Netbeans/C2/Adding-a-File-Chooser/Sanskrit

From Script | Spoken-Tutorial
Revision as of 12:03, 24 May 2015 by NaveenBhat (Talk | contribs)

Jump to: navigation, search
Time Narration
00:00 नमस्कारः ।
00:01 जावा एप्लिकेशन् मध्ये File Chooser इत्यस्य संस्थापनस्य विषयस्य पाठार्थं स्वागतम् ।
00:07 पाठेऽस्मिन् वयम्,,
00:09 एप्लिकेशन् एकम् रचयाम ।
00:10 application form. च रचयाम ।
00:12 File Chooser संस्थापयाम ।
00:14 File Chooser. इतीदं कोन्फिगर् करवाम ।
00:17 अन्ते रन् च करवाम ।
00:19 अत्र वयं Linux Operating System, Ubuntu v12.04.
00:26 अपि च IDE v7.1.1 च उपयुञ्ज्महे ।
00:31 पाठेऽस्मिन् वयं जावा-एप्लिकेशन् इत्यस्मै javax.swing.JFileChooser इतीदमुपयुज्य File chooser योजयितुं जानीयाम ।
00:42 पाठस्यास्य अवगमनसमये वयं .txt सञ्चिकामेकां टेक्स्ट्-एरिया-मध्ये लोड्-कर्तुं जावा-एप्लिकेशन् रचयाम
00:52 तदर्थमादौ जावा-एप्लिकेशन् एकं रचयाम ।
00:55 IDE. इतीदं उद्घाटयतु।
00:57 मेन्-मेन्यु इत्यस्मात्, Fileअपि च New Project चिनोतु ।
01:03 Java केटगरि तथा जावा एप्लिकेशन् प्रोजेक्ट् टैप् च चिनोतु ।
01:08 Next. नुदतु ।
01:10 Project Name फील्ड् मध्येJFileChooserDemo. इति टङ्कयतु ।
01:20 Create Main Class चेक्-बोक्स् इतीदं शुद्धं करोतु ।
01:23 दृढीक्रियतां यत्, Set as Main Project चेक्-बोक्स् सेलेक्टेड् वर्तते इति ।
01:27 Finish. नुदतु ।
01:31 अत्र वयं 'JFrame रचयित्वा कानिचन कम्पोनेण्ट्स् योजयाम ।
01:37 Source Packages नोड् इत्यस्योपरि रैट्-क्लिक् करोतु ।
01:41 New > Other.. इमे चिन्वन्तु ।
01:45 Swing GUI Forms केटगरीस् चित्वा JFrameForm टैप् च चिनोतु ।
01:51 Next. नुदतु ।
01:54 JFileChooserDemo. इति क्लास्-नेम् ददातु ।
02:02 Package field मध्ये jfilechooserdemo.resources.इति टङ्कयतु ।
02:12 Finish. नुदतु ।
02:17 Properties windowमध्ये , Title प्रोपर्टि नुदतु ।
02:22 तथा Demo Application. इति टङ्कयतु ।
02:30 Enter नुदतु ।
02:32 Palette मध्ये , Swing Menus केटगरि इतीदं उद्घाटयतु ।
02:40 Menu Bar कम्पोनेण्ट्स् चित्वा ड्रेग्-कृत्वा Jframe. इत्यस्य वामे स्थापयतु ।
02:50 Menu Bar कम्पोनेण्ट्स् इत्यस्य Edit ऐटम् इतीदं रैट्-क्लिक् करोतु ।
02:55 कोण्टॆक्स्ट्-मेन्यु मध्ये Delete चिनोतु ।
02:59 अग्रे अन्यदेकं मेन्यु-ऐटम् योजयाम।तत् 'FileChooser इतीदम् उद्घाटयितुं अवकाशं कल्पयति ।
03:07 अन्यत् Menu Item इतीदं ड्रेग् करणात् पूर्वं Menu Bar' इतीदं सेलेक्टॆड् वर्ततेऽति दृढीकरोतु ।
03:14 पेलेट् मध्ये,Swing Menus केटगरि मध्ये, एकं नूतनं Menu Item चिनोतु ।
03:22 Menu Barइतीदं प्रति ड्रेग् कृत्वा , File ऐटम्-मध्ये स्थापयतु ।
03:30 Design व्यु-मध्ये jMenuItem1 इतीदं रैट्-क्लिक् करोतु ।
03:35 कोण्टेक्स्ट् मेन्यु इत्यस्मात् Change Variable Name चिनोतु ।
03:41 ऐटम् इतीदं Open इति रीनेम् कृत्वा OK. नुदतु ।
03:48 दृढीक्रियतां यत् ,Design व्यू-मध्ये jMenuItem1 इतीदं अधुनापि सेलेक्टेड् वर्तते इति ।
03:53 कम्पोनेन्ट् इत्यस्य अक्षराणि एडिट् कर्तुं स्पेस्-बार् नुदतु ।
03:58 Open इति परिवर्त्य Enterनुदतु ।
04:04 Open मेन्यु ऐटम् इत्यस्मै एक्शन् हेण्ड्लर् नियोजयतु ।
04:08 Open इतीदं रैट्-क्लिक् करोतु । कोण्टेक्स्ट्-मेन्यु इत्यस्मात् Events, Action, Action Performed इमे चिनोतु ।
04:20 GUI बिल्डर् स्वयमेव source view इतीदमुद्घाटयति ।
04:25 नूतनं एवेण्ट्-हेण्ड्लर् OpenActionPerformed() इत्येकं निर्मितम् ।
04:31 Design व्यू प्रति गच्छाम ।
04:35 File Chooser. इत्यस्मात् एक्सिट् भवितुं अन्यदेकं मेन्यू-ऐटम् योजयाम ।
04:39 Palette मध्ये , Swing Menus केटगरि इतीदं चिनोतु ।
04:45 Menu Item चिनोतु ।
04:48 Menu Bar इत्यस्यान्तः Open मेन्यु ऐटम् इत्यस्याधः स्थापयतु ।
04:53 पश्यतां यत्, jmenuItem1 इत्यस्य संस्थापन-स्थाने अरुणवर्णः वर्तते इति ।
05:03 Design व्यू-मध्ये jMenuItem1 इतीदं रैट्-क्लिक् करोतु ।
05:07 कोण्टेक्स्ट्-मेन्यु इत्यस्मात् Change Variable Name इतीदं चिनोतु ।
05:12 ऐटम् इतीदं Exit इति रीनेम् कृत्वा OK. नुदतु ।
05:20 Design व्यू-मध्ये jMenuItem1 इतीदं सेलेक्टेड् अस्तीति दृढीकरोतु ।
05:25 कम्पोनेण्ट् इत्यस्य अक्षराणि एडिट् कर्तुं Space bar नुदतु ।
05:30 अक्षराणि Exit इति परिवर्तताम् । Enter नुदतु ।
05:36 Exit मेन्यु ऐटम् इत्यस्मै एक्षन्-हेण्ड्लर् नियोजयतु ।
05:41 Exit मेन्यू ऐटम् इतीदं रैट्-क्लिक् करोतु ।
05:44 कोण्टॆक्स्ट् मेन्यु इत्यस्मात् Events, Action, Action Performed() इतीमानि चिनोतु ।
05:51 GUI Builder इतीदं स्वयमेव Source व्यू इत्यस्मै परिवर्तयति ।
05:56 ExitActionPerformed() इति नूतनं एवेण्ट्-हेण्ड्लर्-मेथड् रचितम् ।
06:02 ExitActionPerformed नोड् इतीदं OpenActionPerformed() नोड् इत्यस्योपरि, Navigatorविण्डौ मध्ये दृश्यते ।
06:12 भवन्तः Navigator, इतीदं दृष्टुं न शक्नुवन्ति चेत् ,
06:14 मेन्यु-बार्-मध्ये Window मेन्यु प्रति गम्यताम् ।
06:18 Navigating इतीदं चित्वा Navigator. नुदतु ।
06:25 अत्र यूयं ExitActionPerformed नोड् इतीदं , OpenActionPerformed नोड् इत्यस्योपरि दृष्टुं शक्नुथ ।
06:33 Exit मेन्यु इतीदं सशक्तं कर्तुं,
06:36 ExitActionPerformed() मेथड्-बोडि मध्ये System.exit(0); इति स्टेट्-मेण्ट् लिखतु।
06:47 Design मोड् प्रति गम्यताम् ।
06:50 Palette इत्यस्य Swing Controls केटगरि इत्यस्मात् , Text Area इतीदं फोर्म् मध्ये ड्रेग् करोतु ।
07:06 File Chooser इत्यनेन डिस्प्ले क्रियमाणेभ्यः अक्षरेभ्यः स्थानं कल्पयितुं कम्पोनेण्ट् इतीदं रीसैस् करोतु ।
07:18 वेरियेबल् इतीदं textarea. इति रीनेम् करोतु ।
07:26 अधुना निजं File Chooser. इतीदं योजयाम ।
07:31 यदि भवतां Navigator गवाक्षः न उद्घटते तर्हि, Window, Navigating, Navigator इतीमानि चिन्वन्तु ।
07:38 तथा Navigator मध्ये , Jframe नोड् इतीदं रैट्-क्लिक् करोतु ।
07:44 कोण्टेक्स्ट् मेन्यु इत्यस्मात् Add From Palette, Swing Windows, File Chooser इतीमानि चिन्वन्तु ।
07:54 भवन्तः Navigator मध्ये पश्यन्ति यत्, JFileChooser इतीदं फ़ोर्म् मध्ये योजितम् इति ।
08:01 JFileChooser नोड् इतीदं रैट् क्लिक् करोतु । अपि च वेरियेबल् इतीदं fileChooser. इति रीनेम् करोतु ।
08:16 OK नुदतु ।
08:19 वयमधुना File Chooser. इतीदं योजितवन्तः ।
08:21 अधुना File Chooser इतीदं आवश्यकानि अक्षराणि दर्शयितुं कोन्फिगर् कर्तव्यम् ।
08:27 वयं custom file filter इतीदमपि योजयाम ,तथा File Chooserइतीदं भवतां एप्लिकेशन् मध्ये इण्टिग्रेट् करवाम ।
08:34 Navigator मध्ये JfileChooser इतीदं सेलेक्टॆड् कर्तुं क्लिक् करोतु ।
08:38 अधुना Properties डैलाग्-बोक्स् मध्ये तस्य प्रोपर्टीस् इतीमानि एडिट् कुर्मः ।
08:43 पेलेट् इत्यस्याधः Properties विण्डौ मध्ये ,
08:47 dialogTitle इतीदंThis is my open dialog. इति परिवर्तताम् ।
09:00 Enter नुदतु ।
09:03 Source मोड् प्रति गच्छन्तु ।
09:07 अधुना भवतां एप्लिकेशन् मध्ये FileChooser इतीदं इण्टिग्रेट् कर्तुं ....
09:12 अहं अत्र पूर्वलिखितं कोड्स् इतीमानि प्राप्तवानस्मि । तानि copy कृत्वा OpenActionPerformed() मेथड् मध्ये paste करोमि ।
09:20 उदाहरणमिदं सञ्चिकां पठित्वा तत्र विद्यमानानि कण्टेण्ट्स् यानि सन्ति तानिTextArea-मध्ये योजयति ।.
09:27 वयमधुना FileChooser'sgetSelectedFile() मेथड् काल् कृत्वा उपयोक्ता कां सञ्चिकां चिनोतीति पश्याम ।
09:36 अहं इमानि कोड्स् copyकृत्वा,IDE इत्यस्य Source व्यू मध्ये OpenActionPerformed मेथड् इत्यस्यान्तः paste करोमि ।
09:51 यदि एडिटोर् दोषान् दर्शयति तर्हि, कोड् मध्ये यत्रकुत्रापि रैट्-क्लिक् कृत्वा Fix Imports. चिनोतु ।
10:00 अधुना,कस्टम्-फैल्-फिल्टर् एकं योजयाम येन केवलं .txt युक्ताः सञ्चिकाः एव डिस्प्ले भवन्ति ।
10:09 designमोड् प्रति गच्छन्तु Navigator विण्डौ मध्ये fileChooser इतीदं चिन्वन्तु ।
10:16 Properties विण्डौ मध्ये, fileFilter प्रोपर्टिस् अग्रे विद्यमानं एलिप्सिस् नुदतु ।
10:25 fileFilterडैलाग्-बोक्स्-मध्ये , कोम्बो-बोक्स् इत्यस्मात् Custom Code फ़ोर्म् नुदतु ।
10:31 टेक्स्ट्-फील्ड्-मध्ये newMyCustomFilter() इति टङ्कयतु ।
10:41 OK नुदतु ।
10:44 कस्टम्-कोड् इत्यनेन कार्यं कारयितुं , MyCustomFilter क्लास् लिखाम ।
10:52 इन्नर् अथवा औटर् क्लास् इतीदं fileFilter क्लास् इतीदं विस्तरति ।
10:57 कोड्-स्निपेट् इतीदं copy करोमि ।
11:04 इम्पोर्ट्-स्टेट्मेण्ट् इत्यस्याधः अस्माकं क्लास् मध्ये पेश्ट् करोमि ।
11:11 इन्नर् अथवा औटर् क्लास् इतीदं fileFilter क्लास् इतीदं विस्तरति ।
11:20 प्रोजेक्ट्-नोड्-मध्ये JFileChooserDemo प्रकल्पं रैट्-क्लिक् करोतु । Run च करोतु ।
11:31 Run Project डैलाग्-बोक्स्-मध्ये jfilechooserdemo.resources.JFileChooserDemo मेन्-क्लास् इतीदं चिनोतु ।
11:41 OK नुदतु ।
11:47 Demo Application रन्निङ्ग् सन्दर्भे ,File मेन्यु मध्ये Open चिनोतु ।
11:55 काचिदेकां text सञ्चिकां ,टेक्स्ट् एरिया-मध्ये तस्याः कण्टेण्ट्स् दर्शयितुं चिनोतु ।
12:00 अहन्तु Sample.txtसञ्चिकां स्वीकृतवानस्मि । Open.करोतु ।
12:06 fileChooser इतीदं text file इत्यस्य कण्टेण्ट्स् दर्शयति ।
12:10 व्यवस्थां क्लोस्-कर्तुं, File मेन्यू मध्ये Exit चिनोतु ।
12:17 पाठेऽस्मिन् भवन्तः,
12:19 जावा-एप्लिकेशन् मध्ये File chooser योजयितुं,
12:23 File chooser इतीदं कोन्फिगर् कर्तुं, च ज्ञातवन्तः ।
12:27 स्वाभ्यासार्थं अस्माकं डेमो-प्रोजेक्ट् इतीदमेव उपयुज्य,
12:35 मेन्यु-बार् मध्ये Save मेन्यु-ऐटम् योजयतु ।
12:38 सर्वेभ्यः मेन्यु-ऐटम् इत्येतेभ्यः short-cuts योजयतु ।
12:42 सञ्चिकां रक्षितुं Save actionइत्यस्मै कोड्-स्निप्पेट् योजयतु ।
12:51 अहन्त्विदं एवं रचितवानस्मि ।अत्र filechooser इतीदम् Saveविकल्पं File मेन्यु मध्ये दर्शयति ।
13:01 अपि च सञ्चिकां रक्षितुं विकल्पं दर्शयति ।
13:09 Spoken tutorial project विषयं प्रति,
13:12 विवरणार्थं लिङ्क्-मध्येस्थितम्चलच्चित्रं पश्यताम्।
13:15 तत् Spoken Tutorial project इतीदं विवृणोति।
13:19 भवतःकृते उत्तमम् bandwidth नास्ति चेत्तदवचित्य दृष्टुं शक्नोति।
13:24 Spoken Tutorial project इतीदं पाठमिमम् उपयुज्य कार्यशालां चालयति।
13:30 online test मध्ये उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रमपि ददाति।
13:33 अधिकविवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
13:41 Spoken Tutorial Project इतीदं Talk to a Teacher Project इति परियोजनायाः भागः अस्ति।
13:46 राष्ट्रिय-साक्षरता-मिशन् , ICT,MHRD, भारतसर्वकारः इत्यनेन समर्थितमस्ति।
13:53 अधिकविवरणम् spoken-tutorial.org/NMEICT-Intro इत्यत्रोपलभ्यते।
13:59 पाठस्यास्यकर्तारः IT for Change। भाषान्तरकारः प्रवाचकश्च विद्वान्नवीनभट्टः उप्पिनपत्तनम्।
14:04 धन्यवादाः।

Contributors and Content Editors

NaveenBhat, PoojaMoolya