Java-Business-Application/C2/Overview-of-Library-Management-System/Sanskrit

From Script | Spoken-Tutorial
Revision as of 23:07, 5 June 2016 by NaveenBhat (Talk | contribs)

Jump to: navigation, search
Time Narration
00:00 Overview of the Web Application – Library Management System इति प्रशिक्षणार्थं भवद्भ्यः स्वागतम् ।
00:08 अस्मिन् प्रशिक्षणे वयं भवद्भ्यः एकं web application परिचाययामः ।
00:13 अस्यां सरण्यां basic inventory system कथं निर्मातव्यं इति अस्माभिः प्रदर्शितम् ।
00:19 Library Management system इति उदाहरणम् अस्माभिः उपयुक्तम् ।
00:24 एतस्याः सरणेः अवगमनाय :
00:27 Netbeans IDE इत्येतत् उपयुज्य Core Java,
00:31 HTML च इत्येतयोः परिचयः भवद्भ्यः स्यात् ।
00:32 नो चेत्, सम्बद्ध-ट्युटोरियल्-प्राप्त्यर्थं कृपया अस्माकं जालपुटस्य सम्पर्कं कुर्वन्तु ।
00:38 इदानीम्, वयं Library Management System नामकम् web application पश्याम ।
00:43 library management system इत्येतत् काचित् व्यवस्था, या च
00:46 पुस्तकानां दानं प्रतिस्वीकरणं च निर्वहति,
00:50 ग्रन्थालयस्य उपयोक्तॄन् चापि निर्वहति ।
00:54 सम्प्रति, अस्मभ्यं Library Management System किमर्थम् आवश्यकम्?
00:58 एतादृश्याः व्यवस्थायाः उपयोगात् :
01:00 * ग्रन्थपालकेन ग्रन्थालये सरलतया पुस्तकानां निर्वहणाय,
01:05 * एकस्मिन् केन्द्रीकृत-सर्वर् मध्ये सदस्यत्वविवरणस्य निर्वहणाय,
01:10 * समयस्य सम्पन्मूलानां च रक्षणाय
01:13 * कार्यभारस्य न्यूनीकरणाय च साहाय्यं भवति ।
01:15 अधुना, अहं झटिति भवद्भ्यः एतत् सिस्स्टम् दर्शयिष्यामि ।
01:17 Netbeans IDE उद्घाटयामि ।
01:22 अत्र काचित् सरला व्यवस्था(system) अस्ति ।
01:24 MyFirstProject नामकं एतत् Project अहं run करोमि ।
01:30 ब्रौसर् विन्डो उद्घाटितं भवति ।
01:33 वयं Library Management System इत्यस्य Home Page द्रष्टुं शक्नुमः ।
01:38 अत्र वयं सरलं किञ्चन login form द्रष्टुं शक्नुमः ।
01:42 अत्र Visitor’s Home Page नामकं पृष्ठं प्रति एकं जालसूत्रम् (link) अस्ति ।
01:46 जालसूत्रस्य (link) उपरि क्लिक् करोतु ।
01:48 ग्रन्थालये उपलभ्यमानानां सर्वेषां पुस्तकानाम् आवलिं द्रष्टुं शक्नुमः ।
01:53 library मध्ये बहवः सदस्याः भवन्ति ।
01:56 एकस्य सदस्यस्य रूपेण, तन्नाम पूर्वमेव रिजिस्टर् कृतवतः उपयोक्तुः(user) रूपेण लागिन् करवाम।
02:03 अहं “mdhusein” नाम्ना लागिन् करोमि, पास्वर्ड् दत्वा Enter नुदामि च ।
02:10 वयम् Success Greeting Page द्रष्टुं शक्नुमः ।
02:13 उपयोक्त्रा सद्यः स्वीकृतानां पुस्तकानाम् आवलिः अपि अस्माकं समीपे अस्ति ।
02:18 इदानीं logout करवाम ।
02:21 अनन्तरं, वयं librarian, तन्नाम admin इति लागिन् करवाम ।
02:26 लागिन् करणस्य समनन्तरं वयं Admin Section page द्रष्टुं शक्नुमः ।
02:31 अत्र वयं विकल्पचतुष्टयं द्रष्टुं शक्नुमः ।
02:33 वयं प्रत्येकं परीक्ष्य(try) परिणामं पश्याम ।
02:37 प्रथमः विकल्पः , List Books इति अस्ति ।
02:41 अत्र, ग्रन्थालये (library) लभ्यमानानां सर्वेषां पुस्तकानाम् आवलिः अस्माभिः प्राप्यते ।
02:46 अनन्तरं, List Borrowed Books इति विकल्पः अस्ति ।
02:50 अत्र, विविधसदस्येभ्यः (members) दत्तानां पुस्तकानाम् आवलिं वयं प्राप्नुमः ।
02:54 येषां प्रत्यर्पणदिनाङ्कः अतीतः तादृशानां पुस्तकानाम् आवलिः अत्र लभ्यते ।
02:59 इदानीं List Users इति विकल्पः अस्माकं पुरतः अस्ति ।
03.03 अत्र, ग्रन्थालये (library)रिजिस्टर् (पञ्जीकरणं) कृतवतां सर्वेषां उपयोक्तॄणां(users) आवलिः अस्माभिः प्राप्यते ।
03:08 Checkout/Return a Book इत्येषः विकल्पः प्राप्तः ।
03:12 तस्योपरि क्लिक् करवाम ।
03:15 एतत् Checkout/Return Book इत्यस्य इन्टर्-फेस् अस्ति ।
03:20 अधुना, वयम् अस्माकं login page प्रति आगच्छाम ।
03:23 नूतनसदस्यरूपेण (new user) पञ्जीकरणं (रिजिस्टर्) कर्तुमपि विकल्पः अस्ति इति अवलोक्यताम् ।
03:28 पञ्जीकरणाय here इत्यत्र क्लिक् करोतु ।
03:31 नूतनसदस्यरूपेण (new user) पञ्जीकरणाय एतत् registration form अस्ति ।
03:35 एवम् एतत्, सरलस्य web application इत्यस्य स्थूलचित्रणम् अस्ति ।
03:39 एतस्याः सरण्याः अन्ते, एतत् सरलं Library Management Systemनिर्मातुं भवन्तः समर्थाः भवन्ति ।
03:46 अधिकं कार्यम् योजयितुमपि भवन्तः समर्थाः भवन्ति, यथा - पुस्तकान्वेषणादिकम् ।
03:53 अस्यां सरण्यां,
03:54 * वयं web application निर्माणे JSP, servlets इत्येतयोः उपयोगं कुर्मः ।
03:59 * भवन्तः MVC architecture अपि विस्तरेण ज्ञास्यन्ति ।
04:04 * भवन्तः यत्किमपि web application निर्मातुं समर्थाः भवन्ति, यत् च MVC pattern अनुसरति ।
04:10 स्पोकन् ट्युटोरियल् प्रकल्पस्य विषये अधिकविवरणार्थं,
04:13 अस्मिन् लिङ्क्-मध्ये लभ्यमानं विडियो पश्यन्तु ।
04:16 अयं स्पोकन् ट्युटोरियल् प्रकल्पस्य सारांशः अस्ति ।
04:20 यदि भवतां सविधे उत्तमं ब्याण्ड्-विड्त् नास्ति, तर्हि भवन्तः अवारोप्य(डौन्लोड् कृत्वा) द्रष्टुम् अर्हन्ति ।
04:24 स्पोकन् ट्युटोरियल् प्रकल्पगणः (टीम्):
04:26 एतत् उपयुज्य कार्यशालाः चालयति ।
04:29 आन्-लैन् परीक्षासु उत्तीर्णेभ्यः प्रमाणपत्राणि ददाति ।
04:32 अधिकविवरणार्थं, कृपया contact@spoken-tutorial.org प्रति लिखन्तु।
04:38 स्पोकन् ट्युटोरियल् इत्ययं प्रकल्पः ‘टाक् टु ए टीचर्’ परियोजनायाः कश्चन भागः अस्ति।
04:42 एतत् भारतसर्वकारस्य MHRD अधीने विद्यमानस्य राष्ट्रियसाक्षरतामिषन् इत्यस्य ICT माध्यमद्वारा समर्थितम् ।
04:49 अस्याः संस्थायाः विषये अधिकं विवरणम् अत्र उपलभ्यते :
04:52 spoken-tutorial.org/NMEICT-Intro
04:59 Library Management System इत्येतत् Corporate Social Responsibility Program द्वारा प्रमुख साफ़्ट्वेर् MNC इत्यस्य योगदानम् अस्ति ।
05:08 एतत्-स्पोकन् ट्युटोरियल् निमित्तं तैः विषयस्य समर्थनमपि कृतमस्ति ।
05:13 अस्याः प्रतेः अनुवादिका बेंगलूरुतः नागरत्ना हेगडे, प्रवाचकस्तु विद्वान् नवीन भट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NHegde, NaveenBhat, PoojaMoolya