Introduction-to-Computers/C2/Google-Drive-Options/Sanskrit

From Script | Spoken-Tutorial
Revision as of 15:44, 19 October 2017 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Google Drive options इति पाठार्थं (Spoken Tutorial) स्वागतम् ।
00:06 अस्मिन् पाठे वयम्, 'Google Drive' इत्यस्मिन् लभ्यमानान् , अधोनिर्दिष्टान् विकल्पान् ज्ञास्यामः ।
00:12 * ‘डोक्यूमेण्ट्, स्प्रेड्-शीट्, अपि च प्रेसेण्टेशन् इतीमानि रचयितुम्,,
00:17 * सञ्चिकाः अपि च सन्धारिकाश्च आरोपयितुम् ,
00:20 * संविभक्तुं विकल्पान् च ।
00:22 अस्मै पाठाय युष्माकम् अन्तर्जालसम्पर्कः अपि च यः कोऽपि जालान्वेषकश्च आवश्यकः ।
00:29 अहं तु ‘Firefox’ (फैर्-फोक्स्) जालान्वेषकम् उपयुञ्जन् अस्मि ।
00:33 तत्पूर्वे युष्माकं 'Gmail' (जि-मेल्) इत्यस्य ज्ञानमावश्यकम् ।
00:38 न चेत् तत्सम्बद्धपाठार्थं अस्माकं जालपुटं पश्यन्तु ।
00:43 वयम् अधुना प्रारम्भं कुर्मः ।
00:45 जालान्वेषकम् उद्घाट्य युष्माकं gmail अकौण्ट् इत्यस्मिन् लोग् इन् कुर्वन्तु ।
00:49 अहं लोग्-इन् कृतवान् अस्मि ।
00:51 उपरि दक्षिणभागे अस्माकं नाम्नः पुरतः , वयमेकं grid ऐकान् दृष्टुं शक्नुमः ।
00:56 वयं मौस् इतीदं अस्योपरि नयामः चेत् Apps इति अक्षराणि दृश्यन्ते । अस्योपरि नुदन्तु ।
01:02 अयम्, अधोनिर्दिष्टान् कानिचन google apps इतीमानि अस्माकं दर्शयति । तानि -

'google plus' 'Search' 'Maps' 'PlayStore' 'News' 'Mail' 'Drive' Calendar' अपि च 'More'. इति ।

01:18 वयम् अस्योपरि नुदामः चेत् , तदस्मान् , तानि google app इतीमानि प्रति नयति ।
01:24 अस्माकम् आवश्यकताम् अनुसृत्य , apps ऐकान् इतीमानि इतस्ततः ड्रेग्-कृत्वा, वयं एनां सूचीं पुनः व्यवस्थापितुं शक्नुमः ।
01:32 अस्मिन पाठे वयं विशेषतःDrive इत्यस्य विषयं ज्ञास्यामः ।
01:35 अतोऽहं Drive इत्यस्योपरि नुदामि ।
01:39 इदं, Google Drive पेज्-इतीदं नूतन-ट्याब्-मध्ये उद्घाटयति ।
01:43 पृष्टस्योपरि, वयमेकं ‘सर्च्-बार्’इतीदं दृष्टुं शक्नुमः ।
01:47 वामपार्श्वे कानिचन मेन्यूस् सन्ति ।
01:51 तथा उपरि दक्षिणपार्श्वे कानिचान ऐकान्स् सन्ति ।
01:55 मध्ये वयं फैल्-द्वयं दृष्टुं शक्नुमः ।
01:59 प्रथमा,अकौण्ट्-आरचनासमये, ‘Google’ समूहेन अस्माभिः सहः शेर् कृता सञ्चिका,
02:05 अपि च द्वितीया , अस्माभिरेव लोड्-कृता सञ्चिका ।
02:10 अधुना वयं, वामपार्श्वस्थितानि मेन्यूस् इतीमानि पश्याम ।
02:14 वयमेतानि मेन्यूस् इतीमानि प्राप्तवन्तः ।

'New' 'My Drive' 'Shared with me' 'Google Photos' 'Recent' 'Starred' अपि च 'Trash'.

02:27 डीफोळ्ट् रूपेण, “My Drive” इति मेन्यू चितं भवति अपि च तत्रास्तानि मध्ये दर्शितानि भवन्ति ।
02:34 मध्ये, सर्वाः सञ्चिकाः तथा सन्धारिकाः च दृश्यन्ते ।
02:38 अतः, पूर्वतनपाठे अस्माभिः अप्लोड्-कृताः PDF अपि च ZIP सञ्चिकाः अत्र दृश्यन्ते ।
02:47 अस्माभिः आरचिता अपि च अप्लोड् कृताः सञ्चिकाः “My Drive” मध्ये सङ्गृहीताः भवन्ति ।
02:53 “Shared with me” इतीदं अग्रिमं मेन्यू वर्तते ।अहं तस्योपरि नुदामि ।
02:58 यः कोऽपि एकां सञ्चिकां अथवा डोक्युमेण्ट् इतीदं मया सह शेर् करोति चेत् तदत्र दृश्यते ।
03:03 सद्यः, केनापि मया सह सञ्चिका शेर् न कृता इत्यतः इदं रिक्तं वर्तते ।
03:09 सम्प्रति गूगल् इतीदं, Drive इत्यत्र स्थितानि Google Photos इतीमानि एक्सेस् कर्तुं , एकं शोर्ट्-कट् लिङ्क् इतीदं रचितवत् अस्ति ।
03:15 पाठेऽस्मिन् वयं तत् विकल्पं न अवगच्छाम ।
03:19 “Recent” इति मेन्यू, सद्यः कालीनदिनेषु उद्घाटितानां सञ्चिकानां अथवा डोक्यूमेण्ट् इत्येतेषां वा आवलिं दर्शयति ।
03:25 इदं, “My Drive” अपि च “Shared with me” इत्यनयोः स्थितानि दर्शयति ।
03:30 अतः, अत्र वयं pdf अपि च zip सञ्चिकाः च दृष्टुं शक्नुमः । यतो हि, वयं ताः पूर्वे उद्घाटितवन्तः ।
03:37 'Starred' इति मेन्यू मध्ये वयं ,Important इति अभिज्ञाताः सञ्चिकाः अपि च डोक्यूमेण्ट् इत्येतानि च पश्यामः ।
03:45 वयं My Drive' मेन्यू-प्रति आगच्छाम । अस्माकं' pdf सञ्चिकायाः उपरि रैट्-क्लिक् करवाम ।
03:51 अधुना, Add Star इति विकल्पं चिनोतु ।
03:55 तदनन्तरं, 'Starred' मेन्यू इत्यस्योपरि नुदन्तु । अत्र अस्माकं सञ्चिका अस्ति ।
04:00 अहमस्याः सञ्चिकायाः एकं प्रतिरूपं(copy) करोमि ।
04:03 अतः, पुनः सञ्चिकायाः उपरि रैट्-क्लिक् कृत्वा Make a copy इति विकल्पं चिनोतु ।
04:10 अधुना अस्मासु द्वे सञ्चिके स्तः ।
04:13 तयोः एकां डिलीट् करवाम । सञ्चिकां चित्वा कीलफलकस्थं ‘Delete’ कीलकं नुदन्तु ।
04:20 निष्कासिताः सञ्चिकाः अथवा डोक्य़ूमेण्ट्स् इतीमानि Trash मेन्यू मध्ये दृश्यन्ते ।
04:25 किन्तु, इदं निष्कासनं अशाश्वतम् ।
04:28 “Empty Trash” इति विकल्पं चित्वा Trash मेन्यू इत्यस्मात् वयं सर्वाः सञ्चिकाः स्थयीरूपेण निष्कासितुं शक्नुमः ।
04:36 “Trash” मेन्यू इत्यत्र स्थिताः सर्वाः सञ्चिकाः , 30 दिनादनन्तरं 'गूगल्-सर्वर्' इत्यस्मात् स्वयमेव निष्कासिताः भवन्ति ।
04:44 अधुना, सञ्चिकाः अपि च सन्धारिकाः च कथं रचयितव्यं अपारोपितव्यम् (upload) इति ज्ञास्याम ।
04:49 तत्कर्तुं चत्वारि विधानानि सन्ति -

प्रथमम् – वामपार्श्वे स्थितस्य रक्तवर्णस्य ‘New’ इति गण्डस्योपरि(button) नोदनम् ।

04:56 द्वितीयम्- ‘My Drive’ इति विकल्पस्योपरि रैट्-क्लिक् करणम् ।
05:00 अधुना, वयं 'My Drive' प्रति आगच्छाम । तृतीयम्- ‘My Drive’ इति विकल्पस्य मध्यभागे रैट्-क्लिक्करणम् ।
05:09 अन्तिमन्तु – उपरि स्थितस्य‘My Drive’ ड्रोप्डौन् इत्यस्योपरि रैट्-क्लिक् करणम् ।
05:14 वयं 'New' इति विकल्पं अवगच्छाम ।New इति गण्डस्योपरि(button) नुदन्तु ।
05:19 इदम्,

Folder' 'File upload' 'Google Docs, Sheets, Slides अपि च Moreऐत्येतादृशान् विकल्पान् दर्शयति ।

05:28 वयं प्रत्येकं विकल्पं एकैकशः पश्याम ।
05:31 वयं Folder इति विकल्पं उपयुज्य एकं सञ्चयं (folder) रचयितुं शक्नुमः ।
05:34 अस्योपरि नुदन्तु । तत्क्षणमेव तदस्मान् एकं नाम पृच्छति ।
05:40 वयं अस्मै सञ्चयाय Spoken Tutorial इति नाम दत्वा , 'Create 'गण्डस्योपरि नुदाम ।
05:48 औत्सर्गिकरूपेण, अयं सञ्चयः, My drive इत्यस्यान्तः दृश्यते ।
05:52 अत्र , मध्यभागे वयमिमं दृष्टुं शक्नुमः ।
05:56 सञ्चयाः, अस्माकं सञ्चिकाः व्यवस्थितरूपेण स्थापितुं , अस्माकं साहाय्यमाचरन्ति ।
06:00 अतः, वयं पृथक् पृथक् सञ्चयान् रचयितुं शक्नुमः । तद्यथा - 'personal, work' इत्यादयः ।
06:07 यां कामपि सञ्चिकां अप्लोड् कर्तुं – आदौ ‘New’ इति गण्डस्योपरि नुदन्तु । तत् पश्चात् ‘ File upload’ इत्यस्योपरि नुदन्तु ।
06:13 अनेन ‘फैल् ब्रौसर् विण्डो’ एकम् उद्घटते ।
06:16 आरोप्यमाणां सञ्चिकां ब्रौस् कृत्वा तच्चिनोतु ।
06:19 अहं “xyz.odt” इति सञ्चिकां 'Desktop' इत्यस्मात् चित्वा, 'Open' इति गण्डकस्योपरि नुदामि ।
06:26 अधस्तात् दक्षिणभागे, उपारोपणस्य प्रगतिः दृश्यते ।
06:30 सञ्चिकायाः गात्रमनुसृत्य अन्तर्जालस्य वेगमनुसृत्य च कालावकाशः अपेक्षितः ।
06:35 सम्पूर्णं भवति चेत्, उपारोपिता सञ्चिका मध्यभागे दृश्यते ।
06:41
06:45 एवमेव वयम्, 'Folder upload' विकल्पं चित्वा, ‘Drive’इत्यस्मिन् सञ्चयं (फोल्डर् इतीदं) उपारोपणं कर्तुं शक्नुमः ।
06:52 वैशिष्ट्यमिदं कानिचन ब्रौसर्-मध्ये उपलभ्यते ; न सर्वत्र ।उदाहरणम् - 'Google Chrome'. ।
06:59 अस्माभिः उपारोपिता सञ्चिका अस्माकं ‘Spoken Tutorial’ सञ्चये कथं स्थाप्यते ।
07:04 निरायासेन सञ्चिकां कर्षयित्वा सञ्चये स्थापयतु । (ड्रेग् ऎण्ड् ड्रोप्) ।
07:09 अधुना, वामपार्श्वे , ‘My Drive’ विकल्पं पश्यन्तु ।
07:14 तस्य वामभागे एकं लघुत्रिकोणं पश्यन्तु ।.
07:18 अस्योपरि नोदयाम् चेत् तत् , ‘My Drive’ इत्यस्मिन् विद्यमानान् उपसञ्चयान् (sub folders) दर्शयति ।
07:22 पश्यन्तु, अत्रास्माकं ‘Spoken Tutorial’ सञ्चयः अस्ति अपि चात्र अन्तः 'xyz.odt' इति सञ्चिका अस्ति ।
07:31 अस्माकं दैनिककार्यार्थं, वयं डोक्यूमेण्ट्स् इतीमानि, स्प्रेड्-शीट्स् इतीमानि अपि च प्रेसेण्टेशन्स् इतीमानि च उपयुञ्ज्महे ।
07:36 एतान्, 'Drive' इत्यस्मिन् रचयितुं निर्वहणं कर्तुं च साध्यं वा ?
07:39 आम्, साध्यम् । Google Drive मध्ये , वयं डोक्युमेण्ट्स् इतीमानि,स्प्रेड्-शीट्स् इतेमानि अपि च प्रेसेण्टेशन्स् इतीमानि , अन्येषु ‘Office Suite’ मध्ये यथा क्रियन्ते तथैव कर्तुं शक्नुमः ।
07:50 अतः, डोक्यूमेण्ट्स् इतीमानि रचयितुं 'Google Docs' इतीदम्,
07:54 स्प्रेड्-शीट्स् इतीमानि रचयितुं 'Google Sheets' इतीदम्,
07:57 अपि च प्रेसेण्टेशन्स् इतीमानि रचयितुं, 'Google Slides' इतीदं च वयं प्राप्तवन्तः ।
08:01 अत्र, 'Google Docs' इतीदमुपयुज्य डोक्युमेण्ट्स् इतीदं रचयित्वा अहं दर्शयामि ।
08:08 एकं नूतनं दोक्यूमेण्ट् इतीदं रचयितुं, 'New' इति गण्डस्योपरि नुदतु ।'Google Docs' विकल्पं चिनोतु ।
08:14 अनेन, अन्यत् ट्याब्-मध्ये एकं रिक्तं डोक्युमेण्ट् उद्घटते ।
08:19 मेन्यूस् इतीमानि अपि च टेक्श्ट्-फोर्मेटिङ्ग्-विकल्पाः , 'Office Suite'वत् वर्तते इति ज्ञायते ।
08:26 उपरि, डोक्यूमेण्ट् इत्यस्य शीर्षिका 'Untitled document’ अभवदिति पश्यन्तु ।
08:31 इमां शीर्षिकां परिवर्तितुं शक्नुमः । शीर्षिकायाः नाम परिवर्तितुं (rename) , तेक्ष्ट् इत्यस्योपरि नुदन्तु ।
08:38 'Rename document' गवाक्षः उद्घटते ।
08:41 अत्र वयं, अस्माकं डोक्यूमेण्ट् इत्यस्मै योग्यां शीर्षिकां दातुं शक्नुमः ।
08:46 अहं 'My first google doc' इति टङ्कयामि । 'OK' इत्यस्योपरि नुदामि च ।
08:53 शीर्षिकायां परिवर्तनं पश्यन्तु ।
08:56 अग्रे ,अहमत्र “Welcome to Google Docs” इति टङ्कयामि ।
09:02 लेखाय (document) योजितं, लेखे परिवर्तितं,लेखात् निष्कासितं च स्वयमेव रक्षितं भवति ।
09:08 उपरि 'Help' मेन्यू इत्यस्य पार्श्वे, “All changes saved in Drive” इति सन्देशः दृश्यते ।
09:14 तस्योपरि नुदामः चेत्, दक्षिणतः 'Revision History' इतीदं वयं दृष्टुं शक्नुमः ।
09:19 इदं अन्तिमपरिवर्तनस्य दिनाङ्कं वेलां च प्राप्तवदस्ति । कः परिवर्तनं कृतवानित्यपि दर्शयति ।
09:26 सद्यः, डोक्यूमेण्ट् इतीदं केन सहापि शेर् न कृतम् ।
09:30 अतः, वयं दिनाङ्केन वेलया च सह ‘Rebecca Raymond’ इत्येकां उपयोक्त्रीं (user) दृष्टुं शक्नुमः ।
09:37 इदं ‘गूगल्-टाक्’ इतीदं नाना जनैः सह शेर्-क्रियते चेत्, 'revision history' इतीदं, अन्यदन्यद् वर्णेषु , प्रत्येकस्य उपयोक्तुः विवरणं, तैः कृतं परिवर्तनं च सूचयति ।
09:48 वैशिष्ट्यमिदं वयं, अस्मिन् पाठे अग्रे पश्याम ।
09:53 'Revision History' इतीदं क्लोस् करोतु ।
09:56 अहं टेब् इत्यस्य पिधानं करोमि । स्वयमेव “गूगल्-टाक्” रक्षितं भवति ।
10:02 पुनः वयं, ‘My Drive’ इत्यत्र स्मः । अत्रास्माकं सञ्चिकां दृष्टुं शक्नुमः ।
10:07 तदुद्घाटयितुं तस्योपरि द्विवारं नुदतु ।
10:10 अधुना वयम् , “Welcome to Google Docs” इति पङ्क्तिं द्विवारं कोपि-पेश्ट्-कृत्वा ततः ट्याब् इतीदं पिधानं कुर्मः ।
10:17 सञ्चिकाम् उद्घाटयितुं तस्याः उपरि पुनः द्विवारं नोदनं करोतु ।
10:20 पुनः, “Welcome to Google Docs” इति पङ्क्तिं कोपि-पेश्ट् करोतु ।
10:26 अधुना, 'Revision History' इत्यस्योपरि नुदन्तु ।वयं सञ्चिकायाः सर्वाणि कार्यदर्शनानि (revision), ‘डेट्-टैम् -स्ट्याम्प्’ अपि च उपयोक्तुः वार्ताः(information) च दृष्टुं शक्नुमः ।
10:36 बहूनि कार्यदर्शनानि न दृश्यन्ते चेत्, तदा, अधस्ताद्विद्यमानं “Show more detailed revisions” इति गण्डं नुदन्तु ।
10:44 एतानि परिष्करणानि (revisions) कालानुक्रमं स्थापितानि सन्ति । अद्यतन परिष्करणं सर्वस्मात् अग्रे वर्तते ।
10:50 सर्वेषु कार्यदर्शनेषु नुदन्तु । वैशिष्ट्यमिदं कथं कार्यं करोतीति अवगम्यताम् ।
10:55 अधुनाहं दोक्यूमेण्ट् इतीदं अन्यदुपयुक्तृभ्यां सह शेर् करोमि ।
10:59 तदर्थं, अग्रे दक्षिणभागे विद्यमानं 'Share' इति गण्डस्योपरि नुदन्तु ।
11:03 'Share with others' इति डैलाग्-बोक्स् उद्घटते ।
11:07 'People' इति टेक्श्ट्-बोक्स्-मध्ये , केन सह डोक्य़ुमेण्ट् इतीदं शेर्-करणीयं , तस्य ई-मेल्-ऐडी देयम् ।
11:15 अतोहमेवं टङ्कयामि : “0808iambecky@gmail.com”.
11:23 इतः पूर्वं वयं केभ्यः ए-मैल् प्रेषितवन्तः तेषां ई-मेल्-ऐडि इतीमानि प्राप्तुं, 'auto-fill' इति वैशिष्ट्यम् अत्रोपलभ्यते ।
11:31 अन्यकर्तृभिः सह डोक्यूमेण्ट् इतीदं, अत्र मोड्-त्रयेण शेर् कर्तुं शक्यते ।
11:36 मोड्-त्रयमिदं दृष्टुं, अत्र गण्डस्योपरि नुदन्तु :

'Can edit' 'Can comment' 'Can view'.

11:44 'Can edit' इति विकल्पः, अन्य-उपयोक्तृभ्यः, डोक्यूमेण्ट् इतीदं परिवर्तितुं अनुमोदते ।
11:51 'Can comment' विकल्पः, अन्य-उपयोक्तृभ्यः, परिवर्तनं सूचयितुं अनुमोदते ।
11:56 'Can view' विकल्पः, अन्य-उपयोक्तृभ्यः, केवलं दृष्टुं अनुमोदते ।
12:00 ते परिवर्तनं कर्तुं सूचयितुं वा समर्थाः न भवन्ति ।
12:04 वयं 'Can edit' विकल्पं '0808iambecky' इत्यस्मै दद्मः ।
12:09 अहं 'stlibreoffice@gmail.com' इतीदमपि योजयामि ।
12:16 द्वयोः ई-मैल्-ऐडी इत्यनयोः मध्ये , पदविच्छेदचिह्नं(comma) उपयोक्तुं स्मर्यताम् ।
12:21 ईमैल्-ऐडी इत्येतेषां संयोजनादनन्तरं , अस्मिन् गवाक्षे परिवर्तनं सम्भवति ।
12:25 अस्मभ्यं ‘Add a note’ इति “टेक्श्ट्-एरिया” उपलभ्यते ।
12:28 अस्माभिः डोक्यूमेण्ट् इत्यस्य सूच्यांशान् (information) अन्योपयोक्तृभ्यः प्रेषितव्यं चेत्तदत्र ट्ङ्कनीयम् ।
12:36 अहमेवं टङ्कयामि :- “Please find attached document for testing purpose. Kindly modify or suggest, as per the permission given to you.

Thanks Ray.Becky”

12:47 अन्ते, संविभागप्रक्रियाम् (sharing) समापयितुं, 'Send' गण्डस्योपरि नुदतु ।
12:52 अनेन , अन्योपयोक्तृभ्यः अस्माकं सन्देशः संविभक्तं डोक्यूमेण्ट् च लिङ्क्-इत्यनेन सह, एमैल्-द्वारा (email notification) प्रेषन्ते ।
12:59 पुनः, 'Share' गण्डस्योपरि नुदतु ।
13:02 तदनन्तरं 'Advanced' इत्यस्योपरि नुदतु ।
13:05 अधुना, वयं 'stlibreoffice' इत्युपयोक्त्रे, शेर् करणीय-मोड्-इतीदं 'Can comment' इति परिवर्तयामः ।
13:12 अन्ते, 'Save changes' गण्डस्योपरि, ततः 'Done' गण्डस्योपरि च नुदतु ।
13:18 अपि च डोक्यूमेण्ट् इतीदं पिधानं करोतु ।
13:21 अधुना, उभौ उपयोक्तारौ, संविभक्ते डोक्यूमेण्ट्-मध्ये कानिचन परिवर्तनानि कृतवन्तौ इति भावयन्तु ।
13:27 कतिचन समयादनन्तरं डोक्यूमेण्ट् इतीदं उद्घाटयामः चेत्, संविभक्तं डोक्यूमेण्ट्, उपयोक्तृभिः परिवर्तितमिति दृष्टुं शक्नुमः ।
13:34 'stlibreoffice@gmail.com', इत्येषः केवलं सूचनार्थम् अनुज्ञां (‘suggest’ permission) प्राप्तवानित्यतः,केवलं तेन दत्तां सूचनां दृष्टुं शक्नुमः ।
13:43 युष्माकं मूषकं, ‘सज्जेषन् बोक्स्’इत्यस्य 'चेक्' अपि च 'क्रोस्' चिह्नस्योपरि नयत ।
13:49 'चेक्' चिह्नं, Accept suggestion अपि च 'क्रोस्' चिह्नं Reject suggestion इति वदतः ।
13:56 अहमेकां सूचनां स्वीकरोमि अन्यां च त्यजामि ।
14:02 अत्र वयं,0808iambecky इत्यस्मात् एकां टिप्पणीं दृष्टुं शक्नुमः ।
14:07 अपि चात्र, 'Resolve' गण्डञ्च वयं दृष्टुं शक्नुमः ।
14:11 'Can edit' विकल्पं ये उपयोक्तारः प्राप्तवन्तः ते, तां टिप्पाणीं नुत्त्वा उत्तरं दातुं शक्नुवन्ति ।
14:18 ‘कोमेण्ट्-थ्रेड्’ इतीदं निष्कासयितुं,'Resolve इति गण्डस्योपरि नुदतु ।
14:22 0808iambecky इत्यनेन, डोक्यूमेण्ट्-मध्ये कृतं यत्किमपि परिवर्तनं अस्माभिः दृष्टुं न श्क्यम् ।
14:29 अयम् उपयोक्ता, डोक्यूमेण्ट्-मध्ये edit अनुज्ञां प्राप्तवान् इति स्मर्यताम् ।
14:34 अतः, अनेन कर्तृणा कृतानि परिवर्तनानि वयं कथं समुपजानीमः ?
14:39 तदर्थं वयं, Revision History इतीदं परिशीलयाम ।
14:43 तदुद्घाटयितुं, 'File' इत्यस्योपरि, ततः See revision history इत्यस्योपरि नुदाम ।
14:50 '0808iambecky', इत्येषा कानिचन परिवर्तनानि कृतवती इति वयं जानीमः । इदं अन्यद्वर्णयुतमस्ति ।
14:58 'stlibreoffice@gmail.com' इत्यनेन दत्ताः सूचनाः अपि वयं अन्यद्वर्णे पश्यन्तः स्मः ।
15:05 किं बहुना, वयमेव स्वामिनः इत्यत:, अस्माकं कार्यमपि अन्यद्वर्णे पश्यामः ।
15:11 वयमधुना Revision History-गवाक्षं पिधानं करवाम ।
15:14 अत्र, डोक्यूमेण्ट् इतीदं शेर्-कर्तुं अन्यद्विधानमस्ति । Share गण्डस्योपरि नुदन्तु ।
15:20 Share with others’ इति गवाक्षे, उपरि दक्षिणभागे, ‘Get shareable link’ इत्यक्षराणि वयं पश्यामः । तस्योपरि नुदन्तु ।
15:29 इदं “Anyone with the link can view” इति वदति ।
15:32 इदं, डोक्यूमेण्ट् इत्यस्य लिङ्क्-एकं सृजति ।
15:35 अधुना वयं, यस्मै कस्मै ईमेल्-ऐडी-इत्यस्मै इदं लिङ्क् प्रेषितुं शक्नुमः । अर्थात् यः इदं लिङ्क् प्राप्तवान् सः इदं डोक्यूमेण्ट् दृष्टुं शक्नोति ।
15:44 अनेन वयं पाठस्यान्तं आगतवन्तः ।
15:47 सङ्क्षेपेण ,
15:49 अस्मिन् पाठे वयम्,:

‘Google Drive’ इतीदं एक्सेस् कर्तुम्, सङ्चिकाः रचयितुं तथा उपारोपयितुम्, Google Docs इतीमानि रचयितुम् अपि च, शेर् कर्तुं विकल्पान् च ज्ञातवन्तः ।

16:00 अधो निर्दिष्टे लिंक मध्ये विद्यमानं वीडियो स्पोकन ट्युटोरियल प्रकल्पस्य सारांशं वदति। एतत् अवचित्य पश्यतु।
16:07 वयं पाठमिममुपयुज्य कार्यशालां चालयामः। ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्यः प्रमाणपत्रमपि दद्मः। अधिकविवरणार्थम् अस्मान् सम्पृच्यताम्।
16:16 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।

इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकारः इत्यस्य माध्यमेन समर्थितवती अस्ति। अधिकविवरणार्थं अधो विद्यमानं लिंक् पश्यन्तु - spoken hyphen tutorial dot org slash NMEICT hyphen Intro

16:27 पाठस्यास्य अनुवादकः प्रवाचकश्च नवीनभट्टः उप्पिनपत्तनम् । धन्यवादः।

Contributors and Content Editors

NaveenBhat, PoojaMoolya