Inkscape/C4/Mango-pattern-for-Textile-design/Sanskrit

From Script | Spoken-Tutorial
Revision as of 22:10, 27 January 2018 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 Inkscape मध्ये “ for textile design”इत्यस्य पाठार्थं स्वागतम् ।
00:08 पाठेऽस्मिन् वयं आम्रफलसदृशं पेटर्न् रचयितुं , Pattern along Path इतीदमुपयुज्य विन्यासं कर्तुं च ज्ञास्यामः ।
00:17 पाठेऽस्मिन् वयम्,

Ubuntu Linux 12.04 ओपरेटिङ्ग् सिस्टम्, Inkscape 0.91 वर्शन् च उपयुञ्ज्महे ।

00:26 अधुना Inkscape उद्घटामहै ।
00:28 Bezier tool चिन्वन्तु । Tool Controls bar मध्ये , Mode इतीदं Create Spiro path इत्यस्मै अपि च Shape इतीदम् Ellipse इत्यस्मै च परिवर्तताम् ।
00:38 अधुना केन्वास् उपरि अत्र यथा दर्शितं तथा आम्रफलस्य विन्यासं रचयन्तु ।
00:47 अधुना Star tool इतीदं चिन्वन्तु ।
00:50 अधुना केन्वास् उपरि एकं नक्षत्रं रचयन्तु । Selector tool उपरि नुदन्तु ।
00:55 Tool controls bar मध्ये Width तथा Height इतीमे 30 कुर्वन्तु ।
01:00 रक्तवर्णं कुर्वन्तु ।
01:03 अस्माभिरधुना नक्षत्रस्य पेटर्न् रचनीयम् ।
01:07 तत्कर्तुं Edit menu गत्वा , Clone इत्यस्योपरि नुत्वा Create Tiled Clones इत्यस्योपरि नुदन्तु ।
01:16 Reset उपरि नुदन्तु ।
01:18 Rows सङ्ख्यां 1 इति Columns सङ्ख्यां 46 इति कुर्वन्तु ।
01:24 कोलम्-सङ्ख्या आम्रफलस्याकृतिमनुसृत्य परिवर्तितुमर्हति ।
01:28 Create उपरि नुदन्तु । अधुना रो-पेटर्न् रचितम् ।
01:33 सर्वाणि नक्षत्राणि चित्वा , तदेकीकर्तुं Ctrl + G नुदन्तु ।
01:38 अधुना आम्रफलं तथा नक्षत्रञ्च चिन्वन्तु ।
01:42 Extensions गत्वा, Generate from Path इत्यस्योपरि नुत्वा Pattern along Path इत्यस्योपरि नुदन्तु ।
01:49 Apply उपरि नुत्वा, डैलाग्-बोक्स् इत्यस्य पिधानं कुर्वन्तु ।
01:53 आकृत्याः उपरि नक्षत्राकारस्य पेटर्न् आगतम् ।
01:57 अधुना आम्रफलाकृतिं तथा नक्षत्रस्य रो च चित्वा, ते निष्कासयन्तु ।
02:01 अधुना नक्षत्रस्य पेटर्न् चित्वा तस्य प्रतिकृतिं कर्तुं Ctrl + D नुदन्तु ।
02:07 अधुना प्रतिकृतिं चित्वा , Ctrl key नुदन् तस्य परिमाणं परिवर्तताम् ।
02:13 इदं ओरिजिनल्-पेटर्न् इत्यस्य केन्द्रे स्थापयन्तु ।
02:16 अधुना आम्रफलस्यान्तः रिक्तस्थाने अन्यद्विन्यासं पूरयाम ।
02:21 Bezier tool चित्वा अत्र दर्शितं विन्यासं चित्रयन्तु ।
02:28 अधुना Path menu गत्वा Path Effects चिन्वन्तु ।
02:32 Pattern along Path मध्ये वयं नाना विकल्पान् पश्यामः ।
02:37 Pattern source मध्ये प्रथमविकल्पस्य Edit on-canvas इत्यस्योपरि नुदन्तु ।
02:43 केन्वास् उपरि वामपार्श्वे चत्वारि nodes रचितानि ।
02:48 नोड्स् इतीमानि स्पष्टतया दृष्टुं ज़ूम् करवाम् । इदं पेटर्न् इत्यस्य समीपमानयन्तु ।
02:54 अधुना nodes उपरि नुत्वा, ड्रेग् कुर्वन्तु । आकृतौ परिवर्तनानि पश्यन्तु ।
03:00 Selector tool इत्यस्योपरि नुदन्तु । Path menu गत्वा Object to Path इत्यस्योपरि नुदन्तु ।
03:06 परिमाणस्य परिवर्तनकाले आक्रुतौ परिवर्तनानि वारयितुम् एवं करणीयम् ।
03:12 अत्र यथा दर्शितं तथा परिमाणं परिवर्तताम् । तस्य प्रतिकृतिं कृत्वा आम्रफलस्यान्तः स्थापयन्तु ।
03:20 अधुना लघु आम्रफलस्यान्तः रिक्तस्थानं पूरयाम ।
03:25 Star tool इत्यस्योपरि नुदन्तु । नक्षत्रं चित्रयन्तु ।
03:28 इन्नर्-हेण्डल् उपरि नुत्वा आकृतिं पुनारचयित्वा , वर्णं नीलं कुर्वन्तु ।
03:34 Selector tool इत्यस्योपरि नुत्वा आकृत्याः परिमाणं परिवर्तताम् ।
03:38 अस्याः आकृत्याः प्रतिकृतिं कृत्वा लघ्वाम्रफलस्य पेटर्न् अन्तः स्थापयन्तु ।
03:47 सर्वाणि ओब्जेक्ट्स् चेतुं Ctrl + A नुत्वा , तानि एकीकर्तुं Ctrl + G नुदन्तु ।
03:53 पेटर्न् इत्यस्य परिमाणं परिवर्त्य केन्वास् उपरि वामपार्श्वे स्थापयन्तु ।
03:58 क्लोनिङ्ग् उपयुज्य पेटर्न् इत्यस्य पुनरावर्तनं कर्तुं शक्नुमः । Edit menu गत्वा , Clone इत्यस्योपरि नुत्वा Create Tiled clones उपरि नुदन्तु ।
04:07 Symmetry tab मध्ये, मोड् Simple translation एव भवेत् ।
04:12 रो-सङ्ख्यां 8 इति तथा कोलम्-सङ्ख्यां 5 इत्यपि च परिवर्तताम् ।
04:17 Shift tab इत्यस्योपरि नुत्वा Per column इत्यस्य Shift X मूल्यं 30 कुर्वन्तु ।
04:24 Create गण्डस्योपरि नुदन्तु । केवास् उपरि प्रतिकृतयः रचिताः ।
04:32 कुर्ता-वस्त्रस्योपरि इदं पेटर्न् एवं दृश्यते ।
04:35 पाठसारं पश्याम । पाठेऽस्मिन् वयं – आम्रफलसदृशं पेटर्न् रचयितुं, Pattern along Path उपयुज्य विन्यासान् कर्तुञ्च ज्ञातवन्तः ।
04:44 युष्माकं पाठनियोजनम् । पर्णसदृशं पेटर्न् रचयन्तु ।
04:47 पूर्णे कृते तदेवं दृश्यताम् ।
04:52 लिङ्क्-मध्ये विद्यमानं विडियो स्पोकन्-ट्युटोरियल् इत्यस्य सारांशं दर्शयति ।
04:58 स्पोकन् ट्युटोरियल् टीम् इमान् पाठान् उपयुज्य कार्यशालां चालयति । ओन् लैन् परीक्षायां ये उत्तीर्णतां यान्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति । अधिकविवर्णार्थमस्मै लिखन्तु ।
05:07 इदं , राष्ट्रिय-साक्षरता-मिशन् ICT, MHRD भारतसर्वकारस्य माध्यमेन समर्थितं वर्तते । अधिकविवरणार्थं spoken-tutorial.org/nmeict-intro इत्यत्र गच्छन्तु ।
05:16 अनुवादकः प्रवाचकश्च श्री नवीन भट्टः उप्पिनपट्टणं, धन्यवादाः ।

Contributors and Content Editors

NaveenBhat