Inkscape/C3/Design-a-visiting-card/Sanskrit

From Script | Spoken-Tutorial
Revision as of 18:45, 25 January 2018 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 Inkscape मध्ये “Design a Visiting card” इति पाठार्थं स्वागतम् ।
00:05 अस्मिन् पाठे वयम्,
00:08 विसिटिङ्ग्-कार्ड् इत्यस्मै सेट्टिङ्ग्स्,
00:10 विसिटिङ्ग् कार्ड् इत्यस्य विन्यासः,
00:12 विसिटिङ्ग्-कार्ड् इत्यस्य बहूः प्रतीःमुद्रापयितुम् आवश्यकानि सेट्टिङ्ग्स् विषयान् च ज्ञास्यामः ।
00:16 पाठार्थमहम्,

Ubuntu Linux 12.04 ओपरेटिङ्ग् सिस्टम्, Inkscape वर्शन् 0.48.4 इतीमे उपयुनज्मि ।

00:26 Inkscape उद्घटन्ताम् ।
00:28 File गत्वा Document properties उपरि नुदन्तु ।
00:34 Default units इतीदं Inches इत्यस्मै, तथा Default Orientation इतीदं Landscape इत्यस्मै परिवर्तताम् ।
00:41 वयमधुना visiting card इत्यस्य विन्यासं ज्ञातुं प्रयतामहै ।
00:45 Rectangle tool इतीदमुपयुज्य आयतं चित्रयन्तु ।
00:49 Selector tool उपरि नुदन्तु ।
00:51 Tool controls bar मध्ये Width इतीदं 3.5 इति तथा Height इतीदं 2 इति च परिवर्तताम् ।
01:00 इदं केन्वास् इत्यस्य उपरि वामपार्श्वं कर्षन्तु ।
01:05 असितहरिद्वर्णं कुर्वन्तु ।
01:08 अधुना एकं पेटर्न् विन्यसाम ।
01:10 Bezier tool चित्वा वीचिसदृशां रेखां रचयन्तु ।
01:14 Object मेन्यु गत्वा Fill and Stroke इतीदम् उद्घटताम् ।
01:19 stroke इत्यस्य वर्णं पीतं कुर्वन्तु ।
01:23 वीचिसदृशरेखायाः अधस्तात् एकां सरलरेखां रचयन्तु ।
01:26 द्वेऽपि रेखे चित्वा Extensions मेन्यु गच्छन्तु ।
01:30 Generate from path उपरि तथा Interpolate उपरि च नुदन्तु ।
01:35 Exponent इत्यस्य मूल्यं शून्यमस्ति वा इति परीक्षन्ताम् ।
01:38 Interpolation steps इत्यस्य मूल्यं 30 कुर्वन्तु ।
01:42 Apply गण्डस्योपरि नुत्वा पश्चात् Close गण्डस्योपरि नुदन्तु ।
01:46 Interpolation परिणामं पश्यन्तु ।
01:50 वयमधुना Interpolate विन्यासं दीप्यमानं कुर्मः । तच्चिन्वन्तु ।
01:55 Filters मेन्यु गत्वा Shadows and Glows उपरि नुत्वा, पश्चात् Glow उपरि नुदन्तु ।
02:02 विन्यासः दीप्यमानः दृश्यते ।
02:06 वयमधुना Spoken Tutorial logo इतीदम् इम्पोर्ट् कुर्मः ।
02:10 तदहं Documents सञ्चये रक्षितवानस्मि ।
02:13 logo इतीदं Code files लिङ्क् मध्ये दत्तमस्ति ।
02:17 File गत्वा Import उपरि नुदन्तु ।
02:23 लोगो इतीदं Resize कृत्वा ,उपरि वामपार्श्वे स्थापयन्तु ।
02:27 पूर्वरक्षितायाः LibreOffice Writer सञ्चिकायाः, विसिटिङ्ग्-कार्ड् इत्यस्य विववरणानि कोपि करोमि ।
02:34 इयं सञ्चिका Code files लिङ्क्-मध्ये दत्ता वर्तते ।
02:38 Font size इतीदं 12 कुर्वन्तु तथा text color इतीदं श्वेतं कुर्वन्तु ।
02:43 Spoken Tutorial इति शब्दं चिन्वन्तु ।
02:45 फोण्ट्-सैज़् 16 कृत्वा बोल्ड् कुर्वन्तु ।
02:50 अधुनास्माकं Spoken Tutorial इत्यस्य विसिटिङ्ग् कार्ड् सिद्धमस्ति ।
02:55 अधुना विसिटिङ्ग् कार्ड् इत्यस्य बहवः प्रतिकृतयः कथं रचनीयाः इति जानाम ।
02:59 वयमिदं cloning विधानेन कर्तुं शक्नुमः ।
03:03 एतत्कर्तुं सर्वाणि एलिमेण्ट्स् एकत्र करणीयानि ।
03:06 सर्वाणि एलिमेण्ट्स् चेतुं Ctrl A नुत्वा, एकत्र कर्तुं Ctrl G नुदन्तु ।
03:13 अधुना Edit मेन्यु गच्छन्तु ।
03:15 Clone इत्यस्योपरि नुत्वा Create Tiled Clones उपरि नुदन्तु ।
03:20 Create Tiled Clones डैलाग्-बोक्स् उद्घट्यते ।
03:23 Symmetry टेब् मध्ये रो-सङ्ख्यां 4 इति अपि च कोलम् सङ्ख्यां 3 इत्यपि च परिवर्तताम् ।
03:30 अदुना Create गण्डस्योपरि नुदन्तु ।
03:33 पश्चात् डैलाग् बोक्स् इत्यस्य पिधानं कुर्वन्तु ।
03:35 केन्वास् इत्यस्योपरि विसिटिङ्ग् कार्ड् इत्यस्य बहवः प्रतयः दृश्यन्ते ।
03:40 एवं विसिटिङ्ग् कार्ड् इत्यस्य बहूः प्रतीः मुद्रापयितुं शक्नुमः ।
03:44 उपरि वामपार्श्वस्थं विसिटिङ्ग् कार्ड् अवलोकयन्तु ।
03:48 तस्योपरि नुत्वा तत्स्थानं परिवर्तताम् ।
03:50 इयमधिका प्रतिकृतिः इत्यतः तन्निष्कासयन्तु ।
03:54 अधुना किमपि परिवर्तनम् आवश्यकञ्चेत् किम् कुर्याम ।
03:59 किं सर्वाः प्रतीःपरिवर्तेमहि ?
04:02 न । विसिटिङ्ग्-कार्ड् इत्यस्य मूलपृतौ परिवर्तनम् कुर्याम ।
04:07 तत् सर्वासु प्रतिषु परिवर्तनं करोति ।
04:10 तत् परीक्षामहै । मूलप्रतिकृतौ Spoken Tutorial इत्यस्य द्विवारनोदनं कृत्वा तद्वर्णं धूम्रं कुर्वन्तु ।
04:18 विसिटिङ्ग् कार्ड् इत्यस्य सर्वासु प्रतिषु परिवर्तनं पश्यन्तु ।
04:24 अधुना सञ्चिकां save कुर्मः ।
04:26 Ctrl S नुत्वा SVG सञ्चिकां रक्षन्तु । सञ्चिकां रक्षितुं Desktop इतीदं चिन्वन्तु ।
04:35 अपि चाहं Filename इतीदं ST-visiting-card इति टङ्कयित्वा Save नुदामि ।
04:43 पश्चात् सञ्चिकां PDF फोर्मेट् मध्येऽपि रक्षाम ।
04:48 पुनः File गत्वा Save As नुदन्तु ।
04:53 एक्स्टेन्शन् इतीदं PDF इति परिवर्त्य Save नुदन्तु ।
04:57 resolution इतीदं 300 इति परिवर्त्य OK नुदन्तु ।
05:01 अधुना डेस्क्-टोप् गच्छाम ।
05:03 अत्र , रक्षिता सञ्चिका अस्ति । तदुद्घटामहै ।
05:08 अस्माभिः रचितानि विसिटिङ्ग्स् कार्ड्स् सन्ति ।
05:11 पाठसारं पश्याम ।
05:13 अस्मिन् पाठे वयम्,

विसिटिङ्ग् कार्ड् इत्यस्मै सेट्टिङ्ग्स् , विसिटिङ्ग् कार्ड् इत्यस्य विन्यासं कर्तुम्, विसिटिङ्ग् कार्ड् इत्यस्य बहूः प्रतीः मुद्रापयितुं सेट्टिङ्ग्स् च ज्ञातवन्तः ।

05:23 स्वाभासार्थम्-
05:26 अधोनिर्दिष्टविवरणयुतं विसिटिङ्ग् कार्ड् रचयन्तु -

भवतः नाम संस्थायाः नाम संस्थायाः लोगो संस्थायाः जालपुटस्य विवरणम् ।

05:38 लिङ्क्-मध्ये विद्यमानं विडियो स्पोकन्-ट्युटोरियल् इत्यस्य सारांशं दर्शयति ।
05:44 स्पोकन् ट्युटोरियल् टीम् इमान् पाठान् उपयुज्य कार्यशालां चालयति । ओन् लैन् परीक्षायां ये उत्तीर्णतां यान्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति ।
05:51 अधिकविवरणार्थं अस्मै लिखन्तु ।
05:54 इदं , राष्ट्रिय-साक्षरता-मिशन् ICT, MHRD भारतसर्वकारस्य माध्यमेन समर्थितं वर्तते ।
05:59 अधिकविवरणार्थं spoken-tutorial.org/nmeict-intro इत्यत्र गच्छन्तु ।
06:03 वयं पाठस्यान्तमागतवन्तः । अनुवादकः प्रवाचकश्च श्री नवीन भट्टः उप्पिनपट्टणं, धन्यवादाः ।

Contributors and Content Editors

NaveenBhat