Java/C2/Creating-class/Sanskrit

From Script | Spoken-Tutorial
Revision as of 19:42, 22 March 2015 by NaveenBhat (Talk | contribs)

Jump to: navigation, search
Time Narration
00:02 जावा मध्ये Creating Classes इति विषयस्य पाठार्थं स्वागतम् ।
00:05 पाठेऽस्मिन् वयं ,
00:08 प्रापञ्चिकस्य class इत्यस्य परिकल्पना,
00:10 जावा इत्यस्य class इत्यस्य परिकल्पना,
00:12 Java class इत्यस्य रचना,
00:14 Java class इत्यस्य सिण्टेक्स् ,
00:16 अपि च Java class इत्यस्योदाहरणानि च ज्ञास्यामः ।
00:19 वयमत्र,
  • Ubuntu version 11.10 OS
  • Java Development kit 1.6 अपि च
  • Eclipse 3.7.0

इतीमानि उपयुञ्ज्महे ।

00:30 पाठमिदमनुसर्तुं यूयं एक्लिप्स्-मध्ये जावा इत्यस्य सरलं प्रोग्रां लिखितुं , कंपैल् कर्तुं रन् कर्तुं च जानीयात ।
00:37 न ज्ञातञ्चेत् तत्सम्बद्धपाठार्थं जालपुटमिदं पश्यन्तु ।
00:46 अधुना प्रपञ्चे क्लास् इत्युक्ते किमित्यर्थः इति पश्याम ।
00:50 यानि कानि अस्माभिः दृश्यन्ते तानि सर्वाणि वस्तूनीति कथ्यन्ते ।
00:54 अपि च सर्वाणि वस्तूनि केचन गणेषु विभज्यन्ते ।
00:59 एते गणाः एव क्लास् इति कथ्यन्ते ।
01:02 उदाहरणार्थं मनुष्याः अपि एकं क्लास् इति वक्तुं शक्नुमः ।
01:05 वयं सर्वेऽपि अस्मिन् क्लास् मध्ये ओब्जेक्ट्स् स्मः ।
01:08 वयं सर्वे अन्यदन्यत् गुणान् प्राप्तवन्तः । उदाहरणार्थं अक्षिणी, पादौ, हस्तौ इत्यादयः ।
01:13 एते सर्वे मनुष्य इति नाम्नः क्लास् मध्ये सामान्याः अंशाः ।
01:15 पश्यन्ति, खादन्ति, गच्छन्ति इत्यादयः मनुष्य इति क्लास् मध्ये समान्याः गुणाः ।
01:22 अधुना वयं जावा-मध्ये क्लास् नाम किमिति पश्यामः ।
01:26 क्लास् नाम रचितस्य प्रत्येकस्य ओब्जेक्ट् इत्यस्य ब्ल्युप्रिण्ट् वर्तते ।
01:31 जावा-क्लास् इत्यस्य स्वरूपम् एवमस्ति ।
01:35 क्लास्-ओब्जेक्ट् इत्येकस्य गुणाः वेरियेबल्स् वर्तन्ते ।
01:37 अपि च स्वभावाः मेथड्स् इतीदं निरूपयति ।
01:40 वयमधुना क्लास् इतीदं डिक्लेर् कर्तुं सिण्टेक्स् पश्याम ।
01:44 modifier – class –classname इतीमानि टैप् कृत्वा कर्लि-ब्रेकेट्-मध्ये वेरियेबल् ,कन्स्ट्रक्टर् अपि च मेथड्स् इतीमानि डिक्लेर् करणीयानि ।
01:52 इमान् विषयान् आगामि पाठेषु अधिकं ज्ञास्यामः ।
01:58 अधुना एक्लिप्स् उपयुज्य सरलं क्लास् एकं रचयाम ।
02:03 अहं एक्लिप्स् उद्घाटितवानस्मि ।
02:09 अधुना एकं प्रकल्पं रचयाम ।
02:11 File इतीदं नुत्वा, New इतीदं प्रति गत्वा Java Project उपरि नुदतु ।
02:20 'New Project Wizard' मध्ये , Project name ' मध्ये 'ClassDemo इति टङ्कयतु । C अपि च D केपिटल् स्याताम् ।
02:34 Finish उपरि नुदतु ।
02:38 Project ClassDemo इतीदं रचितमिति पश्यन्तः स्मः ।
02:43 वयमधुना Student इति नाम्नः जावा-क्लास् रचयाम ।
02:47 ClassDemo उपरि रैट्-क्लिक् करोतु । New प्रति गत्वा Class इत्यस्योपरि नुदतु ।
02:56 New Java Class wizard मध्ये Name मध्ये Student इति टङ्कयतु ।
03:03 वयमत्र public इति modifier दृष्टुं शक्नुमः ।
03:07 “इदं-क्लास् सर्वेषु क्लास् मध्येऽपि दृश्यते” इति अस्यार्थः ।
03:11 यदि क्लास्, modifier इत्यनेन न युक्तं चेत् , default इतीदम् उपयुज्यते। अर्थात् तत् क्लास् केवलं तस्मिन् पेकेज् मध्ये एव दृश्यते ।
03:18 पेकेज् विषयं आगामी-पाठेषु ज्ञास्यामः ।
03:23 अहं public इतीदं स्वीकृतवानस्मि ।
03:26 method stubs मध्ये public static void main इतीदं स्वीकरोतु ।
03:31 तदनन्तरं Finish कीलकं नुदतु ।
03:36 वयं Student इति नाम्नः क्लास् रचितमिति पश्यामः ।
03:40 अधुना कमेण्ट्स् निष्कासयाम ।
03:51 Student क्लास् इतीदम्, Name, Roll Number, Marks इत्यादिना युक्तं स्यात् ।
03:57 अतः class Student अस्यान्तः अहं , Roll Number अपि च Name इति वेरियेबल्-द्वयं डिक्लेर् करोमि ।
04:04 अतः int roll_number इति टङ्कयित्वा सेमिकोलन् नुदतु ।
04:14 String name इति टङ्कयित्वा सेमिकोलन् नुदतु ।
04:19 एवं मया वेरियेबल् द्वयं डिक्लेर् कृतम् ।
04:22 क्लास् इतीदं मेथड्स् इत्यनेन च युक्तं वर्तते ।
04:25 अतः StudentDetail इति मेथड् रचयाम ।
04:30 इदं मेथड् प्रत्येकस्य विद्यार्थिनः विवरणं ददाति ।
04:34 अतः void studentDetail इति टङ्कयित्वा ब्रेकेट् उद्घाट्य पिदधातु । कर्लि ब्रेकेट् उद्घाटयतु ।
04:49 इदं मेथड् विद्यार्थिनः रोल्-नम्बर् अपि च नाम ददाति ।
04:53 अतः System डोट् out डोट् println ब्रेकेट् मध्ये डबल् कोट्स् अन्तः The roll number is इति टङ्कयतु । वयं number is इत्यपि टैप् कर्तुं शक्नुमः ।डबल् कोट्स् पिधाय ,प्लस् roll_number इति टङ्कयित्वा सेमिकोलन् नुदतु ।
05:23 अग्रिमपङ्क्तौ System डाट् out डाट् println, फक्किकायां डबल् कोट् मध्ये The name is प्लस् name इति टङ्कयित्वा सेमिकोलन् नुदतु।
05:40 मैन् मेथेड् मध्ये System डाट् out डाट् println फक्किकायां डबल् कोट् मध्ये We have created a class with two variables and 1 method. इति टङ्कयित्वा सेमिकोलन् स्थापयतु ।
06:10 एवं वयं student इति क्लास् रचितवन्तः ।
06:20 Control अपि च S कीलके एकधैव नुत्वा सेव् करोतु ।
06:26 Control अपि च F11 कीलकनोदनेन् व्यवस्थां रन् करोतु ।
06:33 वयम्,
06:34 We have created a class with 2 variables and 1 method इति फलितं प्राप्तवन्तः ।
06:38 मेन् मेथड् मध्ये यथा टैप्-कृतं तथैव फलितं प्राप्तवन्तः ।
06:46 एवं क्लास् इतीदं यशस्वीरूपॆण वयं रचितवन्तः ।
06:50 एवं वयं अस्मिन् ट्युटोरियल् मध्ये क्लास् विषयं अपि च जावामध्ये क्लास् रचयितुं ज्ञातवन्तः ।
06:59 स्वाभ्यासार्थं , emp अण्डर्स्कोर् number अपि च emp अण्दर्स्कोर् name इति वेरितेबल्-द्वयात्मकं Employee इति क्लास् रचयतु ।
07:10 अपि च कार्यकर्तॄणां विवराणानि दातुं printEmployee इति नाम्नः मेथड् रचयतु ।
07:16 स्पोकन् ट्युटोरियल् विषयं ज्ञातुम्,,
07:19 चलच्चित्रार्थं च [1] इति जालपुटं पश्यन्तु ।
07:22 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
07:25 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
07:30 spoken tutorial project team
07:32 पाठमिदमुपयुज्य कार्यशालां चालयति।
07:35 ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्यः प्रमाणपत्रमपि ददाति ।
07:38 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
07:44 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
07:48 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
07:55 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
08:04 वयं पाठस्यान्तं प्राप्तवन्तः ।
08:07 धन्यवादाः । अनुवादकः प्रवाचकश्च विद्वान् नवीन् भट्टः उप्पिनपत्तनम् ।

Contributors and Content Editors

NaveenBhat, PoojaMoolya, Vasudeva ahitanal