Java/C2/Instance-fields/Sanskrit

From Script | Spoken-Tutorial
Revision as of 22:41, 6 March 2015 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:02 जावा-मध्ये इन्स्टेन्स्-फील्ड्स् विषयस्य स्पोकन्-ट्युटोरियल् अर्थं स्वागतम् ।
00:06 पाठेऽस्मिन् वयम्,,,
00:08 इन्स्टेन्स्-फील्ड् विषयम्,
00:10 क्लास् इत्यस्य इन्स्टेन्स्-फील्ड् इतीदं एक्सेस् कर्तुम्,,,
00:13 इन्स्टेन्स् फील्ड्स् इत्यस्य मोडिफैयर् विषयम्,,
00:15 अपि च किमर्थम् इन्स्टेन्स्-फील्ड् इति कथ्यन्तेऽति च ज्ञास्यामः ।
00:18 वयमत्र,,
00:20 * Ubuntu version 11.10 OS
00:22 * Java Development kit 1.6
00:24 * Eclipse 3.7.0

इयपि च उपयुञ्ज्महे ।

00:27 पाठमिदमनुसर्तुम्,,
00:30 एक्लिप्स्-मध्ये जावा-क्लास् रचयितुं ज्ञानमवश्यकम् ।
00:33 क्लास् इत्यस्य ओब्जेक्ट् रचयितुं च समर्थाः भवेयुः।
00:38 न चेत् तत्सम्बद्धपाठार्थं जालपुटमिदं पश्यन्तु ।

spoken-tutorial.org.

00:43 वयम्, ओब्जेक्ट्स् स्वकीयान् स्थितीन् फील्ड्स् मध्ये स्टोर् कुर्वन्तीति ज्ञातवन्तः ।
00:48 फील्ड्स् इतीमानि static कीवर्ड् अनुपयुज्य डिक्लेर् कुर्मः ।
00:51 स्टेटिक् कीवर्ड्-विषयम् आगामिपाठेषु ज्ञास्यामः ।
00:55 नोन्-स्टेतिक् फील्ड्स् इतीमानि इन्स्टेन्स्-वेरियेबल् अथवा इन्स्टेन्स्-फील्ड् इति नामभ्यां च कथयन्ति ।
01:01 वयमधुना पूर्वरचितं Student इति क्लास् प्रति गमिष्याम ।
01:09 roll_no अपि च name इतीमे क्लास् इत्यस्य इस्टेन्स् फील्ड्स् स्तः ।
01:15 अधुना फील्ड्स् इतीमे कथम् एक्सेस् करणीयमिति ज्ञास्यामः ।
01:18 तदर्थं वयं पूर्वरचितं TestStudent इति क्लास् उद्घाटयाम् ।
01:27 द्वितीयं ओब्जेक्ट् रचयितारं स्टेट्-मेण्ट्-इतीदं निष्कासयाम ।
01:33 println स्टेत्-मेण्ट् अपि निष्कासयाम ।
01:41 वयमधुना student क्लास् इत्यस्य roll_no अपि च name फील्ड्स् इतीमे, stud1 अपि च डोट् ओपरेटर् उपयुज्य एक्सेस् कुर्मः ।
01:49 System डोट् out डोट् println ब्रेकेट्मध्ये डबल्-कोट्स्-अन्तः The roll number is इति टङ्कयित्वा , तदनन्तरं प्लस् stud1 डोट्, दत्तेषु विकल्पेषु roll_no चित्वा Enter नुदतु सेमिकोलन् अपि च ।
02:15 अग्रिम पङ्क्तौ System डोत् out डोट् println ब्रेकेट्-मध्ये डबल्कोट्स् अन्तः The name is इति टङ्कयित्वा तदग्रे प्लस् stud1 डोट् दत्तेषु विकल्पेषु name चित्वा Enter नुत्वा सेमिकोलन् नुदतु ।
02:39 TestStudent.java सञ्विकां रक्षितुं रन् कर्तुं च , Ctrl S अपि च Ctrl F11 नुदतु ।
02:48 वयमधोनिर्दिष्टान् फलितान् प्राप्नुमः ।
02:51 The roll number is 0.
02:53 'The name is null.
03:00 किमर्थमित्य्च्यते । वेरियेबल्स् इत्येषां मूल्यं अस्माभिः इनिषियल् न कृतम् ।
03:05 जावामध्ये फील्ड्स् यानि कानि मूल्यानि न गृह्णन्ति ।
03:09 ओब्जेक्ट्स् इत्यस्मै स्मृतिं(मेमोरि) विभज्य , फील्ड्स् इतीमानि null अथवा zero इत्यस्मै इनिशियल् सम्भवन्ति ।
03:15 अयं कार्यः कन्स्ट्रक्टर् द्वारा सम्भवति ।
03:18 वयं कन्स्ट्रक्टर् विषयं आगामि-पाठेषु ज्ञास्यामः ।
03:21 वयमधुना फील्ड्स् इतीमनि इनिशियलैज् कृत्वा फलितं पश्यामः ।
03:27 तदर्थं int roll_no समं 50 अग्रिमपङ्क्तौ string name समं डबल्कोट्स्-मध्ये Raju इति ट्ङ्कयतु ।
03:42 सञ्चिकां रक्षित्वा रन् कर्तुं Ctrl S अपि च Ctrl F11 नुदतु ।
03:50 वयं निरीक्षितं फलितमेव प्राप्नुमः । अर्थात् The roll number is 50.
03:54 The name is Raju.
03:56 किमर्थमित्युच्यते । Student क्लास्-मध्ये वेरियेबल्स् अस्माभिः इनिशियल् कृतम् ।
04:04 वयमत्र फील्ड्स् इतीमानि , न किञ्चन मोडिफैयर् अथवा डीफोल्ट्-मोडिफैयर् युक्तानि इत्यवगतवन्तः ।
04:10 क्लास्-रचना-सन्दर्भे ज्ञातं मोडिफैयर् विषयं स्मर्यताम् ।
04:14 Student.java अपि च TestStudent.java इतीमे एकस्मिन् पेकेज्-मध्ये स्तः इत्यतः वयं फील्ड्स् एक्सेस् कर्तुं शक्नुमः ।
04:22 ते एकस्मिन् default package मध्ये एव स्तः ।
04:30 पेकेज् विषयमपि आगामि-पाठेषु ज्ञास्यामः ।
04:34 मोडिफैयर् इतीदं private इति परिवर्तयाम ।
04:37 फील्ड्स् डिक्लेर्-पूर्वे एव private इति टङ्कयतु । अर्थात् private int roll no=50 इति ।
04:48 अग्रिम-पङ्क्तौ private string name = “Raju” इति टङ्कयतु ।
04:53 Student.java सञ्चिकां रक्षतु ।
05:00 TestStudent.java मध्ये दोषं प्राम्नुमः ।
05:05 मूषकं दोषचिह्नस्योपरि आनयन्तु ।
05:08 तत्, The field Student डोट् roll number is not visible
05:12 अपि च The field Student डोट् name is not visible दोषौ दर्शयति ।
05:16 प्रैवेट्-फील्ड्स् इतीमानि एव तत् क्लास् मध्ये उपयोक्तव्यानि । अतः एवम् ।
05:23 Student क्लास् इत्यय्स् roll_no अपि च name फील्ड्स् इतीमानि एक्सेस् कर्तुं यतयाम ।
05:27 दोषरहिततया एक्सेस् कर्तुं शक्नुमः ।
05:32 मोडिफैयर् इतीदं protected इति परिवर्तयतु ।
05:52 व्यवस्थां रक्षित्वा रन् करोतु ।
06:00 पटले फलितम् एवं प्राप्नुमः - The Roll no is 50 . The name is Raju.
06:07 प्रोटेक्टेड् फील्ड्स् इतीमानि तस्मिन्नेव पेकेज्-मध्ये एक्सेस् कर्तुं शक्नुमः । अतः एवम् ।
06:17 वयमधुना इन्स्टेन्स्-फील्ड्स् इति किमर्थमुच्यते इति ज्ञास्यामः ।
06:22 इन्स्टेन्स् फील्ड्स् अस्य मूल्यं क्लास् इत्यस्य प्रत्येकाय इन्स्टेन्स्-इत्यस्मै अन्यान्यानि सन्तीत्यतः एवमुच्यते ।
06:29 अर्थात् क्लास् इत्यस्य प्रत्येकमपि ओब्जेक्ट् अन्यदन्यत् मूल्यं प्राप्तवद्वर्तते ।
06:34 TestStudent क्लास् प्रति गमिष्याम ।
06:43 वयमत्र Student क्लास् इत्यस्य अन्यत् ओब्जेक्ट् रचयाम ।
06:50 तदर्थमग्रिमपङ्क्तौ Student स्पेस् stud2 समं new स्पेस् Student इति टङ्कयित्वा ब्रेकेट् उद्घाट्य पिधाय सेमिकोलन् नुदतु ।
07:06 वयमधुना ओब्जेक्ट्-द्वयमपि TestStudent क्लास् मध्ये इनिशियलैस् कुर्मः ।
07:18 अग्रिमपङ्क्तौ stud1 डोट् roll_no इतीदं चित्वा Enter नुदतु, समचिह्नं 20 इति टङ्कयित्वा सेमिकोलन् नुदतु ।
07:32 अग्रिमपङ्क्तौ stud1डोट् name इतीदं चित्वा Enter नुदतु, समचिह्नं डबल्-कोट्स्-मध्ये Ramu इति टङ्कयित्वा सेमिकोलन् नुदतु । Enter च नुदतु ।
07:54 एवं वयं प्रथमस्य ओब्जेक्ट् इत्यस्य फील्ड्स् इतीमानि इनिशियलैस् कृतवन्तः ।
07:58 अधुना द्वितीयस्य ओब्जेक्ट् इत्यस्य फील्ड्स् इतीमानि इनिशियलैस् कुर्मः ।
08:02 तदर्थं stud2 डोट् roll_no इतीदं चित्वा, समचिह्नं 30 इति टङ्कयित्वा सेमिकोलन् नुदतु ।
08:15 अग्रिमपङ्क्तौ stud2 डोट् name इतीदं चित्वा Enter नुत्वा, समचिह्नं डबल्-कोट्स्-मध्ये Shyamu इति टङ्कयित्वा सेमिकोलन् नुदतु । Enter च नुदतु ।
08:34 अधुना println स्टेट्-मेण्ट् अनन्तरं , System डोट् outडोट् println ब्रेकेट्-मध्ये डबल्-कोट्स्-अन्तः The roll number is इति टङ्कयित्वा , समचिह्नं stud2 डोट् roll_no इतीदं चित्वा सेमिकोलन् नुदतु ।
09:03 Systemडोट् outडोट् println ब्रेकेट्-मध्ये डबल्-कोट्स् इत्यस्यान्तः The name is इति टङ्कयित्वा , समचिह्नं stud2 डोट् name इतीदं चित्वा सेमिकोलन् नुदतु ।
09:28 अधुना सञ्चिकां रक्षित्वा रन् कर्तुं , Ctrl s तथा Ctrl F11 कीलके नुदतु ।
09:38 वयमधुना The roll_no is 20 .The name is Ramu. The roll_no is 30, The name is Shyamu इति फलितं पश्यन्तः स्मः ।
09:47 stud1 अपि च stud2 इतीमे अन्यदन्यत् ओब्जेक्ट् इतीदं सूचयति ।
09:52 अर्थात् ओब्जेक्ट्-द्वयमपि अन्यदन्यत् मूल्ये प्राप्तवदस्ति ।
09:56 तमत्र वयं दृष्टुं शक्नुमः ।
09:57 प्रथमं ओब्जेक्ट् 20 अपि च Ramu इति मूल्ये प्राप्तवदस्ति ।
10:02 द्वितीयं तु 30 तथा Shyamu इति च मूल्ये प्राप्तवदस्ति ।
10:09 अधुना अन्यदेकं ओब्जेक्ट् रचयाम ।
10:13 तदर्थं Student स्पेस् stud3 समं new स्पेस् Student इति टङ्कयतु । ब्रेकेट् उद्घाट्य पिधाय सेमिकोलन् नुदतु ।
10:36 अधुना तृतीयं ओब्जेक्ट् इत्यस्य मूल्यं मुद्रापयामः ।
10:44 तदर्थं System डोट् out डोट् println ब्रेकेट्-मध्ये डबल्कोट्स्-अन्तः The roll_no is इति तङ्कयतु । धनचिह्नं stud3 डोट् roll_no इतीदं चित्वा सेमिकोअलन् नुदतु ।
11:09 अग्रे System डोट् out डोट् println ब्रेकेट्-मध्ये डबल्-कोट्स्-अन्तः The name is इति टङ्कयित्वा, धनचिह्नं stud3 डोट् name इतीदं चित्वा सेमिकोलन् नुदतु ।
11:29 अधुना सञ्चिकां रक्षित्वा रन् करोतु। तदर्थं Ctrl s अपि च Ctrl F11 नुदतु ।
11:36 वयं तृतीयम् ओब्जेक्ट् 50 अपि च Raju इति मूल्यं प्राप्तवदिति पश्यामः ।
11:46 किमर्थमित्युच्यते। वयं Student क्लास् इत्यस्य फील्ड्स् इतीमानि 50 अपि च Raju इति इनिशियलैस् कृतवन्तः ।
11:54 फील्ड्स् इतीमानि डि-इनिशियलैस् कृत्वा तृतीयस्य ओब्जेक्ट् इत्यस्य फलितं पश्यन्तु ।
12:02 एवं पाठेऽस्मिन् वयम्,
12:05 इन्स्टेन्स् फील्ड् विषयम्,,
12:07 डोट् ओपरेटर् उपयुज्य फील्ड्स् एक्सेस् कर्तुं च ज्ञातवन्तः ।
12:11 स्वावलोकनार्थम्,,
12:13 पूर्वरचिताय TestEmployee क्लास् इत्यस्मै emp2 इति ओब्जेक्ट् रचयतु ।
12:18 तदनन्तरम्, ओब्जेक्ट्-द्वयास्यापि मूल्यं डोट् ओपरेटर् उपयुज्य इनिशियल् करोतु ।
12:23 प्रथमाय ओब्जेक्ट् इत्यस्मै 55 अपि च Priya इति मूल्यं ददातु ।
12:27 द्वितीयाय 45 अपि च Sandeep इति मूल्यं ददातु ।
12:31 ओब्जेक्ट् द्वयस्यापि मूल्यं फलिते दर्शयतु ।
12:34 स्पोकन ट्युटोरियल् प्रोजेक्ट् विषये इतोप्यधिकं ज्ञातुं,
12:37 कृपया अधो विद्यमानं विडीयो पश्यन्तु।
[1]  
12:40 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
12:43 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
12:47 spoken tutorial team
12:49 पाठमिदमुपयुज्य कार्यशालां चालयति।
12:52 ये online परीक्षायां उत्तीर्णतां यान्ति तेभ्यः प्रमाणपत्रमपि ददाति ।
12:56 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
13:01 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
13:05 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
13:11 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
13:09 वयं पाठस्यान्तं प्राप्तवन्तः ।
13:22 अनुवादकः प्रवाचकश्च विद्वान् नवीन् भट्टः उप्पिनपत्तनम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, PoojaMoolya