Java-Business-Application/C2/Java-servlets-and-JSPs/Sanskrit

From Script | Spoken-Tutorial
Revision as of 22:00, 29 May 2016 by NaveenBhat (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 Java Servlets and JSPs इति प्रशिक्षणार्थं भवद्भ्यः स्वागतम् ।
00:06 अस्मिन् प्रशिक्षणे वयं
00:09 * Web server (वेब् सर्वर्)
00:10 *वेब् कन्टेनर् च । ( Web container).
00:12 किञ्चन सरलं Java Servlet निर्माणम्, JSP निर्माणम् चापि ज्ञास्यामः ।
00:18 अत्र अस्माभिः :
00:20 * Ubuntu Version 12.04(उबुन्टु आवृत्तिः १२.०४)
00:23 * Netbeans IDE 7.3 (नेट्-बीन्स् ऐ.डि.इ ७.३)
00:27 * JDK 1.7 (जे.डि.के १.७)
00:29 * Firefox web-browser 21.0. (फ़ैर्-फ़ाक्स् वेब्-ब्रौसर् २१.०) च उपयुज्यमानानि सन्ति ।
00:33 भवन्तः भवदभीष्टं किमपि वेब्-ब्रौसर् उपयोक्तुम् अर्हन्ति ।
00:37 एतस्य प्रशिक्षणस्य (tutorial) अनुसरणाय , -
00:41 * Netbeans IDE उपयुज्य Core Java
00:45 * HTML एतेषां परिचयः भवद्भ्यः भवेत् ।
00:47 नो चेत्, सम्बद्ध-ट्युटोरियल्-प्राप्त्यै कृपया अस्माकं वेब्-सैट् (जालपुटस्य) सम्पर्कं कुर्वन्तु ।
00:52 Servlets, JSP च इत्येतयोः दर्शनात् पूर्वं वयं वेब् सर्वर् इत्येतत् अवगच्छाम ।
00:58 वेब् सर्वर् इत्येतत् काचित् व्यवास्था अस्ति, या अन्तर्जालद्वारा अन्तिम- उपयोक्तृभ्यः विषयान् प्रापयति ।
01:05 इन्टर्नेट् सर्वर् (Internet server) इत्यपि अस्य नाम अस्ति ।
01:10 (web container) वेब् कन्टेनर् इत्येतत्, वेब् सर्वर् इत्यस्य किञ्चन घटकं सत् Java servlets इत्यनेन सह संवादं (इण्टरेक्ट्) करोति ।
01:18 servlet container (सर्व्-लेट् कन्टेनर्) इत्यपि अस्य नाम अस्ति ।
01:22 servlets आत्मनि कार्यनिर्वहणाय, servlet container अवसरं कल्पयति (अनुमन्यते) ।
01:28 अधुना, वयं किञ्चन सरलं servlet कथं लेखनीयम् इति ज्ञास्यामः ।
01:32 Netbeans IDE प्रति गच्छतु ।
01:35 IDE' इत्यस्य वामभागे Project tab उपरि क्लिक् करोतु ।


01:40 पूर्वं, वयं MyFirstProject नामकं किञ्चन सरलं प्रोजेक्ट् निर्मितवन्तः आस्म ।
01:46 एतद् भवन्तः IDE इत्यस्य वामपार्श्वे द्रष्टुं शक्नुवन्ति ।
01:50 इदानीं वयं अस्मिन् Project मध्ये एकं सरलं सर्व्-लेट् निर्माम ।
01:55 तदर्थं MyFirstProject इत्यस्य उपरि रैट्-क्लिक् करोतु ।
01:59 New इत्यत्र गत्वा Servlet इत्यस्य उपरि क्लिक् करोतु ।
02:03 एकं New Servlet विण्डो उद्घाटितं भवति ।
02:05 MyServlet इति Class नाम टङ्कयतु ।
02:09 org.spokentutorial इति Package नाम लिखतु ।
02:16 पश्चात् Next इत्यत्र क्लिक् करोतु ।
02:18 Add information to deployment descriptor (web.xml) इत्यस्य उपरि क्लिक् करोतु ।
02:23 Class नाम org.spokentutorial.MyServlet जातम् इति वयं द्रष्टुं शक्नुमः ।
02:30 Servlet Name , Class Name चैतदुभयमपि समानं वर्तते । तच्च MyServlet इति अस्ति इत्येतत् वयं द्रष्टुं शक्नुमः । ।
02:37 URL pattern, Class Name इत्येतदुभयोः अपि समानं नाम अस्ति इति लक्ष्यताम् । तन्नाम MyServlet इति अस्ति ।
02:45 वयम् एतत् MyServletPath इति परिवर्तयितुं शक्नुमः ।
02:50 पश्चात् Finish इत्यत्र क्लिक् करोतु ।
02:53 MyServlet.java निमित्तं IDE इत्यनेन निर्मितं source code इत्येतत् Source Editor विण्डो- मध्ये दृश्यते ।
03:01 org.spokentutorial. इत्यस्मिन् प्याकेज् मध्ये MyServlet.java निर्मितम् इति वयं पश्यामः।
03:09 लक्ष्यतां यत् servlet इत्येतत् अन्यत् किञ्चन Java कक्ष्या इव एव अस्ति ।
03:14 main method केवलं तत्र न भवति ।
03:19 अधुना, वयं Glassfish Server विषये किञ्चित् जानीम ।
03:24 सर्व्-लेट् इत्येतत् servlet container मध्ये नियोजितमस्ति ।
03:28 वयं सर्वर् रूपेण Glassfish इत्यस्य उपयोगं कुर्वन्तः स्मः ।
03:32 Servlet container इत्येतत् Glassfish इत्यस्य घटकम् अस्ति, यच्च सर्व्-लेट्स् इत्यनेन सह संवादं ( इण्टरेक्ट् ) करोति।
03:39 इदानीं, Netbeans IDE इत्यत्र पुनः आगच्छाम ।
03:42 लक्ष्यतां यत् MyServlet इत्येतत् HttpServlet इत्येतं विस्तारयति ।
03:48 कोड् इत्यस्य अन्ते वयं HttpServlet methods द्रष्टुं शक्नुमः ।
03:54 एतानि methods द्रष्टुं वामभागे, प्लस्-चिह्नस्य उपरि क्लिक् करोतु ।
03:59 doGet, doPost, getServletInfo च – एतानि methods वयम् अत्र पश्यामः ।
04:09 वयं एतेषां method's अतिक्रान्तुं (override) शक्नुमः ।
04:12 उपरिभागे processRequest नामकम् अन्यत् एकं method अस्ति इति वयं द्रष्टुं शक्नुमः ।
04:18 भ्रान्तेः निवारणाय, वयं processRequest , getServletInfo इत्युभयम् डिलीट् कुर्मः ।
04:25 अतः, इदानीं अस्माभिः सह doGet, doPost चेति मेथेड्-द्वयम् अवशिष्टम् अस्ति ।
04:31 अधुना, वयं doGet इति मेथेड् पश्यामः ।
04:35 कस्यचित् सरलस्य URL अभ्यर्थनस्य doGet इत्येतत् डिफ़ाल्ट् method अस्ति ।
04:41 अतः, वयं doGet मेथेड् मध्ये किमपि कोड् लिखामः ।
04:45 वयम् एतावता processRequest इत्येतत् डिलीट् कृतवन्तः स्मः ।
04:49 अतः, processRequest इति मेथेड्-सम्बद्धं method call निष्कासयतु ।
04:54 doPost मेथेड्तः अपि एतत् निष्कासयतु ।
04:58 सम्प्रति, doGet मेथेड् विषयं प्रति आगच्छाम ।
05:01 doGet मेथेड् प्रति प्यारामीटर्-द्वयं प्रेषितम् अस्ति इति वयं द्रष्टुं शक्नुमः ।
05:07 तत्र प्रथमं request इति, द्वितीयं च response object इति च वर्तते ।
05:12 request इत्येतत् HttpServletRequest इत्येतत्प्रकारकम् अस्ति इति अवधानं दीयताम् ।
05:18 अपि च, response object इत्येतत्, HttpServletResponse प्रकारकम् अस्ति ।
05:22 HTML response इत्येतं client इत्यस्मै प्रतिप्रेषणाय वयं response object इत्यस्य उपयोगं कुर्मः ।
05:30 तदर्थं, अस्माभिः PrintWriter object निर्मातव्यं भवति ।
05:35 अवधानं यच्छतु यत्- PrintWriter class इत्येतत् पूर्वम् एव आयापितम् (इम्पोर्टेड्) अस्ति इति ।
05:40 अतः, doGet मेथेड् मध्ये एवम् टङ्कयतु : PrintWriter स्पेस् writer ईक्वल् टु response डाट् getWriter ब्राकेट्स् उद्घाटनं पिधानं च कृत्वा semicolon लिखतु ।
05:57 Enter नुदतु ।
05:59 अनन्तरवाक्ये एवम् टङ्कयन्तु :
06:02 writer डाट् println , ब्राकेट्स्-मध्ये डबल्-कोलन् इत्यस्य अन्तः Welcome इति ।
06:09 पश्चात् फ़ैल् सेव्-करणार्थं Ctrl S नुदतु ।
06:14 अधुना, वयं servlet रन् करवाम ।
06:17 तदर्थं, वामपार्श्वे Projects ट्याब् मध्ये MyServlet डाट् java इत्यत्र रैट्-क्लिक् करोतु ।
06:24 पश्चात्, Run File उपरि क्लिक् करोतु ।
06:27 वयं Set Servlet Execution URI इति किञ्चन डैलाग् बाक्स् प्राप्नुमः ।
06:32 OK इति क्लिक् करोतु ।
06:35 यदा ब्रौसर् विण्डो उद्घाट्यते तदा URL दृश्यताम् ।
06:39 तच्च localhost' कोलन् 8080 स्ल्याश् MyFirstProject स्ल्याश् MyServletPath इति अस्ति ।
06:47 अत्र, MyFirstProject इत्येतत् context name अस्ति, MyServletPath इति चैतत् URL pattern अस्ति, यच्च अस्माभिः सेट् कृतम् आसीत् ।
06:55 ब्रौसर् मध्ये Welcome इति लिखितं वयं द्रष्टुं शक्नुमः ।
07:00 इदानीं Netbeans IDE इत्यत्र प्रत्यागच्छाम ।
07:03 println मेथेड् मध्ये वयं html कोड् प्रेषयितुं शक्नुमः ।
07:07 उदाहरणार्थं, Welcome इति h3 tag इत्यस्मिन् लिखतु ।
07:12 इदानीं, फ़ैल् सेव् करोतु ।
07:14 एतत् सर्व्-लेट् वयं पूर्वमेव नियोजितवन्तः इत्यतः, अस्माभिः पुनः एतत् रन् करणीयं नास्ति ।
07:20 web container स्वयमेव एतस्य अन्वेषणं करोति ( डिटेक्ट् करोति) ।
07:23 अतः, वयं ब्रौसर् प्रति गन्तुं शक्नुमः ।
07:27 रिफ़्रेश् करोतु ।
07:28 Welcome इति सन्देशम् अन्येन रूपेण वयं अत्र पश्यामः ।
07:32 अधुना, IDE इत्यत्र प्रत्यागच्छतु ।
07:35 एवं, वयं यशस्वितया सर्व्-लेट् निर्माणं कृतवन्तः ।
07:39 वयं सर्व्-लेट्स् उपयुज्य यत्किमपि वेब् अप्लिकेशन् निर्मातुं शक्नुमः ।
07:45 HTML कोड् प्रदर्शनाय वयं सर्व्-लेट् इत्यस्य उपयोगं कृतवन्तः ।
07:49 अवधानं दीयताम् यत् - जावा कोड् इत्यस्मिन् HTML कोड् अस्माभिः लभ्यते इति ।
07:54 यद्यपि साध्यमेतत्, किन्तु, बृहत्- वेब् अप्प्लिकेशन्स् कृते कष्टसाध्यं वर्तते ।
08:00 अतः एषः स्तुत्यः अभ्यासः नास्ति ।
08:03 अतः अस्य स्थाने JSP(Java Server Pages) उपयोगः वरम् ।
08:10 वयं servlets, तथा JSPs इत्यनयोः उपयोगं पश्यामः ।
08:13 विषयात् प्रस्तुतीकरणस्य पृथक्करणाय Servlets , JSPs - इत्येतदुभयमपि उपयुज्यते ।
08:20 सर्व्ल-लेट्स् नियन्त्रकाः इव, JSPs दर्शकाः इव च कार्यं निर्वहतः ।
08:25 Servlets इत्येतत्, जावा कोड् इत्यस्मिन् HTML कोड् इत्येतत् स्थापयति । (रक्षति )।
08: 30 JSPs इत्येतत्, HTML कोड् अन्तः, जावा कोड् इत्येतत् स्थापयति ।
08:35 एतेषां विषये आगामि-प्रशिक्षणेषु इत्योऽप्यधिकं ज्ञास्यामः ।
08:39 अधुना, Netbeans IDE इत्यत्र प्रत्यागच्छाम ।
08:42 इदानीं वयं किञ्चन सरलं JSP page निर्मामः ।
08:47 तदर्थं, MyFirstProject इत्यत्र रैट्-क्लिक् करोतु ।
08:50 New इत्यत्र गच्छतु ।
08:51 JSP इत्यत्र क्लिक् करोतु ।
08:54 नूतनं JSP विन्डो उद्घाट्यते ।
08:57 welcome इति फ़ैल् नाम टङ्कयतु ।
09:01 Finish इत्यत्र क्लिक् करोतु च ।
09:04 वामभागे Projects ट्याब् उपरि क्लिक् करोतु ।
09:07 वयं द्रष्टुं शक्नुमः यत् - Welcome.jsp इत्येतत् Web Pages नामके फ़ोल्डर् मध्ये अस्ति इति ।
09:13 अधुना, एडिटर् इत्यस्मिन्, Hello World इत्येतं Welcome इति परिवर्तयतु ।
09:19 Welcome इत्येतत् h1 ट्याग्स् इत्यस्य अन्तः अस्ति इत्येतत् लक्ष्यताम्।
09:23 इदानीं, फ़ैल् सेव् करोतु ।
09:25 ब्रौसर् प्रति आगच्छतु ।
09:27 url मध्ये MyFirstProject स्ल्याश् इत्यस्य अनन्तरं welcome.jsp इति टङ्कयतु ।
09:35 Welcome इति औट्-पुट् वयं पश्यामः ।
09:38 अतः, प्रस्तुतीकरणाय JSP आद्यतां वहति ।
09:42 वयम् अधुना संक्षेपीकुर्मः ।
09:44 अस्मिन् प्रशिक्षणे वयं,
09:47 * वेब् सर्वर् विषये, वेब् कन्टैनर् विषये च,
09:49 * सरलस्य-सर्व्-लेट् इत्यस्य निर्माणं,
09:52 * सरल- JSP निर्माणं च ज्ञातवन्तः स्मः ।
09:55 अग्रे सरणात् पूर्वं भवन्तः कृपया निश्चयं कुर्वन्तु यत् - एतत् प्रशिक्षणं सम्पूर्णं कृतम् अस्ति इति ।
10:01 लिङ्क् मध्ये लभ्यमानं विडियो पश्यन्तु ।
10:04 अयं स्पोकन् ट्युटोरियल् प्रकल्पस्य सारांशः अस्ति ।
10:08 यदि भवतां सविधे उत्तमं ब्याण्ड्-विड्त् नास्ति, तर्हि भवन्तः अवारोप्य(डौन्लोड् कृत्वा) द्रष्टुम् अर्हन्ति ।
10:13 स्पोकन् ट्युटोरियल् प्रकल्पगणः (टीम्):
10:15 एतत् उपयुज्य कार्यशालाः चालयति ।
10:19 आन्-लैन् परीक्षासु उत्तीर्णेभ्यः प्रमाणपत्राणि ददाति ।
10:22 अधिकविवरणार्थं, कृपया contact@spoken-tutorial.org प्रति लिखन्तु ।
10:28 स्पोकन् ट्युटोरियल् प्रकल्पः ‘टाक् टु ए टीचर्’ परियोजनायाः कश्चन भागः अस्ति।
10:32 एतत् भारतसर्वकारस्य MHRD अधीने विद्यमानस्य राष्ट्रियसाक्षरतामिषन् इत्यस्य ICT माध्यमद्वारा समर्थितम् अस्ति ।
10:40 अस्याः संस्थायाः विषये अधिकं विवरणम् अत्र उपलभ्यते - spoken-tutorial.org/NMEICT-Intro
10:50 Library Management System इत्येतत् Corporate Social Responsibility Program द्वारा प्रमुख साफ़्ट्वेर् MNC इत्यस्य योगदानम् अस्ति ।
11:00 एतत्-स्पोकन् ट्युटोरियल् निमित्तं तैः विषयस्य समर्थनमपि कृतमस्ति ।
11:04 अस्याः प्रतेः अनुवादिका बेंगलूरुतः नागरत्ना हेगडे, प्रवाचकस्तु विद्वान् नवीन भट्टः उप्पिनपट्टनम् । धन्यवादाः ।

Contributors and Content Editors

NHegde, NaveenBhat, PoojaMoolya