Inkscape/C4/Warli-art-for-Textle-design/Sanskrit

From Script | Spoken-Tutorial
Revision as of 19:34, 28 January 2018 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 Inkscape मध्ये Warli art for Textile design विषयस्य पाठार्थं स्वागतम् ।
00:07 पाठेऽस्मिन् वयं , अश्रौ वार्लि पेटर्न् विन्यासरचना अपि च क्लोनिङ्ग् उपयुज्य पेटर्न् इत्यस्य पुनरावर्तनञ्च ज्ञास्यामः ।
00:17 पाठर्थं वयम्,

Ubuntu Linux 12.04 ओपरेटिङ्ग् सिस्टम् , Inkscape 0.91 वर्शन् च उपयुञ्ज्महे ।

00:27 Inkscape उद्घटामहै । आदौ वेर्लि पेटर्न् इत्यस्य विन्यासं कुर्मः ।
00:32 File गत्वा Document Properties उपरि नुदन्तु । Orientation इतीदं Landscape इत्यस्मै परिवर्त्य डैलाग् बोक्स् इत्यस्य पिधानं कुर्वन्तु ।
00:42 Rectangle tool चिन्वन्तु । सम्पूर्णे केन्वास् मध्ये, आयतमेकं रचयित्वा नीलवर्णं पूरयन्तु ।
00:53 Ellipse tool उपरि नुत्वा केन्वास् इत्यस्य बहिः एकं वृत्त्तं रचयन्तु । पश्चात् Selector tool उपरि नुदन्तु ।
01:02 'टूल् कण्ट्रोल्स् बार्' मध्ये Width तथा Height इतीमे 15 कुर्वन्तु ।
01:08 केसरवर्णं दत्वा तदेवं अधः कर्षतु ।
01:15 वृत्तस्य प्रतिकृतिं कर्तुं Ctrl + D नुदन्तु ।
01:19 टूल् कण्ट्रोल्स् बार् मध्ये , Width तथा Height इतीमे 7 कुर्वन्तु ।
01:25 वृत्तस्य प्रतिकृतिं मूलवृत्तस्य वामतः कर्षन्तु ।
01:31 इदं वार्लि इत्यस्य शिरोभागः ।
01:34 पश्चात् Object मेन्यु गत्वा , Symbols विकल्पं नुदन्तु । Symbol set ड्र्प्-डौन्-मेन्यु नुदन्तु । Flow Chart Shapes इतीदं चिन्वन्तु ।
01:46 केचन क्षेत्रसंहितायाः आकृतयः दृश्यन्ते । तत्र त्रिभुजं नुत्वा केन्वास् उपरि ड्रेग् कुर्वन्तु । केसरवर्णं दत्वा Stroke निष्कासयन्तु ।
02:00 'टूल् कण्ट्रोल्स् बार्' मध्ये width तथा height इतीमे 20 कुर्वन्तु ।
02:07 त्रिभुजस्य प्रतिकृतिं कर्तुं Ctrl + D नुत्वा , स्क्रोल् कर्तुं V नुदन्तु ।
02:14 अत्र यथा दर्शितं तथा शिरोभागस्याधः त्रिभुजं संयोजयन्तु ।
02:21 इदं वार्लि इत्यस्य शरीरम् ।
02:24 Rectangle tool इतीदं चित्वा शिरसः तथा शरीरस्य मध्यभागे रेखां चित्रयन्तु ।
02:30 अधुना चित्रणस्य ग्रीवां रचितवन्तः ।
02:33 अधुना हस्तपादौ चित्रयाम । तदर्थं Bezier tool चेतव्यम् ।
02:41 अत्र यथा दर्शितं तथा हस्तपादौ चित्रयन्तु ।
02:47 द्वेऽपि हस्तपादौ चिन्वन्तु । Fill and Stroke मध्ये Picker tool इतीदं चित्वा , वार्लि आर्ट् इत्यस्य शरीरात् केसरवर्णं चिन्वन्तु ।
02:59 Stroke Width इतीदं 2 कुर्वन्तु ।
03:02 अधुना सर्वाणि एलिमेण्ट्स् चित्वा तानि एकीकर्तुं Ctrl + G नुदन्तु ।
03:09 अधुना वार्लि चित्रणं सिद्धमस्ति । इदं वार्लि चित्रणमुपयुज्य एकं वृत्ताकारस्य विन्यासं रचयाम ।
03:17 अग्रे गमानात् पूर्वं चित्रणस्यास्य प्रतिकृतिं पार्श्वे स्थापयामि ।
03:22 अधुना मूलं वार्लि चित्रणं चिन्वन्तु । एङ्कर्-पोइण्ट् इतीदं दृष्टुं पुनः चित्रणं नुदन्तु ।
03:30 ‘एङ्कर् पोइण्ट्’ इत्यस्य उपरि नुत्वा अत्र यथा दर्शितं तथा अधः कर्षन्तु ।
03:36 अधुना Edit गत्वा, Clone उपरि , पश्चात् Create Tiled Clones उपरि नुदन्तु ।
03:42 डैलाग् बोक्स् मध्ये Symmetry tab इत्यस्याधः , ड्रोप्-डौन्-मेन्यु-मध्ये Simple translation विकल्पं चिन्वन्तु ।
03:51 पश्चात् Shift टेब् गत्वा, Per column विकल्पे X मूल्यं -100 कुर्वन्तु ।
03:58 पश्चात् Rotation टेब् गत्वा , कोणस्य Per row तथा Per column पेरामीटर् इतीमे 30 कुर्वन्तु ।
04:07 अधस्तात् row सङ्ख्या 1 स्यात् अपि च column सङ्ख्या 12 स्यात् ।
04:14 पश्चात् Create गण्डस्योपरि नुदन्तु ।
04:16 केन्वास् उपरि रचितस्य वृत्ताकारस्य पेटर्न् उपरि नुदन्तु ।
04:21 पुनः अन्यान् विकल्पान् पश्याम ।
04:24 Rotation टेब् मध्ये कोणस्य Per row तथा Per column पेरामीटर्स् 10 इति परिवर्त्य Create उपरि नुदन्तु ।
04:33 केन्वास् उपरि रचितं पेटर्न् अवलोकयन्तु । इदं सम्पूर्णं वृत्ताकारस्य पेटर्न् कर्तुं Rows इतीदं 40 इति परिवर्तताम् ।
04:41 Create उपरि नुदन्तु । केन्वास् मध्ये परिवर्तनं पश्यन्तु ।
04:46 एवमेव भवन्तः नाना कोणेषु पेटर्न् प्राप्तुं Rotation पेरामीटर् इतीदं परिवर्तन्ताम् ।
04:53 वृत्ताकारस्य पेटर्न् चित्वा सर्वाणि एकीकर्तुं Ctrl + G नुदन्तु ।
04:59 वयमधुना केन्वास् मध्ये मनोहरां वार्लि-कलां प्राप्तवन्तः ।
05:04 इदमेवं एकत्र कर्षयाम ।
05:08 अधुना नाना विकल्पान् प्रयतामहे ।
05:11 Create Spirals टूल् उपयुज्य , केन्वास् उपरि बृहत् स्पैरल् रचयाम ।
05:20 Selector tool चिन्वन्तु , वार्लि चित्रं चिन्वन्तु, तत् स्पैरल् इत्यस्य केन्द्रे स्थापयन्तु ।
05:27 अधुना टूल्-कण्ट्रोल्स्-बार् मध्ये Raise to top विकल्पं नुदन्तु ।
05:32 पश्चात् स्पैरल् अपि चिन्वन्तु ।
05:35 Extensions menu उपरि नुत्वा Generate from path विकल्पं चिन्वन्तु ।
05:41 अधुना सब्-मेन्यु इत्यस्मात् Scatter इतीदं चिन्वन्तु ।
05:45 स्क्रीन् उपरि डैलाग् बोक्स् उद्घट्यते । Follow path orientation चेक् बोक्स् इतीदं चेक् कुर्वन्तु ।
05:54 Space between copies मध्ये वयं 5 इति लिखाम ।
05:58 Original pattern will be इतीदं Moved इत्यस्ति तथा Duplicate the pattern before deformation इतीदं चेक् जातं वेति परीक्षन्ताम् ।
06:08 Apply गण्डस्योपरि नुत्वा डैलाग् बोक्स् इत्यस्य पिधानं कुर्वन्तु ।
06:12 अधुना स्पैरल्-पात्त् दृष्टुं, स्पैरल् आकृत्याः वेर्लि पेटर्न् एकत्र कर्षाम । अधुना स्पैरल् पात् चित्वा तनिष्कासयाम ।
06:21 एवं Inkscape मध्ये मनोहरं स्पैरल् पात् चित्रितुं शक्नुमः ।
06:26 एवमेव नाना विधस्य वेर्लि पेटर्न् रचयितुमर्हति ।
06:31 अधुना बोर्डर् रचना कथमिति ज्ञास्यामः ।
06:35 Object मेन्यु गत्वा Symbols उपरि नुदन्तु । त्रिभुजं नुत्वा तत् केन्वास् उपरि कर्षन्तु ।
06:42 टूल् कण्ट्रोल् बार् मध्ये , Width तथा Height इतीमे 30 कुर्वन्तु ।
06:47 अधुना केन्वास् इत्यस्य उपरि वामपार्श्वे त्रिभुजमिदं कर्षन्तु ।
06:52 अहं त्रिभुजमुपयुज्य रेखाविन्यासं रचितुमिच्छामि ।
06:56 Edit गत्वा Clone उपरि नुत्वा पश्चात् Create Tiled Clones उपरि नुदन्तु । पूर्वतनानि सर्वाणि सेट्टीङ्ग्स् अत्र दृश्यन्ते ।
07:06 Rotation टेब् मध्ये , Per Row तथा Per Column इत्यनयोः Angle पेरामीटर् इतीदं 0 कुर्वन्तु ।
07:13 Shift टेब् मध्ये Per column विकल्पे X मूल्यं 0 इति परिवर्तताम् ।
07:19 अन्ते अधस्तात् एवं Column इतीदं 35 कुर्वन्तु ।
07:27 केन्वास् उपरि चत्वारः रेखाविन्यासाः दृश्यन्ते ।
07:31 सर्वाणि एकीकर्तुं त्रिभुजं चित्वा Ctrl + G नुदन्तु ।
07:37 त्रिभुजस्य प्रतिकृतिं कर्तुं Ctrl + D नुत्वा सारयितुं (स्क्रोल् कर्तुं) V नुदन्तु ।
07:43 अधुना पेटर्न् इतीदं केन्वास् इत्यस्याधः आनयन्तु ।
07:48 अस्माकं वेर्लि पेटर्न् अधुना सिद्धमस्ति । नाना वस्त्रविन्यासाय इदम् उपयोक्तुमर्हति ।
07:55 कुर्ति-वस्त्रे तदेवं दृश्यते ।
07:58 उपधानावच्छदयोपरि अपीदम् उपयोक्तुमर्हति ।
08:02 इदं वार्लि-कला वस्त्रस्यूतस्योपरि च सुशोभते ।
08:06 एवं वार्लि आर्ट् उपयुज्य मनोहरान् वस्त्रविन्यासान् कर्तुं शक्नुमः ।
08:13 एवं वयं पाठस्यान्तमागतवन्तः । पाठसारं पश्याम ।
08:18 पाठेऽस्मिन् अश्रौ वार्लि-पेटर्न् विन्यासरचना तथा क्लोनिङ्ग् उपयुज्य पेटर्न् इत्यस्य पुनरावर्तनञ्च ज्ञातवन्तः ।
08:27 युष्माकं पाठनियोजनम् – मयूराकृत्याः पेटर्न् विन्यस्यन्तु ।
08:33 सम्पूर्णे कृते तदेवं दृश्यताम् ।
08:37 लिङ्क्-मध्ये विद्यमानं विडियो स्पोकन्-ट्युटोरियल् इत्यस्य सारांशं दर्शयति ।
08:43 स्पोकन् ट्युटोरियल् टीम् इमान् पाठान् उपयुज्य कार्यशालां चालयति । ओन् लैन् परीक्षायां ये उत्तीर्णतां यान्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति । अधिकविवरणार्थं अस्मै लिखन्तु ।
08:53 इदं , राष्ट्रिय-साक्षरता-मिशन् ICT, MHRD भारतसर्वकारस्य माध्यमेन समर्थितं वर्तते । अधिकविवरणार्थं spoken-tutorial.org/nmeict-intro इत्यत्र गच्छन्तु
09:03 अनुवादकः प्रवाचकश्च श्री नवीन भट्टः उप्पिनपट्टणं, धन्यवादाः ।

Contributors and Content Editors

NaveenBhat