Moodle-Learning-Management-System/C2/Users-in-Moodle/Sanskrit

From Script | Spoken-Tutorial
Revision as of 10:12, 1 March 2020 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Users in Moodle इति स्पोकन् ट्युटोरियल् प्रति भवद्भ्यः स्वागतम् ।
00:06 अस्मिन् पाठे वयम् :

यूसर् संयोजनम्, यूसर् प्रोफ़ैल् एडिट्-करणम्, अधिकपरिमाणे यूसर्स् अप्लोड् करणम् च ज्ञास्यामः ।

00:17 पाठस्यास्य द्वन्यङ्कनायाहम् :

Ubuntu Linux OS 16.04,

XAMPP 5.6.30 द्वारा प्राप्तानि Apache, MariaDB अपि च PHP,

Moodle 3.3 अपि च

Firefox वेब् ब्रौसर् च उपयुक्तवानस्मि । भवदभीष्टं यत्किमपि ब्रौसर् उपयोक्तुमर्हन्ति भवन्तः ।

00:43 तथापि, Internet Explorer इत्यस्य विनियोगः मास्तु । तत् सम्यग् डिस्प्ले न करोति ।
00:51 पाठस्यास्य अध्येतारः, स्वेषां Moodle जालपुटे कानिचन कोर्सस् रचितवन्तः स्युः । न चेत्, अस्मिन् जालपुटे पूर्वतन Moodle ट्युटोरियल्स् पश्यन्तु ।
01:05 ब्रौसर् प्रति आगच्छन्तु । भवतां एड्मिन् यूसर् नेम् तथा पास्वर्ड् उपयुज्य moodle जालपुटे लोग्-इन् कुर्वन्तु ।
01:14 वयमधुना Moodle मध्ये नूतनं user कथं रचनीयमिति जानाम ।
01:19 Navigation block मध्ये, Site Administration नुत्वा Users टेब् नुदन्तु ।
01:28 Add a new user विकल्पं चिन्वन्तु ।
01:32 अहं username इतीदं adminuser2 इति यच्छामि ।
01:37 अधस्तात् New Password फ़ील्ड् प्रति स्क्रोल् कुर्वन्तु ।

Click to enter text इति लिङ्क् नुदन्तु ।

01:45 कृपया अवलोक्यताम् : पास्वर्ड्, अत्र दत्तानां नियामानाम् अनुसरणं कुर्यात् ।
01:51 अहं मम पास्वर्ड् इतीदं Spokentutorial1@ इति यच्छामि ।
01:57 Force password change चेक्-बोक्स् नुदन्तु ।
02:02 नूतनोपयोक्ता यदा प्रथमवारं लोग्-इन् करोति तदा, स्वस्य पास्वर्ड् परिवर्तयितुं सूचयति ।
02:10 अत्र यथा दर्शितं तथा, शिष्टविवरणानि भवदभीष्टानुसारेण यच्छन्तु ।
02:16 Email display मध्येऽहम्, Allow everyone to see my email address इति विकल्पं चितवानस्मीत्यवगच्छन्तु । यतो हि, पश्चादहं इमं उपयोक्तारं admin user करिष्यन्नस्मि ।
02:30 परन्तु शिष्टेभ्यः उपयोक्तृभ्यः teachers तथा students इत्येतेभ्यः अस्य विनियोगः न क्रियते चेद्वरम् ।
02:37 सद्यः वयं City/Town फ़ील्ड् रिक्तं त्यजाम । पश्चात् user इत्यस्य एडिट् करणकाले इदम् अप्डेट् कुर्मः ।
02:47 पश्चादत्र यथा दर्शितं तथा country अपि च timezone चिन्वन्तु ।
02:52 शिष्टानि सर्वाणि फ़ील्ड्स् औत्सर्गिकं त्यजन्तु ।
02:56 पश्चात् अधः स्क्रोल् कृत्वा, Create user गण्डं नुदन्तु ।
03:01 वयमधुना द्वे users प्राप्तवन्तः । अस्माभिः सद्यः रचितं System Admin2 user नुदन्तु ।
03:10 दक्षिणभागस्थम् Edit Profile लिङ्क् नुत्वा, इदं यूसर् प्रोफ़ैल् एडिट् कर्तुं शक्यते । अधुना City/Town टेक्स्ट् बोक्स् मध्ये Mumbai इति यच्छाम ।
03:22 पश्चादधः स्क्रोल् कृत्वा, Update profile गण्डं नुदन्तु । एवमेव वयं यस्मै कस्मायपि उपयोक्त्रे , विवरणम् एडिट् कर्तुं शक्नुमः ।
03:33 अधुना नूतनोपयोक्तुः दक्षिणपार्श्वे त्रीणि ऐकान्स् पश्यन्तु । तानि किं कुर्वन्तीति ज्ञातुं मौस् इतीदं तस्योपरि चालयन्तु ।
03:43 delete ऐकान् इतीदं, उपयोक्तारं डिलीट् करोति ।

अवलोक्यताम्: उपयोक्तारं डिलीट् करणेन कोर्स् रेजिस्ट्रेशन्, ग्रेड् इत्यादीनि सर्वाणि डेटास् डिलीट् जायन्ते । अतः विकल्पोऽयं सावधानेन उपयोक्तव्यम् ।

04:03 eye ऐकान्, उपयोक्तारं सस्पेण्ड् करोति । सस्पेण्ड् करणं नाम यूसर् अकौण्ट् इत्यस्य डी-एक्टिवेट् करणम् ।
04:13 अर्थात् उपयोक्ता इतः परं लोग्-इन् कर्तुं न शक्नोति । परन्तु तेषां रेजिस्ट्रेशन्, ग्रेड् इत्यादीनि रक्षितानि भवन्ति ।
04:24 उपयोक्तुः डिलीट् करणात् इदं वरम् ।
04:29 आगामिणे विनियोगायेदं सर्वाणि रेकोर्ड्स् सेव् करोति । भवद्भिः उपयोक्ता यदा कदापि एक्टिवेट् कर्तुमर्हति ।
04:37 अग्रिमं gear ऐकान् वर्तते । इदमस्मान् Edit profile पृष्टं प्रति नयति ।
04:43 अवलोक्यताम् : Admin User इत्यस्य पार्श्वे delete तथा suspend ऐकान्स् न दर्शितानि ।
04:51 यतो हि main system administrator इत्यस्य डिलीट् वा डि-एक्टिवेट् वा करणमशक्यम् ।
04:59 अधुना, युगपदेव नाना उपयोक्तॄणां संयोजनं कथमिति जानाम ।
05:05 तदर्थं वयं, कैश्चन् डेटा इत्येतैः सह, निर्दिष्टे फ़ैल्-फ़ोर्मेट्-मध्ये एकं सञ्चिकां अप्लोड् कुर्याम । तत् फ़ैल् टैप् CSV वर्तते ।
05:16 विवरणार्थमहं पूर्वरचितं user-details-upoad.csv इति फ़ैल् उद्घाटयामि ।
05:25 अहं LibreOffice Suite इत्यस्य स्प्रेड्-शीट् घटकं LibreOffice Calc इत्यस्य विनियोगं कुर्वन्नस्मि ।
05:32 इयं सञ्चिका, अधस्तन कोलम्स् प्राप्तवदस्ति ।

username,

password,

firstname,

lastname,

email इमानि पञ्च अनिवार्याणि फ़ील्ड्स् सन्ति ।

05:47 अत्रोक्तानि कानिचन फ़ील्ड्स् ऐच्छिकानि सन्ति :

institution,

department,

phone1,

address,

course1,

role1.

05:58 अवलोक्यताम् : फ़ील्ड्स् नामानि अत्र स्प्रेड्-शीट् मध्ये यथा दत्तं तथा स्यात् । परन्तु लोवर् केस् मध्ये एव स्यात् । न चेत् अप्लोड् एरर् आगच्छति ।
06:11 उपयोक्तारं एकस्मिन्नेव कोर्स् मध्ये संयोजितुं, वयं फ़ील्ड् इत्यस्य टैटल् इत्यस्मै सफ़िक्स् इतीदं 1 इति दद्मः ।
06:19 उपयोक्तारम् बहुभ्यः कोर्स् इत्येतेभ्यः संयोजितुं, course2, role2 इति अधिके कोलम्स् संयुज्येताम् ।
06:29 अवलोक्यताम् : course1 फ़ील्ड् मध्ये भवद्भिः, Course short name अपि च role1 फ़ील्ड् मध्ये Role short name दातव्यम् ।
06:39 Role short nameइतीदं, छात्राय student इति अध्यापकाय editingteacher इति च वर्तते ।
06:47 वयमस्यां CSV सञ्चिकायां त्रीणि यूसर्स् प्राप्तवन्तः ।

System Admin2 इति उपयोक्तारं रचितवन्तः । एकेन उपयोक्तृणा, पञ्च अनिवार्याणि फ़ील्ड्स् प्रापं तथा अन्यानि फ़ील्ड्स् ऐच्छिकानि इति दर्शयति । अन्यं यूसर् सर्वाणि विवरणानि प्राप्तवदस्ति ।

07:08 ट्युटोरियल् इत्यस्य Code files विभागे इयं CSV सञ्चिका उपलभ्यास्ति । भवन्तः तत् डौन्लोड् कृत्वा उपयोक्तुमर्हन्ति ।
07:17 पाठस्यास्य Additional Reading Material इतीदं, CSV सञ्चिकायाः रचनायाः विषये अधिकसन्दिष्टान् प्राप्तवदस्ति ।
07:25 अधुना बौसर् विण्डो प्रति गच्छाम ।
07:29 Navigation ब्लोक् मध्ये, Site Administration इत्यस्योपरि नुदन्तु ।
07:34 पश्चात् Users टेब् नुदन्तु । Accounts विभागे Upload Users इतीदं नुदन्तु ।
07:43 Choose a file गण्डं नुदन्तु । File picker इति नूतनं पोप्-अप् विण्डो उद्घट्यते ।
07:51 सद्यः तस्मिन् लिङ्क् मध्ये पोप्-अप् विण्डो नास्ति चेत्, वामतः मेन्यू मध्ये Upload a file लिङ्क् नुदन्तु ।
07:59 भवताम् इण्टर्फ़ेस् उपरि विद्यामानं Browse / Choose a file गण्डं नुदन्तु । अरक्षितं सञ्चयं ब्रौस् कृत्वा, CSV सञ्चिकां चिन्वन्तु ।
08:11 अन्यानि सर्वाणि फ़ील्ड्स् औत्सर्गिकायैव स्थापयाम ।
08:15 पृष्टस्याधो भागस्थम् Upload this file गण्डं नुदन्तु ।
08:21 अधुना टेक्स्ट् एरियामध्ये लिखितेन सञ्चिकानाम्ना सह, इदं स्क्रीन् रीफ़्रेश् जायते ।
08:27 अधस्थन बटन् अधुना Upload users इति परिवर्तितम् । इदं गण्डं नुदन्तु ।
08:35 अस्माभिः उप्लोड् क्रियमाणम् उपयोक्तॄणां preview इतीदं, अग्रिमपृष्टं दर्शयति । मूल्यानि समीचीनानि सन्ति वा इति परीक्ष्यताम् । अधुना Settings विभागः परीक्ष्यताम् ।
08:48 Upload type ड्रोप्-डौन्, चतुरः विकल्पान् प्राप्तवदस्ति ।
08:53 अत्रत्यानि यूसर्स् रेकोर्ड्स् अप्डेट् कर्तुं, इमान् त्रीन् विकल्पान् उपयोक्तुं शक्नुमः । वयं Add new only, skip existing users इतीदं चिनुमः ।
09:05 अर्थादत्र username तावदेव वर्तते चेत्, तत् पुनः संयोजितुं न शक्यते ।
09:11 New user password ड्रोप्-डौन् मध्ये, Field required in file इतीदं चिन्वन्तु ।
09:17 Force password change इत्यस्याधः, All इतीदं चिन्वन्तु । इदं, सर्वेभ्यः उपयोक्तृभ्यः, तेषां प्रथमवारस्य लोग् इन् पास्वर्ड् इत्यस्य परिवर्तनाय सूचयति ।
09:27 अस्मिन् विभागे, अवशिष्टानि फ़ील्ड्स् वयं डीफ़ोल्ट् स्थापयाम ।
09:32 वयमधुना Default values विभागं पश्याम ।
09:36 Email display इत्यस्याधः, Allow only other course members to see my email address विकल्पं चिनुमः ।
09:44 सर्वेभ्यः उपयोक्तृभ्यः डीफ़ोल्ट् फ़ील्ड्स् एकैवास्ति चेत्, भवन्तः तद्दातुं शक्नुवन्ति । इमानि फ़ील्ड्स् इतीमानि उप्लोड् कृतेभ्यः सर्वेभ्यः उपयोक्तृभ्यः उपयुज्यन्ते ।
09:55 अहं City/Town मध्ये, Mumbai इति टङ्कयामि ।
09:59 पश्चात् Show more… इतीदं नुदामि । अस्माकमत्र डेटा इत्यस्य प्रदानाय नाना फ़ील्ड्स् सन्ति ।
10:07 परन्तु अवलोक्यताम्, तेषु यः कोऽपि अनिवार्यं नास्ति । अतोहमधुना तानि रिक्तानि करोमि ।
10:15 पृष्टस्याधः विद्यमानम् Upload users गण्डं नुदन्तु ।
10:20 अत्र यथा दर्शितं तथा Upload users results टेबल् इत्यस्य स्टेटस् कोलम् पश्यन्तु ।
10:27 आदौ user इत्यस्मै, स्टेटस् मेसेज् एवमस्ति :

User not added - already registered.

10:35 अयम् उपयोक्ता व्यवस्थायाम् अस्तीत्यतः इदं त्यक्तं वर्तते ।
10:40 शिष्टान् उपयोक्तॄन् New user इति संयोजितं वर्तते ।
10:45 अत्र दर्शितं स्टेटस् पश्यन्तु ।
10:49 पास्वर्ड् नियमान् नानुस्रियमाणानि पास्वर्ड्स् Weak passwords भविष्य़न्ति ।
10:54 इमानि व्यवस्थायाम् अप्लोड् जायन्ते । तथापि, कदापि strong पास्वर्ड् अपेक्ष्यते ।
11:01 Continue गण्डं नुदन्तु ।अधुनास्माभिः रचितानि सर्वाणि यूसर्स् पश्याम ।
11:08 Site Administration इत्यस्योपरि नुत्वा Users टेब् नुदन्तु । Accounts विभागस्याधः, Browse list of users इतीदं नुदन्तु ।
11:20 अधुना वयं चत्वारि यूसर्स् प्राप्तवन्तः ।
11:23 अनेन वयं पाठस्यान्तमागतवन्तः । सारं पश्याम -
11:29 अस्मिन् पाठे वयम् :

यूसर् संयोजनम्, यूसर् प्रोफ़ैल् एडिट् करणम्, बृहत्परिमाणे यूसर्स् अप्लोड् करणञ्च ज्ञातवन्तः ।

11:39 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् ।
11:47 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।
11:55 फ़ोरम् मध्ये भवतां प्रश्नः समयेन सह पोस्ट् क्रियेत ।
12:00 स्पोकन् ट्युटोरियल् प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । अधिकविवरणार्थं अधस्तनपर्चनीं पश्यन्तु ।
12:11 पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।
12:15 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat