Moodle-Learning-Management-System/C2/User-Roles-in-Moodle/Sanskrit

From Script | Spoken-Tutorial
Revision as of 17:56, 1 March 2020 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 User Roles in Moodle इति स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:06 अस्मिन् पाठे वयम् :

यूसर् इत्यस्मै admin role असैन् करणम्,

00:13 course इत्यस्मै teacher असैन् करणम् अपि च course मध्ये student इत्यस्य एड्मिट् करणञ्च ज्ञास्यामः ।
00:20 पाठस्यास्यास्य ध्वन्यङ्कनायाहम् :

Ubuntu Linux OS 16.04,

00:28 XAMPP 5.6.30 द्वारा प्राप्तानि Apache, MariaDB तथा PHP,

Moodle 3.3 अपि च

Firefox वेब् ब्रौसर् उपयुक्तवानस्मि ।

00:42 भवदभीष्टं यत्किमपि वेब्-ब्रौसर् उपयोक्तुमर्हन्ति भवन्तः ।

तथापि, Internet Explorer अस्योपयोगः मास्तु । तत् सम्यग् डिस्प्ले न करोति ।

00:54 पाठस्यास्य अध्येतारः, तेषां Moodle जालपुते कानिचन कोर्सस् रचितवन्तः स्युः ।
01:01 न चेत्, अस्मिन् जालपुटे पूर्वतन Moodle पाठान् पश्यन्तु ।
01:08 ब्रौसर् प्रति गच्छन्तु । भवतम् “एड्मिन् यूसर् नेम्” अपि च पास्वर्ड्स् उपयुज्य moodle जालपुटे लोग्-इन् कुर्वन्तु ।
01:16 वयमधुना admin dashboard (एड्मिन् डेश् बोर्ड्) मध्ये स्मः ।
01:19 वयमधुना Course and Category Management पृष्टं गच्छाम ।
01:24 भवतां “मूडल् इण्टर्फ़ेस्” मध्ये इमानि कोर्सस् सन्तीति दृढीकुर्वन्तु । न चेत्, पाठाय विरामं दत्वा, इमानि कोर्सस् विरचय्य अग्रे गच्छन्तु ।
01:34 वयमधुना रचितानि सर्वाणि यूसर्स् पश्याम ।
01:38 Site Administration इत्यस्योपरि नुदन्तु ।
01:41 पश्चात् Users टेब् नुदन्तु ।
01:44 Accounts विभागस्याधः, Browse list of users नुदन्तु ।
01:50 वयमधुना चतुरः उपयोक्तॄन् प्राप्तवन्तः ।
01:53 अधुना यूसर् Priya Sinha उपरि नुत्वा तस्याः प्रोफ़ैल् एडिट् कुर्वन्तु ।
01:59 User details विभागे, Edit Profile लिङ्क् नुदन्तु ।
02:04 अधः स्क्रोल् कृत्वा, Optional विभागं अभिजानन्तु । पश्चात् तस्य विस्तारणाय तस्योपरि नुदन्तु ।
02:11 अवलोक्यताम्, Institution, Department, Phone अपि च Address फ़ील्ड्स् पूरितानि सन्ति । इमानि अस्माभिः CSV file अम्ध्ये दत्तानि फ़ील्ड्स् सन्ति ।
02:23 वयमधुना उपयोक्तॄणां आवलिं पश्याम ।

एवं कर्तुं अनुक्रमम् Site Administration -> Users -> Browse list of users इतीमानि नुदन्तु ।

02:33 अधुना उपयोक्ता System Admin2 इत्यस्मै, administrator role यच्छाम ।
02:39 वामभागे मेन्यू मध्ये, Site Administration उपरि पश्चात्, Users टेब् नुदन्तु ।
02:46 अधः Permissions विभागाय स्क्रोल् कृत्वा Site Administrators नुदन्तु ।
02:52 अत्र द्वे युग्मे यूसर्स् सन्ति ।

प्रथमं site administrator इत्येतेषां नाम प्राप्तवदस्ति । द्वितीयं शिष्टानां उपयोक्तृणां आवलिं प्राप्तवदस्ति ।

03:05 द्वयोः आवल्योः मध्ये, नाना क्रियाः कर्तुं आवश्यकानि बटन्स् सन्ति ।
03:11 Users बोक्स् तः , System Admin2 यूसर् नुदाम ।
03:17 अत्र बहूनि यूसर्स् सन्ति चेत्, अन्वेष्टुं Users बोक्स् इत्यस्याधः विद्यमानं Search बोक्स् उपयुज्यताम् ।

पश्चात् Add गण्डं नुदन्तु ।

03:26 Confirm बोक्स् मध्ये, Continue गण्डं नुदन्तु ।
03:30 अधुनात्र द्वे “एड्मिन् यूसर्स्” स्तः । वयं कतिचनापि एड्मिन् यूसर्स् प्राप्तुं शक्नुमः ।
03:38 तथापि, Main administrator एकमात्रं भवेत् । “मेन् एड्मिनिस्ट्रेटर्” इतीदं व्यवस्थायाः डिलीट् कर्तुमशक्यम् ।
03:48 अधुना Calculus (केल्क्युलस्) कोर्स् इत्यस्मै, रेबेका रेमण्ड् इतीमां टीचर् इति असैन् कुर्मः ।
03:55 एतत् कर्तुं, अत्र यथा दर्शितं तथा, Course and category management पृष्टं गच्छन्तु ।
04:02 1st Year Maths उपविभागे कोर्सस् दृष्टुं, तस्योपरि नुदन्तु ।
04:09 Calculus कोर्स् उपरि नुदन्तु । कोर्स् इत्यस्य विवरणं दृष्टुं अधः स्क्रोल् कुर्वन्तु ।

Enrolled Users इतीदं नुदन्तु ।

04:19 उपयोक्त्री प्रिया सिन्हा, कोर्स् इत्यस्मै नामाङ्किता इति वयं दृष्टुं शक्नुमः।
04:25 वयमिदं upload user CSV द्वारा कृतवन्तः ।
04:29 मूडल् मध्ये, अध्यापकेन सह सर्वेऽपि कोर्स् इत्यस्मै संयोजिताः स्युः ।
04:35 तेभ्यः दीयमानं नूतनं रोल्, कोर्स् मध्ये सद्यः विद्यमानं तेषां रोल् अनुसृत्य वर्तन्ते ।
04:41 उपरि अथवा अधः दक्षिणतः विद्यमानं Enrol users गण्डं नुदन्तु ।
04:48 एकं पोप् अप् विण्डो उद्घट्यते ।
04:51 इदं, Assign roles इत्यस्मै एकं ड्रोप्-डौन् इतीदम्, Enrolment options इत्यस्मै फ़ील्ड्स् इतीमानि अपि च एकं Search गण्डं प्राप्तवदस्ति ।
05:00 सद्यः कोर्स् इत्यस्मै असैन् न कृतानां सर्वेषाम् उपयोक्तॄणाम् आवलिं वयं दृष्टुं शक्नुमः ।
05:06 Assign roles ड्रोप्-डौन् मध्ये, Teacher इति चिन्वन्तु ।
05:11 पश्चात्, Rebecca Raymond इत्यस्य पार्श्वे Enrol गण्डं नुदन्तु ।
05:16 अन्ते, पृष्टस्याधः विद्यमानं Finish Enrolling users गण्डं नुदन्तु ।
05:24 एवमेव, Students इतीदं कोर्स् इत्यस्मै असैन् कर्तुं शक्नुमः ।
05:28 रेबेका रेमण्ड् इतीमां Teacher रोल् तः निष्कासितुं , Roles कोलम् मध्ये Trash ऐकान् नुदन्तु ।
05:36 Confirm Role Change पोप्-अप् बोक्स् मध्ये, Remove गण्डं नुदन्तु ।
05:42 नामाङ्कितेभ्यः उपयोक्तृभ्यः रोल् असैन् कर्तुं, अत्रत्यं Assign role ऐकान् नुदन्तु ।
05:50 इदं क्लिक् क्रियते चेत्, सर्वेषां रोल्स् इत्येतेषां नामयुतमेकं लघु पोप्-अप् विण्डो उद्घट्यते ।
05:56 रेबेका रेमण्ड् इत्यस्मै टीचर् रोल् दातुं , Teacher उपरि नुदन्तु ।

मञ्जूषा स्वयमेव पिदध्यते ।

06:04 दक्षिणकोणस्थं trash ऐकान् नुत्वा, कोर्स् तः उपयोक्तॄणां नामाङ्कनं वितथं(cancel) कर्तुं शक्नुमः ।
06:11 यूसर् एन्रोल्मेण्ट् विवरणानि एडिट् कर्तुं , दक्षिणभागे gear ऐकान् वर्तते । तन्नुदन्तु ।
06:20 उपयोक्तारं सस्पेण्ड् कर्तुम्, एन्रोल्मेण्ट् इत्यस्य आदिमं अन्तिमञ्च दिनाङ्कपरिवर्तनाय च अत्र विकल्पाः सन्ति ।
06:28 एन्रोल्मेण्ट् पृष्टं प्रति आगन्तुं, Cancel गण्डं नुदन्तु ।
06:33 अनेन वयं पाठस्यान्तमागतवन्तः । सङ्क्षेपेण् ,
06:39 अस्मिन् पाठे वयं :

उपयोक्त्रे admin role असैन् कर्तुं,

course इत्यस्मै teacher असैन् कर्तुं,

course मध्ये student नामाङ्कनकरणं कथमिति च ज्ञातवन्तः ।

06:52 अत्र भवद्भ्यः एकं पाठनियोजनमस्ति :

रेबेका रेमण्ड् इतीमां Linear Algebra course इत्यस्मै teacher इति असैन् कुर्वन्तु ।

07:00 प्रिया सिन्हा इतीमां Linear Algebra course इत्यस्मै student इति असैन् कुर्वन्तु ।
07:06 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् ।
07:14 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।
07:22 फ़ोरम् मध्ये भवतां प्रश्नः समयेन सह पोस्ट् क्रियेत ।
07:26 स्पोकन् ट्युटोरियल् प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । अधिकविवरणार्थं अधस्तनपर्चनीं पश्यन्तु ।
07:38 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।

धन्यवादाः ।

Contributors and Content Editors

NaveenBhat