस्माभिः डैलाग् बोक्स् मध्ये दर्शितानां आवश्यकानां सूच्यांशानां पूरणम् आवश्यकमस्ति ।
01:55 'अवोगोड्रो' इत्यनेन, स्वतः मोलेक्यूलार् आर्बिटल्स् इत्येतेषां गणनम् अशक्यम् ।
01:59 अतः, बेंज़ीन् अणोः मोलेक्युलार् ओर्बिटल्स् दृष्टुं, वयमेकं इन्पुट्-फ़ैल् रचयाम ।
02:05 Gaussian Input डैलाग्-बोक्स् मध्ये, Title इतीदं Benzene hyphen MO इति टङ्कयन्तु ।
02:11 Calculation इति ड्रोप्-डौन् तः, Frequencies इतीदं चिन्वन्तु ।

Processors इतीदं 1 इति,

Theory इतीदं B3LYP इति,

Basis सेट् इतीदं 6-31G(d) इति,

Charge इतीदं शून्यम् इति,

Multiplicity इतीदं 1 इति,

Output इतीदं Standard इति,

Format इतीदं cartesian इति च सेट् कुर्वन्तु ।

checkpoint चेक् बोक्स् इतीदं चेक् क्रियताम् ।

02:40 डैलाग्-बोक्स् इत्यस्याधः, इन्पुट् फ़ैल् इत्यस्य प्रीव्यू दृश्यते ।
02:45 भवन्तः विकल्पान् परिवर्तयन्ति चेत्, इदम् अप्-डेट् जायते ।
02:49 Generate गण्डस्योपरि नुदन्तु ।
02:52 Save input Deck इति डैलाग् बोक्स् उद्घट्यते ।
02:56 रचितं गोसियन् इन्पुट् फ़ैल् इतीदं, dot com एक्स्टेन्शन् (extension) इत्यनेन सह सेव् जायते ।
03:02 फ़ैल् नेम् इतीदं Benzene इति टङ्कयित्वा तस्य लोकेशन् इतीदं Desktop इति चिन्वन्तु । Save गण्डस्योपरि नुदन्तु ।
03:10 सञ्चिका, डेस्क्टोप् मध्ये Benzene.com इति रक्श्यते । इमां सञ्चिकां, gedit मध्ये उद्घाटयन्तु ।
03:18 अधुना, सञ्चिकां Gaussian सोफ़्ट्वेर् प्रोग्राम् इत्यस्मै, इन्पुट् फ़ैल् इति उपयोक्तुं शक्नुमः ।
03:24 Gaussian सोफ़्ट्वेर् विषयम् अधुना पश्याम ।
03:28 Gaussian इतीदं, सङ्गणीकृतरसायनशास्त्रार्थं विद्यमानं कम्प्यूटर् प्रोग्राम् वर्तते ।
03:32 इदं, Gaussian Inc इत्यस्मात्, लैसेन्स् प्राप्तं सोफ़्ट्वेर् वर्तते । अस्य विषये अधिकविवरणं http://www.gaussian.com/ लिङ्क् मध्ये वर्तते ।
03:41 Avogadro विण्डो प्रति गच्छन्तु । संवादपेटिकायाः पिधानं कुर्वन्तु ।
03:46 वयमधुना GAMESS प्रोग्राम् इत्यस्मै, इन्पुट् फ़ैल् रचना कथमिति जानाम ।
03:51 एकं नूतनं गवाक्षम् उद्घाटयन्तु । Tools मेन्यू मध्ये New इत्यस्योपरि नुदन्तु ।
03:56 Draw tool इतीदमुपयुज्य, जलस्य अणुं रचयन्तु । Element इतीदं Oxygen इति परिवर्तयन्तु ।
04:01 पेनल् इत्यस्योपरि नुदन्तु । auto-optimization tool इतीदमुपयुज्य जोमिट्रि इत्यस्य ओप्टिमैसेशन् कुर्वन्तु ।
04:08 Extensions मेन्यु इतीदं नुदन्तु । सब्-मेन्यू तः GAMESS >> Input generator इतीदं चिन्वन्तु ।
04:16 GAMESS Input इति डैलाग् बोक्स् उद्घट्यते । अत्र, Basic setup अपि च Advanced setup इति द्वे टेब्स् स्तः ।
04:24 गोसियन् इन्पुट् फ़ैल् इत्यस्मै यथा कृतं तथा, आवश्यकान् सूच्यांशान् पूरयन्तु ।
04:29 Basic Setup इत्यस्याधः, Calculate फ़ील्ड् मध्ये वयं, Equilibrium Geometry (इक्विलिब्रियम् जोमेट्रि) इतीदं चिनुमः ।
04:36 RHF, Restricted Hartee Fock (रिस्ट्रिक्टेड् हार्टी फ़ोक्) इतीदं, वेव्-फ़ङ्क्षन् इत्यस्यान्वेषणाय विद्यमानं सङ्ख्यात-विधानमस्ति ।
04:44 जलस्याणुः लघुरस्तीत्यतः , वयं Basis सेट् इतीदं 6-31G(d,p) इति चिनुमः ।
04:52 In मध्ये gas पेज्, पश्चात् singlet इतीदञ्च चिन्वन्तु । यतोऽहि सर्वाणि एलेक्ट्रोन्स् युग्मानि सन्ति ।
04:58 जलमेकं तटस्थाणुरस्ति । अतः , charge इतीदं neutral इति परिवर्तयन्तु ।
05:02 ओप्टिमैसेशन् इत्यस्य नियन्त्रणाय, इतोऽपि केचन पेरामीटर्स् संयोजयितुं, Advanced Setup इतीदं नुदन्तु ।
05:08 भवद्भ्यः फ़ङ्क्षन्स् सेट् परिवर्तयितुं, Basis इत्यस्योपरि नुदन्तु ।
05:12 Data इत्यस्योपरि नुदन्तु ।
05:14 Title इतीदं, water-MO इति टङ्कयन्तु ।
05:18 Point Group इतीदं CnV इति परिवर्तयन्तु ।
05:21 Order of Principal Axis इतीदं 2 इति परिवर्तयन्तु ।
05:24 सद्यः, डीफ़ोल्ट् पेरामीटर्स् इतीमानि तथैव स्थापयामः ।
05:29 Generate इत्यस्योपरि नुदन्तु । Save Input deck इतीदमुद्घट्यते ।
05:34 उत्सर्गतया, फ़ैल् एक्स्टेन्शन्(extension) dot inp वर्तते ।
05:38 सञ्चिकानाम Water इति टङ्कयन्तु ।
05:42 फ़ैल् लोकेशन् इतीदं Desktop इति चिन्वन्तु । Save button नुदन्तु ।
05:48 GAMESS इन्पुट् फ़ैल्, डेस्क्टोप् उपरि Water.inp इति रक्षितम् ।
05:55 अधुना GAMESS विषयं जानाम :
05:57 GAMESS इत्यस्य विस्तृतरूपम् : General Atomic and Molecular Electronic Structure System

(GAMESS) इतीदमेकम् अब् इनिशियो क्वाण्टम् केमिस्ट्रि पेकेज् वर्तते ।

06:08 इदं शैक्षणिकोपयोक्तृभ्यः औद्यमिकोपयोक्तृभ्यः, निश्षुल्कम् उपलभ्यते ।
06:14 अस्य इन्स्टालेशन् डौन्लोड् विषये अधिकविवरणम् अधस्तनपर्चन्याम् उपलभ्यते । http://www.msg.ameslab.gov/gamess/download.html
06:20 वयमधुना, GAMESS तथा Gaussian प्रोग्राम् इत्येतेभ्यः इन्पुट् फ़ैल्स् रचितवन्तः ।
06:26 इमानि इन्पुट् फ़ैल्स्, तत्सम्बद्ध प्रोग्राम्स् मध्ये लोड् भवितुं सिद्धानि सन्ति ।
06:31 कृपया अवलोक्यताम् : Gaussian एकं कमर्शियल् सोफ़्ट्वेर् वर्तते । अतः, इन्पुट् फ़ैल् लोड्कर्तुम् मया इण्टर्फ़ेस् दर्शयितुं न शक्यते ।
06:41 पूर्वोक्तवत्, GAMESS निश्शुल्कं सोफ़्ट्वेर् वर्तते ।
06:45 आसक्ताः, GAMESS सोफ़्ट्वेर् इत्यस्यावचयनं अधस्तन पर्चन्याः कर्तुमर्हन्ति । अपि च औट्पुट् फ़ैल् प्राप्तुं, इन्पुट्फ़ैल् लोड् कर्तुं शक्नुवन्ति ।

http://www.msg.ameslab.gov/gamess/download.htm

06:53 मयि डेस्क्टोप् इत्यत्र, गोशियन् तथा गेम्स् इत्येतेषां औट्पुट् फ़ैल्स् विद्यन्ते ।
06:58 अस्मिन् पाठेऽहं, इमानि फ़ैल्स्, कोड् फ़ैल् रूपेण दत्तवानस्मि ।
07:03 वयमिमानि औट्पुट् फ़ैल्स्, अवगोड्रो मध्ये पश्याम ।
07:07 एकं नूतनम् अवगोड्रो गवाक्षम् उद्घाटयन्तु ।
07:10 टूल् बार् मध्ये, open ऐकान् नुदन्तु ।
07:13 फ़ैल् लोकेशन् गत्वा, Benzene.log इतीदं चिन्वन्तु ।
07:18 फ़ैल् उद्घट्यते । वयं बेंज़ीन् इत्यस्य रचनां पेनल् मध्ये पश्यामः ।
07:24 Benzene.log इतीदं, Gaussian उपयुज्य रचितमासीत् ।
07:28 इदं मोलेक्युलार् ओर्बिटल्स्, C-C अपि च C-H बोण्ड् इत्यस्य विकासितायाः विवरणं प्राप्तवदस्ति ।
07:36 कदाचित्, लोग् फ़ैल् इतीदम्, ओर्बिटल् विवरणं न दर्शयति ।
07:40 तादृशसन्दर्बे, कोड् फ़ैल्स् मध्ये दत्तां .fchk सञ्चिकाम् उद्घाटयन्तु ।
07:47 ओर्बिटल्स् दृष्टुं, आवल्याम् orbital इत्यस्य नाम्नः उपरि नुदन्तु ।
07:54 भवद्भिः ओर्बिटल् डिस्प्ले परिवर्तनीयञ्चेत्, Display types मध्ये Surfaces इति विकल्पस्य अग्रे विद्यमानं स्पेनर् चिह्नं नुदन्तु ।
08:02 'ओपेसिटि' इत्यस्य परिवर्तनाय, Surface Setting इति डैलाग् बोक्स् मध्ये विद्यमानं स्लैडर् इतीदं कर्षयित्वा, पेनल् अवलोक्यताम् ।
08:10 Render इति ड्रोप्-डौन् मध्ये, fill, lines तथा points इति त्रयः विकल्पाः सन्ति ।
08:17 उत्सर्गतया, ओर्बिटल्स् इतीमानि fill मध्ये निरूपितानि सन्ति ।
08:21 लोब्स् इत्येतेषां वर्णान् परिवर्तयितुमपि अत्रैकः विकल्पः अस्ति ।
08:25 positive अपि च negative विकल्पानाम् अग्रे विद्यमानं Color टेब् नुदन्तु ।
08:30 Select Color इति डैलाग् बोक्स् उद्घट्यते ।
08:33 यत्किमपि वर्णं चेतुं, तस्योपरि नुत्वा, OK गण्डं नुदन्तु ।
08:38 पेनल् अवलोक्यताम् । ओर्बिटल्स् इत्येतेषां वर्णः परिवर्तितः । डैलाग् बोक्स् इतीदं क्लोस् कुर्वन्तु ।
08:45 रचनायाः ओर्बिटल्स् निष्कासयितुं, Display Types मध्ये, Surfaces इति विकल्पम् अन्चेक् कुर्वन्तु ।
08:51 'वैब्रेशनल् फ़्रीक्वेन्सिस्' दृष्टुं, Vibrations इति टेब् नुदन्तु ।
08:56 Vibration विण्डो मध्ये, लिस्ट् मध्ये यत्किमपि फ़्रीक्वेन्सि नुदन्तु ।
09:01 विण्डो इत्यस्याधः Start Animation गण्डं नुदन्तु ।
09:06 पेनल् अवलोक्यताम् । C-C तथा C-H बोण्ड्स् अनयोः विकासिता एनिमेट् जायते ।
09:13 वयं रचनायाः IR स्पेक्ट्रम् इतीदमपि पश्यामः ।
09:17 Show Spectra इत्यस्योपरि नुदन्तु ।
09:20 Spectra Visualization (स्पेक्ट्रा विज़ुवलैसेशन्) विण्डो उद्घट्यते । इदं बेंज़ीन् इत्यस्य गणितं IR spectrum इतीदं दर्शयति ।
09:27 एकं नूतनं गवाक्षम् उद्घाटयन्तु । जलस्याणवे, GAMESS प्रोग्राम् उपयुज्य रचितं लोग्-फ़ैल् उद्घाटयन्तु ।
09:35 लोग् फ़ैल् इतीदं जलस्य रचनायाः, मोलेक्युलार् ओर्बिटल् इत्यस्य च विवरणेन सह उद्घट्यते ।
09:41 आवल्यां आर्बिटल् नाम्नः उपरि नुदन्तु । पेनल् मध्ये ओर्बिटल् दृश्यते ।
09:47 सङ्क्षेपेण,
09:49 अस्मिन् पाठे वयं , GAMESS तथा Gaussian सदृशेभ्यः कम्प्युटेशनल् केमिस्ट्रि प्रोग्राम् इत्येतेभ्यः इन्पुट् फ़ैल्स् रचयितुम्,
09:58 बेंज़ीन् तथा जलस्याणूनां मोलिक्युलार् ओर्बिटल्स् दृष्टुम्,
10:04 गोसि यन् इत्यनेन रचितानि लोग् फ़ैल्स् उपयुज्य, अणूनां गणयितं IR spectrum दृष्टुं ज्ञातवन्तः ।
10:11 पाठनियोजनार्थम् : दत्तेभ्यः कोड् फ़ैल्स् इत्येतेभ्यः, बेंज़ीन् अणुभ्यः लोग्-फ़ैल् उद्घाटयन्तु ।
10:18 आवल्याः यत्किमपि एकं Molecular Orbital दर्शयन्तु ।
10:22 लोब्स् इत्येतेषां डिस्प्ले तथा वर्णञ्च परिवर्तयन्तु । इमेज् इतीदं JPEG फ़ोर्मेट् मध्ये रक्ष्यताम् ।
10:29 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् ।
10:35 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु ।
10:42 स्पोकन् ट्युटोरियल् प्रकल्पः, राष्ट्रिय साक्षरता मिशन्, ICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति ।
10:48 अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14