Avogadro/C3/Stereoisomerism/Sanskrit

From Script | Spoken-Tutorial
Revision as of 18:51, 7 January 2020 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 Stereoisomerism (स्टीरियो-ऐसोमेरिसम्) इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:06 पाठेऽस्मिन् वयं, Conformational isomerism (कन्फ़र्मेशनल् ऐसोमेरिसम्)

Geometrical isomerism(जोमेट्रिकल् ऐसोमेरिसम्) तथा R-S configurations (आर्.एस्. कोन्फ़िगरेशन्स्) इत्येतेषां ज्ञानम् उदाहरणैः सह प्राप्नुमः ।

00:18 अहमत्र , Ubuntu Linux OS 14.04 आवृत्तिः अपि च Avogadro 1.1.1. आवृत्तिः अनयोरुपयोगं करोमि ।
00:28 पाठस्यास्य अभ्यासाय भवन्तः, Avogadro इण्टर्फ़ेस् इतीदं जानीयुः । न चेत् तत्सम्बद्धपाठार्थम् अस्माकं जालपुटं पश्यन्तु ।
00:39 पाठेऽस्मिन् उपयुक्ताः उदाहरणसञ्चिकाः कोड् फ़ैल् रूपेण दत्ताः सन्ति ।
00:45 अस्मिन् पाठे वयम् , अवोगोड्रो इतीदमुपयुज्य, स्टीरियो ऐसोमर्स् रचयितुं जानाम ।
00:51 अहं स्टीरियो ऐसोमेरिसम् विषये किञ्चिद्वदामि ।
00:56 परमाणूनां स्थानसंयोजने अन्तरेण 'स्टीरियो ऐसोमेरिसम्' सञ्जायते ।
01:03 ऐसोमर्स् इतीमानि एकरचनायुताः इत्यतः तेषां लक्षणेषु महान् भेदः नास्ति ।
01:09 अत्र, ऐसोमर्स् इत्येतेषां वर्गीकरणं दर्शयितुमेकं स्लैड् वर्तते ।
01:16 अहं Conformational isomerism (कन्फ़र्मेशनल् ऐसोमेरिसम्) इत्यनेन सह उपक्रमं करोमि ।
01:21 इदं स्टीरियो ऐसोमेरिसम् इत्यस्य एकः प्रकारः वर्तते ।
01:23 अत्र, ऐसोमर्स् इतीमानि सिङ्गल् बोण्ड् इत्यस्य परितः भ्रामणेन, तानि अन्यं प्रति परिवर्त्यन्ते ।
01:30 सिङ्गल् बोण्ड् इत्यस्य परितः भ्रामणं, रोटेशनल् एनर्जि बेरियर् द्वारा निर्बन्धितमस्ति ।
01:36 वयमधुना, '1,2-डैक्लोरो ईथेन्' इत्यस्य कन्फ़र्मर् इत्यनेन सह प्रारभामहे ।
01:41 '1,2-डैक्लोरो ईथेन्', एक्लिप्स्ड्(Eclipsed), गोश्Gauche अपि च एण्टि (Anti) इति त्रिषु कन्फ़र्मर्स् मध्ये वर्तन्ते ।
01:50 अहम् अवोगोड्रो गवाक्षमुद्घाटितवानस्मि ।
01:53 Draw टूल् उपरि नुदन्तु ।
01:55 Adjust Hydrogens इति चेक् बोक्स् इत्यस्य अन् चेक् कुर्वन्तु ।
01:59 द्वौ परमाणू रचयितुं, Panel इत्यस्योपरि नुत्वा कर्षयन्तु ।
02:04 Element ड्रोप् डौन् तः, Chlorine इतीदं चिन्वन्तु ।
02:08 प्रत्येकं 'कार्बन्' इत्यस्योपरि, एकं बोण्ड् रचयन्तु ।
02:11 Build मेन्यू गत्वा, Add Hydrogens इतीदं नुदन्तु ।
02:15 पेनल् इत्यस्योपरि, '1,2-डैक्लोरो ईथेन्' इतीदं रचितमस्ति ।
02:19 इमां रचनाम् ओप्टिमैस् कुर्मः ।
02:22 Auto Optimization टूल् नुदन्तु ।
02:25 Force Field मध्ये, MMFF94 इतीदं नुदन्तु । Start इतीदं नुदन्तु ।
02:35 ओप्टिमैसेशन् क्रियायै विरामं दातुं, Stop इतीदं नुदन्तु ।
02:40 रचनां सम्यक्कर्तुं (orientation) , Navigation टूल् नुदन्तु ।
02:45 पेनल् मध्ये वयं, 'गाश् कन्फ़र्मर्' इतीदं प्राप्तवन्तः ।
02:49 '1,2-डैक्लोरो ईथेन्' इत्यस्य कन्फ़र्मर्स् दर्शयितुम्, अहं भ्रामणस्य प्लेन् इतीदं निश्चिनोमि ।
02:55 Bond Centric Manipulation (बोण्ड् सेण्ट्रिक् मेनिप्लुलेशन्) टूल् नुदन्तु ।
02:59 द्वयोः कार्बन् परमाण्वोः मध्यस्थस्य बोण्ड् उपरि नुदन्तु ।
03:03 द्वयोः परमाण्वोः मध्यस्थं प्लेन् नीलवर्णे पीतवर्णे वा दृश्यते ।
03:08 कर्सर् इतीदं क्लोरिन् परमाण्वोरुपरि स्थापयन्तु ।
03:10 बोण्ड् इतीदं प्रदक्षिणक्रमे स्थापयन्तु ।
03:14 Navigation टूल् इत्यस्योपरि नुत्वा रचनां भ्रामयन्तु ।
03:18 वयं पेनल् मध्ये, Anti conformer (एन्टि कन्फ़र्मर् ) प्राप्तवन्तः स्मः ।
03:21 C-C bond इतीदं भ्रामयितुं, पुनः 'बोण्ड् सेण्ट्रिक् मेनिप्युलेशन्' टूल् उपयुज्यताम् ।
03:25 वयं पेनल् मध्ये, 'एक्लिप्स्ड् कन्फ़र्मर्' (Eclipsed conformer) प्राप्तवन्तः ।
03:30 अहमधुना, सैक्लोहेक्सैन् इत्यस्य नाना कन्फ़र्मर्स् दर्शयामि ।
03:35 एकं नूतनं गवाक्षमुद्घाटयन्तु ।
03:38 Draw settings मेन्यू मध्ये उत्सर्गतया, Carbon चितमस्ति ।
03:44 Adjust Hydrogens इति चेक् बोक्स् इतीदम् अन्चेक् कुर्वन्तु ।
03:48 वयं सैक्लोहेक्सैन् इत्यस्य रचनां नोकाकृतौ रचयाम ।
03:53 पेनल् मध्ये, सैक्लोहेक्सेन् इत्यस्य बोट् कन्फ़र्मर् रचयितुं, नुत्वा कर्षयन्तु ।
04:01 परमाणून् लेबल् कर्तुं, Display Types मेन्यू मध्ये, Label इति चेक् बोक्स् नुदन्तु ।
04:07 अवलोक्यताम् : लेबल् करणम्, सर्वकाले एकैव न वर्तते ।
04:11 अस्माकम् आवश्यकतानुसारं, कन्फ़र्मर्स् इत्येतान् लेबल् कुमः ।
04:16 Selection टूल् उपरि नुदन्तु । पश्चात्, पूर्वतन कार्बन् परमाण्वो रुपरि रैट् क्लिक् कुर्वन्तु

04:21 एकं मेन्यू उद्घट्यते । Change label इतीदं नुदन्तु ।
04:25 Change label of the atom इति टेक्स्ट् बोक्स् उद्घट्यते ।
04:30 New Label फ़ील्ड् मध्ये, 1 इति टङ्कयन्तु । OK नुदन्तु ।
04:35 पश्चात्, द्वितीयपरमाणोरुपरि रैट्-क्लिक् कुर्वन्तु । लेबल् इतीदं 2 इति परिवर्तयन्तु ।
04:41 एवमेव, अहं परमाणूनां लेबल्स् इतीमानि 3, 4, 5 तथा 6 इति परिवर्तयन्तु ।
04:50 वयं 'बोट् कन्फ़र्मर्' इतीदं 'ट्विस्ट् बोट् कन्फ़र्मर्' इति परिवर्तयामः ।
04:54 Manipulation टूल् नुदन्तु । 2 इत्यस्योपरि नुदन्तु, तदूर्ध्वमुखं कर्षयन्तु ।
04:57 5 नुत्वा, तदूर्ध्वमुखं कर्षयन्तु । 3 नुत्वा, तदूर्ध्वमुखं कर्षयन्तु ।
05:08 वयमधुना पेनल् मध्ये, ट्विस्ट् बोट् प्राप्तवन्तः ।
05:10 वयमधुना, 'ट्विस्ट् बोट्' इतीदं 'हाफ़् चेर् कन्फ़रमर्' इति परिवर्तयामः ।
05:16 2 नुदन्तु । तदधोमुखं कर्षयन्तु ।
05:19 5 नुत्वा, तदधोमुखं कर्षयन्तु ।
05:23 4 इतीदं नुत्वा, तिर्यक् कर्षयन्तु ।
05:27 आवश्यकञ्चेत्, समीचीनां रचनां प्राप्तुं, सर्वेषां परमाणूनां स्थानं संयोजयन्तु ।
05:33 पेनल् मध्ये, वयं 'हाफ़्-चेर्' प्राप्तवन्तः ।
05:36 वयमधुना, 'हाफ़्-चेर्' इतीदं 'चेर् कन्फ़र्मर्' प्रति परिवर्तयाम ।
05:41 4 नुत्वा तत् अधः कर्षयन्तु ।
05:44 1 नुत्वा तदधः कर्षयन्तु ।
05:47 आवश्यकञ्चेत्, समीचीनरचनां प्राप्तुं, सर्वेषां कार्बन् परमाणूनां स्थानं संयोजयन्तु ।
05:53 पेनल् मध्ये वयं, 'चेर् कन्फ़र्मर्' प्राप्तवन्तः ।
05:56 एकं पाठनियोजनम् : ब्यूटेन् तथा 'सैक्लो पेण्टेन्स्' इत्येतेषां नाना कन्फ़र्मर्स् रचयन्तु ।
06:03 अहमदुना, 'जोमेट्रिकल् ऐसोमेरिसम्' इतीदं दर्शयितुं काश्चन रचनाः लिखामि ।
06:09 डबल् बोण्ड् इत्यस्य परितः, परमाणूनां नाना स्थानेषु विद्यमान-संयोजनेन, 'जोमेट्रिकल् ऐसोमेरिसम्' सञ्जायते ।
06:17 अत्र डबल् बोण्ड्-युतस्य कार्बन् इत्यस्य परितः, परमाणूनाम् अथवा गणानां परिभ्रमणं परिमितं वर्तते ।
06:24 विवरणार्थमहं, 'डै अमैन् डै क्लोरो प्लेटिनं टु' रचनां लिखामि । इदं 'सिस्प्ल्याटिन्' इत्यपि कथ्यते ।
06:33 एकं नूतनं गवाक्षम् उद्घाटयन्तु ।
06:36 Draw settings मेन्यू मध्ये, Element ड्रोप् डौन् नुत्वा Other नुदन्तु ।

Periodic table (पीरियोडिक् टेबल्) इति विण्डो उद्घट्यते ।

06:44 टेबल् इत्यस्मात् , 'प्लेटिनम् (Pt)' चिन्वन्तु । Periodic table गवाक्षस्य पिधानं कुर्वन्तु ।
06:50 पेनल् इत्यस्योपरि नुदन्तु ।
06:53 Element ड्रोप् डौन् तः, Chlorine (क्लोरिन्) चिन्वन्तु ।
06:55 प्लेटिनं परमाणोः एकस्मिन् पार्श्वे, द्वे क्लोरिन् बोण्ड्स् रचयन्तु ।
07:00 Element ड्रोप् डौन् इत्यस्मात्, Nitrogen चिन्वन्तु । पूर्ववत्, द्वे नैट्रोजन् बोण्ड्स् रचयन्तु ।
07:07 रचनां पूर्णां कर्तुम्, अस्माकं नैट्रोजन् परमाणुभ्यः संयोजितानि त्रीणि हैड्रोजन्स् आवश्यकानि ।
07:13 Element ड्रोप् डौन् तः, Hydrogen चिन्वन्तु ।
07:16 तृतीयं बोण्ड् रचयितुं, प्रत्येकस्य नैट्रोजन्-परमाणोः उपरि नुदन्तु ।
07:21 वयं रचनायाः ओप्टिमैसेशन् कुर्मः ।
07:24 Auto Optimization टूल्-उपरि नुदन्तु ।
07:27 Force Field फ़ील्ड् मध्ये, UFF चित्वा Start गण्डं नुदन्तु ।
07:35 ओप्टिमैसेशन् क्रियायाः विरामाय, Stop नुदन्तु ।
07:39 विवरणार्थं, मह्यं द्वयोः रचनयोः आवश्यकतास्ति ।
07:43 अहं रचनाः कोपि कृत्वा पेस्ट् करोमि ।
07:46 रचनायाः चयनं कर्तुं, Selection टूल् चिन्वन्तु ।
07:50 कोपि कर्तुं CTRL+C इतीदं, पेस्ट् कर्तुं CTRL+V इतीदञ्च नुदन्तु । पेस्ट् कृतां रचनां दक्षिणं कर्षयन्तु ।
07:57 अस्माकम् आनुकूल्यार्थम् , अहं परमाणून् लेबल् करोमि ।
08:00 Display Types मेन्यू मध्ये, Label चेक् बोक्स् नुदन्तु ।
08:05 Hydrogen इतीमानि निष्कासयितुं, Build मेन्यू गत्वा Remove Hydrogens नुदन्तु ।
08:11 वयं पेनल् मध्ये, सिस्प्ल्याटिन् इत्यय्स द्वे ऐसोमर्स् प्राप्तवन्तः ।
08:16 अहं द्वे 'सिस् ऐसोमर्स्' इतीमे 'ट्रान्स् ऐसोमर्स्' प्रति परिवर्तयामि ।
08:21 Manipulation टूल् नुदन्तु ।
08:24 Cl 4 इतीदं (सि एल् फ़ोर्) नुत्वा वामाय कर्षयन्तु । N4 इतीदं नुत्वा दक्षिणाय कर्षयन्तु ।
08:32 पश्चात्, सम्यक् ओरियेण्टेशन् दर्शयितुं, सर्वेषां बोण्ड्स्-स्थानानि संयोजयन्तु ।
08:38 Buildमेन्यू गत्वा, Add Hydrogens इतीदं चिन्वन्तु ।
08:43 पूर्ववत्, प्रत्येकस्मै नैट्रोजन् इत्यस्मै, द्वौ परमाणू संयोजितौ ।
08:48 Draw टूल् मध्यस्थं, Hydrogen उपयुज्य तृतीयं हैड्रोजन् संयोजयन्तु ।
08:53 वयं रचनायाः ओप्टिमैसेशन् कुर्मः ।
08:55 Auto Optimization टूल् नुदन्तु ।
08:59 Force Field मध्ये, UFF चित्वा Start गण्डं नुदन्तु ।
09:05 ओप्टिमैसेशन् क्रियायाः विरामाय, Stop गण्डं नुदन्तु ।
09:09 अधुना पेनल् मध्ये वयं, 'डै अमैन् डैक्लोरो प्लेटिनं टु' इत्यस्य द्वे 'जोमेट्रिकल् ऐसोमर्स्' प्राप्तवन्तः ।
09:17 एवमेव, 'डै अमैन् टेट्रा सैनोफ़रेट् थ्री अयान्' इत्यस्य 'जोमेट्रिकल् ऐसोमर्स्' प्राप्तवन्तः ।
09:25 पश्चाद्वयम्, R-S configuration(आर्-एस् कोन्फ़िगरेशन्) इत्यस्य विषयं जानाम ।
09:29 'आर् एस् कोन्फ़िगरेशन्स्' इतीमानि, Chiral centre(कैरल् सेण्टर्) इत्यस्य अस्तित्वेन सञ्जायन्ते ।
09:35 Chiral centre (कैरल् सेण्टर्) इतीदमेकं परमाणुरस्ति तथा चतुर्भिः नाना सब्स्टिट्यूयेण्ट् (substituent) इत्येतेभिः सह संयोगे वर्तन्ते ।
09:41 कोन्फ़िगरेशन्स् इतीमानि, परस्परं 'नोन् सुपर् इम्पोसेबल् मिरर् इमेजस्' सन्ति ।
09:47 आर् एस् कोन्फ़िगरेशन्स् इत्येतेषां विवरणार्थमहं, अमिनो एसिड् – अलनैन् उपयुनज्मि ।
09:53 एकं नूतनं गवाक्षम् उद्घाटयन्तु ।
09:56 अहं Fragment library (फ़्रेग्मेण्ट् लैब्ररी) इत्यस्मात्, Alanine (अलनैन्) रचनां लोड् करोमि ।
10:01 फ़्रेग्मेण्ट् लैब्ररी मध्ये उपलभ्यमानानि सर्वाणि एमिनो एसिड्स् , प्रकाशसम्बन्धे सक्रियाणि विद्यन्ते ।
10:07 भवन्तः लोड् कृत्वा तेषां विषयं ज्ञातुं शक्नुवन्ति ।
10:11 रचनायाः डी-सेलेक्ट् करणाय CTRL+SHIFT तथा A कीलकानि नुदन्तु ।
10:15 सम्यग् ओरियेण्टेशन् इत्यस्मै, Navigation टूल् उपयुज्य रचनायाः भ्रामणं कुर्वन्तु ।
10:22 मध्यस्थः कार्बन्-परमाणुः, कैराल् जातम् । इदं चतुर्भ्यः नाना गणेभ्यः संयुक्तमस्ति ।
10:26 प्रदक्षिणक्रमे अप्रदक्षिणक्रमे वा, सब्स्टिट्युयेण्ट् इत्यस्मै इत्यस्मै दीयमानायाः आद्यतायाः अनुसारेण, 'आर् एस् कोन्फ़िगरेशन्' वर्तते ।
10:35 आद्यता, सब्स्टिट्यूयेण्ट् इत्यस्य परमाणोः सङ्ख्यानुसारेण वर्तते ।
10:40 अधिकपरमाणुसङ्ख्यां प्राप्तवत् सब्स्टिट्यूयेण्ट्, आदिमाद्यतां प्राप्यते ।
10:45 वयमधुना प्रदक्षिणक्रमे आद्यतां पश्यामः ।
10:49 अस्यां रचनायां, नैट्रोजन् इत्यस्मै प्रथमाद्यता दत्ता ।
10:53 ओक्सिजन्स् इत्येतेभ्यः संयुक्ताय कार्बन् इत्यस्मै द्वितीया तथा मिथैल् इत्यस्मै तृतीया आद्यता दत्ता ।
11:02 रचना 'R कोन्फ़िगरेशन्' प्राप्तवत्यस्ति ।
11:05 अहं कैराल् कार्बन् इत्यस्मै संयुक्तानां गणानां स्थानपरिवर्तनं करोमि ।
11:10 Build मेन्यू गत्वा, Remove Hydrogens चिन्वन्तु ।
11:15 Manipulation टूल् नुदन्तु ।
11:17 कार्बन् इतीदं वामभागं कर्षयन्तु ।
11:20 ओक्सिजन्स् इत्येतेभ्यः संयुक्तानि कार्बन्स् वामभागं प्रति कर्षयन्तु ।
11:25 Build मेन्यू गत्वा, Add Hydrogens इतीदं चिन्वन्तु ।
11:29 वयमधुना अप्रदक्षिणक्रमे आद्यतां पश्याम ।
11:33 नैट्रोजन् इतीदं प्रथमाम् आद्यतां प्राप्तवदस्ति । ओक्सिजेन् इत्यस्मै संयुक्तं कार्बन् इतीदं द्वितीयाम् आद्यताम् अपि च मीथैल् इतीदं तृतीयाम् आद्यतां प्राप्तवदस्ति ।
11:45 इयं रचना 'एस् कोन्फ़िगरेशन्' प्राप्तवदस्ति ।
11:48 एवमेव पेनल् मध्ये वयं, 'ग्लिसेराल्डिहैड्' इत्यस्य R तथा S कोन्फ़िगरेशन्स् प्राप्तवन्तः ।
11:55 सङ्क्षेपेण,
11:57 पाठेऽस्मिन् वयं, '1,2-डैक्लोरो ईथेन्' इत्यस्य 'कन्फ़र्मेशन्स्', सैक्लोहेक्सेन् इत्यस्य कन्फ़र्मेशन्स्, 'सिस्प्लेटिन्'(cisplatin)इत्यस्य 'जोमेट्रिकल् ऐसोमर्स्', 'एमिनो एसिड् अलनैन्' इत्यस्य 'आर् एस् कोन्फ़िगरेशन्'- इत्येतानि रचयितुं ज्ञातवन्तः ।
12:15 अत्रैकं पाठनियोजनमस्ति : '2-ब्यूटेन्' तथा '1,2-डैक्लोरो ईथेन्स्' इत्येतेषां 'जोमिट्रिकल् ऐसोमर्स्' रचयन्तु । 'ब्रोमो क्लोरो अयोडो मीथेन्' इत्यस्य 'आर्-एस् कोन्फ़िगरेशन्स्' रचयन्तु ।
12:29 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् ।
12:37 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु ।
12:44 स्पोकन् ट्युटोरियल् प्रकल्पः, राष्ट्रिय साक्षरता मिशन्, ICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति ।
12:51 अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat