Difference between revisions of "LibreOffice-Suite-Draw/C3/Polygons-and-Curves/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Blanked the page)
Line 1: Line 1:
 +
{| border=1
 +
|'''Time'''
 +
|'''Narration'''
 +
|-
 +
|00:01
 +
|| '''LibreOffice Draw''' (लिब्रे आफीस् ड्रा) इत्यत्र '''Flowcharts, Glue Points''' and '''Beizer curves''' (फ्लोचार्ट्, ग्लू पायिण्ट्स् अण्ड् बेझियर्स् कर्व्स्) इत्याख्ये अनुशिक्षणे भवतां स्वागतम् ।
 +
|-
 +
||00:08
 +
|| अस्मिन् अनुशिक्षणे भवन्तः, 'बेझियर्स् कर्व्स्' तथा 'फ्लो-चार्ट्' चित्रयितुं पठन्ति ।
 +
|-
 +
||00:14
 +
||तथा च  'कनेक्टर्' (Connectors) तथा ’ग्लू पायिण्ट्स्' (Glue points) उपयुज्य, 'फ्लो-चार्ट्’ योजयितुं पठन्ति ।
 +
|-
 +
||00:20
 +
|| अत्र वयं : '''Ubuntu Linux''' आवृत्तिः '''10.04''' तथा'''LibreOffice Suite''' आवृत्तिः '''3.3.4''' एते उपयुञ्ज्महे ।
 +
|-
 +
||00:29
 +
||वयं 'बेझियर् कर्व्स्’ अधिकृत्य जानीमः ।
 +
|-
 +
||00:33
 +
|| 'बेझियर्स् कर्व्स्' प्रधानतया कम्पूटर् ग्राफिक्स् मध्ये वक्ररेखायाः श्लक्ष्णतां कर्तुम् उपयुज्यते ।
 +
|-
 +
||00:40
 +
|| वक्राकृतीनां आकारेण तथा गात्रेण सह प्रयोक्तुं भवन्तः एतेषां वक्राकृतीनाम् उपयोगं कर्तुं शक्नुवन्ति ।
 +
|-
 +
||00:45
 +
|| सर्वाः आकृतयः प्रारम्भस्य अन्त्यस्य च बिन्दुं प्राप्तवन्तः ।
 +
|-
 +
||00:50
 +
|| वक्ररेखायाः उपरितनबिन्दवः 'नोड्' इति उच्यन्ते ।
  
 +
|-
 +
||00:54
 +
|| अस्माकं 'Routemap'  इति सञ्चिकां प्रति गच्छामः ।
 +
|-
 +
||00:58
 +
|| वयं '''Home''' तः , '''Commercial Complex''' प्रति गच्छामः ।
 +
|-
 +
||01:03
 +
||तदर्थं अस्माभिः  '''Parking Lot''' तः दक्षिणपार्श्वे गन्तव्यम् ।
 +
|-
 +
||01:08
 +
|| स्मर्यताम्, इतः पूर्वं वयं चित्रणं समूहीकृतवन्तः । तदर्थं वयं तं '''ungroup''' (अन्-ग्रुप्) कुर्मः ।
 +
|-
 +
||01:14
 +
||इदानीं  '''Drawing''' टूल्-बार् तः , '''Curve''' क्लिक् कृत्वा '''Curve''' चिन्वन्तु ।
 +
|-
 +
||01:20
 +
|| '''Draw''' पृष्ठस्य उपरि, मार्गस्य आरम्भे क्लिक् कुर्वन्तु । एतत्  '''Home''' अस्ति ।
 +
|-
 +
||01:27
 +
|| वाम-मौस्-बटन् नोदयित्वा '''Play Ground''' पर्यन्तं कर्षन्तु ।
 +
|-
 +
||01:32
 +
||भवन्तः काञ्चित् रेखां पश्यन्ति ।
 +
|-
 +
||01:36
 +
|| मौस्-बटन् त्यजन्तु ।
 +
|-
 +
||01:39
 +
||इदानीं पायिण्टर् '''Commercial Complex''' प्रति नयन्तु ।
 +
|-
 +
||01:43
 +
|| मौस्-सरणकाले रेखा वक्रा भविष्यति ।
 +
|-
 +
||01:47
 +
||अन्ते, 'कमर्षियल् काम्प्लेक्स्' उपरि द्विवारं क्लिक् कुर्वन्तु ।
 +
|-
 +
||01:52
 +
|| वयं काञ्चित् वक्ररेखां रचितवन्तः ।
 +
|-
 +
||01:55
 +
|| कर्व् परिवर्तनं सुखेन अभवत् इति पश्यन्तु ।
 +
|-
 +
||01:59
 +
|| इदानीं वयं  '''Edit Points''' टूल्-बार् उपयुज्य , अस्याः रेखायाः उपरि वर्तमानं पायिण्ट् एडिट् कुर्मः ।
 +
|-
 +
||02:05
 +
|| कर्व् उपरि क्लिक् कुर्वन्तु ।
 +
|-
 +
||02:07
 +
|| '''Edit Points''' टूल्-बार् सक्रियं कर्तुं, कर्व् उपरि रैट्-क्लिक् कृत्वा '''Edit Points''' चिन्वन्तु ।
 +
|-
 +
||02:14
 +
|| वक्ररेखायाः अन्तिमबिन्दौ नीलवर्णस्य बाक्स् दृश्यन्ते चेत् वयं वक्ररेखां एडिट् कर्तुं शक्नुमः ।
 +
|-
 +
||02:21
 +
||कर्व् प्रारम्भस्य बिन्दोः उपरि क्लिक् कुर्वन्तु ।
 +
|-
 +
||02:24
 +
|| भवन्तः किञ्चन कण्ट्रोल्-पायिण्ट् सह, बिन्दूनां काञ्चित् रेखां पश्यन्ति ।
 +
|-
 +
||02:29
 +
|| अवश्यकतानुसारं वक्ररेखां लघ्वीकर्तुम् अथवा विस्तारयितुं भवन्तः इदानीं बिन्दुरेखां लेखितुं शक्नुवन्ति ।
 +
|-
 +
||02:35
 +
|| भवन्तः परिवर्तनं कृत्वा , 'ड्रा' पृष्ठे कुत्रापि द्विवारं क्लिक् कुर्वन्तु ।
 +
|-
 +
||02:41
 +
|| सुचारु कर्व् प्राप्तुं, वक्ररेखायाः उपरि बिन्दून् योजयितुं अथवा अपसारयितुम्, अपनेतुं भवन्तः  '''Edit Points''' टूल्-बार् उपयोगं कर्तुमर्हन्ति ।
 +
|-
 +
||02:50
 +
|| अत्र भवद्भ्यः किञ्चन लघु गृहकार्यं वर्तते ।
 +
|-
 +
||02:54
 +
|| '''Edit Points''' टूल्-बार् उपयुज्य, सर्वाणि आप्षन्स् उपयुज्यताम् ।
 +
|-
 +
||02:59
 +
|| किञ्चन 'बेझियर्स् कर्व्स्' निर्मीयताम् ।
 +
|-
 +
||03:02
 +
|| इदानीं वयं 'फ्लो-चार्ट्’ रचयितुं पठामः ।
 +
|-
 +
||03:05
 +
|| वयं '''RouteMap''' फैल् निमित्तं  2 नूतनं पृष्ठं योजयामः ।
 +
|-
 +
||03:10
 +
||'''Draw''', 'फ्लो-चार्ट्' निमित्तं , '''Drawing''' टूल्-बार् मध्ये किञ्चन प्रत्येकम् आप्षन् लभ्यते ।
 +
|-
 +
||03:17
 +
|| एतत् 'फ्लोचार्ट्'  'स्पोकन् ट्युटोरियल्' प्रक्रियायां विद्यमानानि सर्वाणि सोपानानि दर्शयति ।
 +
|-
 +
||03:22
 +
|| वयम् एतत् 'फ्लो-चार्ट्' रचयामः ।
 +
|-
 +
||03:26
 +
|| '''Drawing''' तूल्-बार् तः , '''Flowcharts''' उपरि क्लिक् कुर्वन्तु ।
 +
|-
 +
||03:30
 +
||लघु नीलत्रिकोणस्य उपरि क्लिक् कृत्वा '''Flowchart: Process''' चिन्वन्तु ।
 +
|-
 +
||03:37
 +
|| कर्सर् '''Draw''' पृष्टे निधाय वाम-मौस्-बटन् नोदयित्वा तं अधः कर्षन्तु ।
 +
|-
 +
||03:44
 +
|| भवन्तः किञ्चन ’प्रोसेस्' (Process) बाक्स् रचितवन्तः ।
 +
|-
 +
||03:47
 +
|| 'प्रोसेस्' बाक्स्, समग्रप्रक्रियायां किञ्चन सोपानं क्रियां  वा प्रतिनिधत्ते ।
 +
|-
 +
||03:54
 +
|| 'फ्लो-चार्ट्' आब्जेक्ट् मध्ये वयं वर्णान् (text)अपि योजयामः । 
 +
|-
 +
||03:59
 +
|| वयं  '''Process''' बाक्स् उपरि द्विवारं क्लिक् कृत्वा तस्य अन्तः एवं टङ्कनं कुर्मः : "Create the Tutorial Outline to chunk content into 10-minute scripts".
 +
|-
 +
||04:13
 +
|| 'फ्लो-चार्ट्' निमित्तं  फर्म्याटिङ्ग् आप्षन्स् तदितर-आब्जेक्ट्स् कृते यथा भवन्ति तद्वत् भवन्त्येव ।
 +
|-
 +
||04:20
 +
|| इदानीं वयं  'प्रोसेस्' बाक्स् अन्तः, वर्णान् अलैन् कुर्मः ।
 +
|-
 +
||04:24
 +
|| वयं वर्णान् चिनुमः ।
 +
|-
 +
||04:27
 +
|| 'काण्टेक्स्ट् मेनु’  (Context menu) द्रष्टुं रैट्-क्लिक् कृत्वा  '''Text''' उपरि क्लिक् कुर्वन्तु ।
 +
|-
 +
||04:32
 +
|| '''Text''' इति डैलाग्-बाक्स् दृश्यते ।
 +
|-
 +
||04:35
 +
|| '''Text''' डैलाग्-बाक्स् मध्ये  '"Resize shape to fit text width"' इति बाक्स् चेक् कुर्वन्तु । '''OK''' क्लिक् कुर्वन्तु ।
 +
|-
 +
||04:43
 +
|| वर्णानुसारं, '''Process''' बाक्स् इत्यस्य आकारः स्वयं परिवर्तितः इति द्रष्टुमर्हन्ति भवन्तः ।
 +
|-
 +
||04:49
 +
|| इदानीं वयं  '''Ctrl + Z''' की युगपत् नोदनेन  एनां क्रियां '''undo''' कुर्मः ।
 +
|-
 +
||04:55
 +
|| पुनः वयं वर्णं चिनुमः ।
 +
|-
 +
||04:59
 +
|| मैन्-मेनु गत्वा  '''Format''' चित्वा  '''Text'''  उपरि क्लिक् कुर्वन्तु ।
 +
|-
 +
||05:05
 +
|| ''' Text''' इत्यत्र डैलाग्-बाक्स् दृश्यते ।
 +
|-
 +
||05:08
 +
||वयं '''Word wrap text in shape''' इति आप्षन् चिह्नीकुर्मः ।  '''OK''' उपरि क्लिक् कुर्मः ।
 +
|-
 +
||05:15
 +
|| '''Process''' बाक्स् आकारानुगुणं वर्णः स्वयं योजितः ।
 +
 +
|-
 +
||05:21
 +
|| तद्वत् वयम् इदानीं प्रथम '''Process''' बाक्स् अधः इतोऽप्येकं रचयामः ।
 +
|-
 +
||05:28
 +
|| तदन्तः वयं  "Create Scripts" इति वाक्यं योजयामः ।
 +
|-
 +
||05:33
 +
|| इदानीं वयं किञ्चन '''Decision''' बाक्स् रचयामः तथा तन्मध्ये "Review Okay?" इति वाक्यं योजयामः ।
 +
|-
 +
||05:42
 +
|| '''Decision''' बाक्स्, किं करणीयमिति निर्णयं द्योतयति ।
 +
|-
 +
||05:46
 +
|| निर्णयस्य फलितांशम् आधारीकृत्य एतत् अस्मान् अग्रिमप्रक्रियां निर्दिशति ।
 +
|-
 +
||05:52
 +
|| इदानीं वयं '''Decision''' बाक्स् अधः अन्यत्  '''Process''' बाक्स् रचयामः ।
 +
|-
 +
||05:58
 +
|| अस्य अन्तः वयं "Record Video" इति वाक्यं योजयामः ।
 +
|-
 +
||06:04
 +
|| तदनन्तरं , "Review Okay?" इति वाक्येन सह अन्यत् '''Decision''' बाक्स् अत्र आवश्यकम् । 
 +
|-
 +
||06:12
 +
|| अस्माभिः पूर्वं रचितं '''Decision''' बाक्स् copy कृत्वा अत्र स्थापयामः ।
 +
|-
 +
||06:18
 +
|| तदर्थं , '''Decision''' बाक्स् चिन्वन्तु तथा  '''Ctrl + C''' की युगपत् नुदन्तु ।
 +
|-
 +
||06:25
 +
|| इदानीं , '''Ctrl + V''' key युगपत् नुदन्तु ।
 +
|-
 +
||06:29
 +
|| वयं एतत् बाक्स् पूर्वतन  '''Process''' बाक्स् अधः चालयामः ।
 +
|-
 +
||06:35
 +
|| इदानीं तस्यान्तः  "Review Okay" इति टेक्स्ट् लिखन्तु ।
 +
|-
 +
||06:40
 +
|| अन्ते वयमेकं 'फ्लो-चार्ट् कनेक्टर्' रचयामः । तस्य अन्तः ’A' इति टङ्कनं कुर्मः ।
 +
|-
 +
||06:48
 +
|| 'फ्लो-चार्ट् कनेक्टर्' फ्लो-चार्ट् भागद्वयं योजयति ।
 +
|-
 +
||06:53
 +
||'फ्लो-चार्ट्’ प्रथमभागः अस्मिन् पृष्ठे अस्ति ।
 +
|-
 +
||06:58
 +
|| द्वितीयः भागः अन्यस्मिन् पृष्ठे वर्तते इति चिन्तयामः ।
 +
|-
 +
||07:02
 +
|| वयं प्रथमपृष्ठस्य 'फ्लो-चार्ट्’ अन्ते  'फ्लो-चार्ट् कनेक्टर्' रचयामः ।
 +
|-
 +
||07:08
 +
|| तदनन्तरं द्वितीयपृष्ठस्य आरम्भे वयं तदेव कनेक्टर् रचयामः ।
 +
|-
 +
||07:13
 +
|| वयम् एतत् आब्जेक्ट् योजनात् पूर्वं  '''Draw''' मध्ये कनेक्टर्, लैन् तथा ग्लू-पायिण्ट् एतान् पठामः ।
 +
|-
 +
||07:21
 +
||'कनेक्टर्स्' रेखा अथवा बाणवत् भवन्ति, एतेषाम् अग्रभागम् आब्जेक्ट् कृते योजितं भवति ।
 +
|-
 +
||07:28
 +
|| 'ग्लू-पायिण्ट्स्'  - यथा नाम्ना सूचितं तद्वत् एते कनेक्टर्स् आब्जेक्ट् संयोजकाः ।
 +
|-
 +
||07:35
 +
|| सर्वे आब्जेक्ट्स् 'ग्लू पायिण्ट्’ युक्ताः  ।
 +
|-
 +
||07:39
 +
|| एते अदृश्याः ।
 +
|-
 +
||07:41
 +
||'''Drawing''' टूल्-बार् तः किञ्चन कनेक्टर् चिनुमः चेत् अथवा 'मौस् -पायिण्टर्' किञ्चन आब्जेक्ट् उपरि चालयामः चेत् एते दृश्यन्ते ।
 +
|-
 +
||07:51
 +
|| 'ग्लू पायिन्ट्स्' ह्याण्डल्स् न ।
 +
|-
 +
||07:54
 +
|| आब्जेक्ट् रि-सैज् कर्तुं वयं ह्याण्डल् उपयोगं कुर्मः ।
 +
|-
 +
||07:58
 +
||'कनेक्टर्'  आब्जेक्ट् कृते योजयितुं  'ग्लू पायिण्ट्’ उपयुज्यते ।
 +
|-
 +
||08:02
 +
||इदानीं वयं 'कनेक्टर्' उपयुज्य, फ्लो-चार्ट् मध्ये आब्जेक्ट् योजयामः ।
 +
|-
 +
||08:07
 +
||'''Drawing''' टूल्-बार् गत्वा '''Connector''' चिन्वन्तु ।
 +
|-
 +
||08:12
 +
|| विविधानि 'कनेक्टर्'  द्रष्टुं लघु नीलत्रिकोणस्य उपरि क्लिक् कुर्वन्तु ।
 +
|-
 +
||08:18
 +
|| वयं '''Straight Connector ends with Arrow''' इति चिनुमः ।
 +
|-
 +
||08:23
 +
|| '''Connector''' चितं चेत्, 'ड्रा'पृष्ठस्य सर्वेषाम् आब्जेक्ट् उपरि क्रास्-चिह्नं पश्यन्ति ।
 +
|-
 +
||08:31
 +
|| एतानि 'ग्लू पायिण्ट्स्’ सन्ति ।
 +
|-
 +
||08:34
 +
||इदानीं वयं, प्रथम-प्रोसेस् बाक्स् इत्यस्य ग्लू-पायिण्ट्-तः तस्य प्रोसेस् बाक्स् ग्लू-पायिण्ट्-पर्यन्तं रेखां लिखामः ।
 +
|-
 +
||08:44
 +
||वयं  'कनेक्टर्'  उपयुज्य सर्वाणि फ्लोचार्ट् आब्जेक्ट्  उपरिष्टात् अधः योजयामः ।
 +
|-
 +
||08:52
 +
||भवन्तः कर्सर् यत्रकुत्रापि स्थापयन्ति चेदपि प्रत्येकं रेखा, स्व-समीपस्थं  'ग्लू पायिण्ट्' योजयतीति पश्यन्तु ।
 +
|-
 +
||09:03
 +
||इदानीं वयं '''Process''' तथा '''Decision''' बाक्स् योजयामः ।
 +
|-
 +
||09:08
 +
||'''Drawing''' टूल्-बार् तः , '''Connector Ends with Arrow''' इति चिन्वन्तु ।
 +
|-
 +
||09:14
 +
||'''Process''' बाक्स् तः वयं  '''Decision''' बाक्स् गच्छामः ।
 +
|-
 +
||09:19
 +
||एवमेव वयं '''Decision''' बाक्स् अग्रिम '''Process''' बाक्स् कृते योजयामः ।
 +
|-
 +
||09:25
 +
||भवन्तः 'कनेक्टर्' कृते वाक्यमपि योजयितुमर्हन्ति ।
 +
|-
 +
||09:29
 +
||'''Decision''' बाक्स् तः  '''Process''' बाक्स् निमित्तं विद्यामान-'कनेक्टर्' उपरि वयं "No" इति टङ्कनं कुर्मः ।
 +
|-
 +
||09:35
 +
|| '''connector''' चेतुं वयं तस्य उपरि द्विवारं क्लिक् कुर्मः ।
 +
|-
 +
||09:39
 +
|| अन्ते कण्ट्रोल्-पायिण्ट् सक्रियानि भवन्ति ।
 +
|-
 +
||09:43
 +
|| तथा टेक्स्ट् कर्सर् दृश्यते ।
 +
|-
 +
||09:46
 +
|| वयं "No" इति टेक्स्ट् टैप् कुर्मः ।
 +
|-
 +
||09:49
 +
|| अन्यत् 'कनेक्टर्'  निमित्तं वयं पुनः एवं कुर्मः ।
 +
|-
 +
||09:54
 +
|| वयमपि किञ्चन फ्लोचार्ट् रचितवन्तः ।
 +
|-
 +
||09:57
 +
|| वयं '''Ctrl + S''' की नोदनद्वारा अस्माकं फ्लोचार्ट् रक्षामः ।
 +
|-
 +
||10:03
 +
|| भवन्तः रेखां तथा बाणम् उपयुज्य आब्जेक्ट्स् योजयितुमर्हन्ति ।
 +
|-
 +
||10:08
 +
|| परन्तु तत्सन्दर्भे भवतां द्वारा आब्जेक्ट् समूहीकरणम् आवश्यकम् ।
 +
|-
 +
||10:11
 +
|| किमर्थम् इति चेत् बाणाः आब्जेक्ट्स् सह युक्ताः न भवन्ति ।
 +
|-
 +
||10:16
 +
|| 'कनेक्टर्'  कथं रेखातः बाणाच्च भिन्नम् ?
 +
|-
 +
||10:21
 +
|| 'कनेक्टर्' रेखा अथवा बाणाः सन्ति चेत्
 +
|-
 +
||10:24
 +
|| एतेषां अग्रभागाः आब्जेक्ट् 'ग्लू पायिन्ट्” कृते स्वयं योजयन्ते ।
 +
|-
 +
||10:31
 +
|| परन्तु रेखा तथा बाणः स्वयं न योज्यते ।
 +
|-
 +
||10:36
 +
|| एतत् अनुशिक्षणं अत्रैव स्थगयन्तु तथा एतत् गृहकार्यं कुर्वन्तु ।
 +
|-
 +
||10:40
 +
|| 'स्पोकन् ट्युटोरियल् ' फ्लोचार्ट् द्वितीयं भागं रचयन्तु ।
 +
|-
 +
||10:45
 +
|| प्रोसेस् बाक्स् कृते वर्णं पूरयन्तु ।
 +
|-
 +
||10:48
 +
|| 'A' अक्षरेण सह किञ्चन कनेक्टर् रचयन्तु ।
 +
|-
 +
||10:51
 +
|| अस्मिन् फ्लोचार्ट् मध्ये एतत् प्रथम-आब्जेक्ट् भवितव्यम् ।
 +
|-
 +
||10:55
 +
|| तत्तु एवं दृश्येत ।
 +
|-
 +
||10:59
 +
|| एतावता वयम् अस्य अनुशिक्षणस्य अन्ते स्मः ।
 +
|-
 +
||11:02
 +
|| अस्मिन् अनुशिक्षणे भवन्तः  'फ्लोचार्ट्', 'कनेक्टर्' तथा 'ग्लू पायिण्ट्' एतदधिकृत्य पठितवन्तः ।
 +
|-
 +
||11:09
 +
|| अत्र पर्चन्याम् उपलब्धं चलच्चित्रं पश्यन्तु ।
 +
|-
 +
||11:13
 +
|| एतत् 'स्पोकन् ट्युटोरियल्' योजनायाः सारांशः ।
 +
|-
 +
||11:17
 +
|| भवतां ब्यान्ड् विड्त् सम्यक् नास्ति चेत् डौन्-लोड् कृत्वा द्रष्टुमर्हन्ति । 
 +
|-
 +
||11:22
 +
|| स्पोकन्-ट्युटोरियल्-प्राजेक्ट्-गणः
 +
|-
 +
||11:24
 +
|| स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालाः चालयति ।
 +
|-
 +
||11:28
 +
|| तथा आन्-लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं यच्छति ।
 +
|-
 +
||11:32
 +
|| अधिकविवरणार्थं, कृपया अधोनिर्दिष्टां पर्चनीम् उद्दिश्य लिखन्तु ।
 +
'''contact at spoken hyphen tutorial dot org'''.
 +
|-
 +
||11:40
 +
||'''Spoken Tutorial''' प्रकल्पः  '''Talk to a Teacher''' इति प्रकल्पस्य किञ्चन अङ्गम् ।
 +
|-
 +
||11:45
 +
|| अनेन NMEICT, MHRD द्वारा भारतसर्वकारस्य धनसहायं प्राप्तम्
 +
|-
 +
||11:53
 +
|| अस्याः योजनाः विषये अधिकविवरणं अधोनिर्दिष्टपर्चन्यां लभ्यते ।
 +
'''spoken hyphen tutorial dot org slash NMEICT hyphen Intro'''.
 +
|-
 +
||12:05
 +
|| एतदनुशिक्षणं  '''DesiCrew Solutions Pvt. Ltd''' एतेषां योगदानम् । अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च श्री नवीनभट्टः, उप्पिनपट्टणम् । धन्यवादाः ।
 +
||}

Revision as of 20:40, 29 May 2020

Time Narration
00:01 LibreOffice Draw (लिब्रे आफीस् ड्रा) इत्यत्र Flowcharts, Glue Points and Beizer curves (फ्लोचार्ट्, ग्लू पायिण्ट्स् अण्ड् बेझियर्स् कर्व्स्) इत्याख्ये अनुशिक्षणे भवतां स्वागतम् ।
00:08 अस्मिन् अनुशिक्षणे भवन्तः, 'बेझियर्स् कर्व्स्' तथा 'फ्लो-चार्ट्' चित्रयितुं पठन्ति ।
00:14 तथा च 'कनेक्टर्' (Connectors) तथा ’ग्लू पायिण्ट्स्' (Glue points) उपयुज्य, 'फ्लो-चार्ट्’ योजयितुं पठन्ति ।
00:20 अत्र वयं : Ubuntu Linux आवृत्तिः 10.04 तथाLibreOffice Suite आवृत्तिः 3.3.4 एते उपयुञ्ज्महे ।
00:29 वयं 'बेझियर् कर्व्स्’ अधिकृत्य जानीमः ।
00:33 'बेझियर्स् कर्व्स्' प्रधानतया कम्पूटर् ग्राफिक्स् मध्ये वक्ररेखायाः श्लक्ष्णतां कर्तुम् उपयुज्यते ।
00:40 वक्राकृतीनां आकारेण तथा गात्रेण सह प्रयोक्तुं भवन्तः एतेषां वक्राकृतीनाम् उपयोगं कर्तुं शक्नुवन्ति ।
00:45 सर्वाः आकृतयः प्रारम्भस्य अन्त्यस्य च बिन्दुं प्राप्तवन्तः ।
00:50 वक्ररेखायाः उपरितनबिन्दवः 'नोड्' इति उच्यन्ते ।
00:54 अस्माकं 'Routemap' इति सञ्चिकां प्रति गच्छामः ।
00:58 वयं Home तः , Commercial Complex प्रति गच्छामः ।
01:03 तदर्थं अस्माभिः Parking Lot तः दक्षिणपार्श्वे गन्तव्यम् ।
01:08 स्मर्यताम्, इतः पूर्वं वयं चित्रणं समूहीकृतवन्तः । तदर्थं वयं तं ungroup (अन्-ग्रुप्) कुर्मः ।
01:14 इदानीं Drawing टूल्-बार् तः , Curve क्लिक् कृत्वा Curve चिन्वन्तु ।
01:20 Draw पृष्ठस्य उपरि, मार्गस्य आरम्भे क्लिक् कुर्वन्तु । एतत् Home अस्ति ।
01:27 वाम-मौस्-बटन् नोदयित्वा Play Ground पर्यन्तं कर्षन्तु ।
01:32 भवन्तः काञ्चित् रेखां पश्यन्ति ।
01:36 मौस्-बटन् त्यजन्तु ।
01:39 इदानीं पायिण्टर् Commercial Complex प्रति नयन्तु ।
01:43 मौस्-सरणकाले रेखा वक्रा भविष्यति ।
01:47 अन्ते, 'कमर्षियल् काम्प्लेक्स्' उपरि द्विवारं क्लिक् कुर्वन्तु ।
01:52 वयं काञ्चित् वक्ररेखां रचितवन्तः ।
01:55 कर्व् परिवर्तनं सुखेन अभवत् इति पश्यन्तु ।
01:59 इदानीं वयं Edit Points टूल्-बार् उपयुज्य , अस्याः रेखायाः उपरि वर्तमानं पायिण्ट् एडिट् कुर्मः ।
02:05 कर्व् उपरि क्लिक् कुर्वन्तु ।
02:07 Edit Points टूल्-बार् सक्रियं कर्तुं, कर्व् उपरि रैट्-क्लिक् कृत्वा Edit Points चिन्वन्तु ।
02:14 वक्ररेखायाः अन्तिमबिन्दौ नीलवर्णस्य बाक्स् दृश्यन्ते चेत् वयं वक्ररेखां एडिट् कर्तुं शक्नुमः ।
02:21 कर्व् प्रारम्भस्य बिन्दोः उपरि क्लिक् कुर्वन्तु ।
02:24 भवन्तः किञ्चन कण्ट्रोल्-पायिण्ट् सह, बिन्दूनां काञ्चित् रेखां पश्यन्ति ।
02:29 अवश्यकतानुसारं वक्ररेखां लघ्वीकर्तुम् अथवा विस्तारयितुं भवन्तः इदानीं बिन्दुरेखां लेखितुं शक्नुवन्ति ।
02:35 भवन्तः परिवर्तनं कृत्वा , 'ड्रा' पृष्ठे कुत्रापि द्विवारं क्लिक् कुर्वन्तु ।
02:41 सुचारु कर्व् प्राप्तुं, वक्ररेखायाः उपरि बिन्दून् योजयितुं अथवा अपसारयितुम्, अपनेतुं भवन्तः Edit Points टूल्-बार् उपयोगं कर्तुमर्हन्ति ।
02:50 अत्र भवद्भ्यः किञ्चन लघु गृहकार्यं वर्तते ।
02:54 Edit Points टूल्-बार् उपयुज्य, सर्वाणि आप्षन्स् उपयुज्यताम् ।
02:59 किञ्चन 'बेझियर्स् कर्व्स्' निर्मीयताम् ।
03:02 इदानीं वयं 'फ्लो-चार्ट्’ रचयितुं पठामः ।
03:05 वयं RouteMap फैल् निमित्तं 2 नूतनं पृष्ठं योजयामः ।
03:10 Draw, 'फ्लो-चार्ट्' निमित्तं , Drawing टूल्-बार् मध्ये किञ्चन प्रत्येकम् आप्षन् लभ्यते ।
03:17 एतत् 'फ्लोचार्ट्' 'स्पोकन् ट्युटोरियल्' प्रक्रियायां विद्यमानानि सर्वाणि सोपानानि दर्शयति ।
03:22 वयम् एतत् 'फ्लो-चार्ट्' रचयामः ।
03:26 Drawing तूल्-बार् तः , Flowcharts उपरि क्लिक् कुर्वन्तु ।
03:30 लघु नीलत्रिकोणस्य उपरि क्लिक् कृत्वा Flowchart: Process चिन्वन्तु ।
03:37 कर्सर् Draw पृष्टे निधाय वाम-मौस्-बटन् नोदयित्वा तं अधः कर्षन्तु ।
03:44 भवन्तः किञ्चन ’प्रोसेस्' (Process) बाक्स् रचितवन्तः ।
03:47 'प्रोसेस्' बाक्स्, समग्रप्रक्रियायां किञ्चन सोपानं क्रियां वा प्रतिनिधत्ते ।
03:54 'फ्लो-चार्ट्' आब्जेक्ट् मध्ये वयं वर्णान् (text)अपि योजयामः ।
03:59 वयं Process बाक्स् उपरि द्विवारं क्लिक् कृत्वा तस्य अन्तः एवं टङ्कनं कुर्मः : "Create the Tutorial Outline to chunk content into 10-minute scripts".
04:13 'फ्लो-चार्ट्' निमित्तं फर्म्याटिङ्ग् आप्षन्स् तदितर-आब्जेक्ट्स् कृते यथा भवन्ति तद्वत् भवन्त्येव ।
04:20 इदानीं वयं 'प्रोसेस्' बाक्स् अन्तः, वर्णान् अलैन् कुर्मः ।
04:24 वयं वर्णान् चिनुमः ।
04:27 'काण्टेक्स्ट् मेनु’ (Context menu) द्रष्टुं रैट्-क्लिक् कृत्वा Text उपरि क्लिक् कुर्वन्तु ।
04:32 Text इति डैलाग्-बाक्स् दृश्यते ।
04:35 Text डैलाग्-बाक्स् मध्ये '"Resize shape to fit text width"' इति बाक्स् चेक् कुर्वन्तु । OK क्लिक् कुर्वन्तु ।
04:43 वर्णानुसारं, Process बाक्स् इत्यस्य आकारः स्वयं परिवर्तितः इति द्रष्टुमर्हन्ति भवन्तः ।
04:49 इदानीं वयं Ctrl + Z की युगपत् नोदनेन एनां क्रियां undo कुर्मः ।
04:55 पुनः वयं वर्णं चिनुमः ।
04:59 मैन्-मेनु गत्वा Format चित्वा Text उपरि क्लिक् कुर्वन्तु ।
05:05 Text इत्यत्र डैलाग्-बाक्स् दृश्यते ।
05:08 वयं Word wrap text in shape इति आप्षन् चिह्नीकुर्मः । OK उपरि क्लिक् कुर्मः ।
05:15 Process बाक्स् आकारानुगुणं वर्णः स्वयं योजितः ।
05:21 तद्वत् वयम् इदानीं प्रथम Process बाक्स् अधः इतोऽप्येकं रचयामः ।
05:28 तदन्तः वयं "Create Scripts" इति वाक्यं योजयामः ।
05:33 इदानीं वयं किञ्चन Decision बाक्स् रचयामः तथा तन्मध्ये "Review Okay?" इति वाक्यं योजयामः ।
05:42 Decision बाक्स्, किं करणीयमिति निर्णयं द्योतयति ।
05:46 निर्णयस्य फलितांशम् आधारीकृत्य एतत् अस्मान् अग्रिमप्रक्रियां निर्दिशति ।
05:52 इदानीं वयं Decision बाक्स् अधः अन्यत् Process बाक्स् रचयामः ।
05:58 अस्य अन्तः वयं "Record Video" इति वाक्यं योजयामः ।
06:04 तदनन्तरं , "Review Okay?" इति वाक्येन सह अन्यत् Decision बाक्स् अत्र आवश्यकम् ।
06:12 अस्माभिः पूर्वं रचितं Decision बाक्स् copy कृत्वा अत्र स्थापयामः ।
06:18 तदर्थं , Decision बाक्स् चिन्वन्तु तथा Ctrl + C की युगपत् नुदन्तु ।
06:25 इदानीं , Ctrl + V key युगपत् नुदन्तु ।
06:29 वयं एतत् बाक्स् पूर्वतन Process बाक्स् अधः चालयामः ।
06:35 इदानीं तस्यान्तः "Review Okay" इति टेक्स्ट् लिखन्तु ।
06:40 अन्ते वयमेकं 'फ्लो-चार्ट् कनेक्टर्' रचयामः । तस्य अन्तः ’A' इति टङ्कनं कुर्मः ।
06:48 'फ्लो-चार्ट् कनेक्टर्' फ्लो-चार्ट् भागद्वयं योजयति ।
06:53 'फ्लो-चार्ट्’ प्रथमभागः अस्मिन् पृष्ठे अस्ति ।
06:58 द्वितीयः भागः अन्यस्मिन् पृष्ठे वर्तते इति चिन्तयामः ।
07:02 वयं प्रथमपृष्ठस्य 'फ्लो-चार्ट्’ अन्ते 'फ्लो-चार्ट् कनेक्टर्' रचयामः ।
07:08 तदनन्तरं द्वितीयपृष्ठस्य आरम्भे वयं तदेव कनेक्टर् रचयामः ।
07:13 वयम् एतत् आब्जेक्ट् योजनात् पूर्वं Draw मध्ये कनेक्टर्, लैन् तथा ग्लू-पायिण्ट् एतान् पठामः ।
07:21 'कनेक्टर्स्' रेखा अथवा बाणवत् भवन्ति, एतेषाम् अग्रभागम् आब्जेक्ट् कृते योजितं भवति ।
07:28 'ग्लू-पायिण्ट्स्' - यथा नाम्ना सूचितं तद्वत् एते कनेक्टर्स् आब्जेक्ट् संयोजकाः ।
07:35 सर्वे आब्जेक्ट्स् 'ग्लू पायिण्ट्’ युक्ताः ।
07:39 एते अदृश्याः ।
07:41 Drawing टूल्-बार् तः किञ्चन कनेक्टर् चिनुमः चेत् अथवा 'मौस् -पायिण्टर्' किञ्चन आब्जेक्ट् उपरि चालयामः चेत् एते दृश्यन्ते ।
07:51 'ग्लू पायिन्ट्स्' ह्याण्डल्स् न ।
07:54 आब्जेक्ट् रि-सैज् कर्तुं वयं ह्याण्डल् उपयोगं कुर्मः ।
07:58 'कनेक्टर्' आब्जेक्ट् कृते योजयितुं 'ग्लू पायिण्ट्’ उपयुज्यते ।
08:02 इदानीं वयं 'कनेक्टर्' उपयुज्य, फ्लो-चार्ट् मध्ये आब्जेक्ट् योजयामः ।
08:07 Drawing टूल्-बार् गत्वा Connector चिन्वन्तु ।
08:12 विविधानि 'कनेक्टर्' द्रष्टुं लघु नीलत्रिकोणस्य उपरि क्लिक् कुर्वन्तु ।
08:18 वयं Straight Connector ends with Arrow इति चिनुमः ।
08:23 Connector चितं चेत्, 'ड्रा'पृष्ठस्य सर्वेषाम् आब्जेक्ट् उपरि क्रास्-चिह्नं पश्यन्ति ।
08:31 एतानि 'ग्लू पायिण्ट्स्’ सन्ति ।
08:34 इदानीं वयं, प्रथम-प्रोसेस् बाक्स् इत्यस्य ग्लू-पायिण्ट्-तः तस्य प्रोसेस् बाक्स् ग्लू-पायिण्ट्-पर्यन्तं रेखां लिखामः ।
08:44 वयं 'कनेक्टर्' उपयुज्य सर्वाणि फ्लोचार्ट् आब्जेक्ट् उपरिष्टात् अधः योजयामः ।
08:52 भवन्तः कर्सर् यत्रकुत्रापि स्थापयन्ति चेदपि प्रत्येकं रेखा, स्व-समीपस्थं 'ग्लू पायिण्ट्' योजयतीति पश्यन्तु ।
09:03 इदानीं वयं Process तथा Decision बाक्स् योजयामः ।
09:08 Drawing टूल्-बार् तः , Connector Ends with Arrow इति चिन्वन्तु ।
09:14 Process बाक्स् तः वयं Decision बाक्स् गच्छामः ।
09:19 एवमेव वयं Decision बाक्स् अग्रिम Process बाक्स् कृते योजयामः ।
09:25 भवन्तः 'कनेक्टर्' कृते वाक्यमपि योजयितुमर्हन्ति ।
09:29 Decision बाक्स् तः Process बाक्स् निमित्तं विद्यामान-'कनेक्टर्' उपरि वयं "No" इति टङ्कनं कुर्मः ।
09:35 connector चेतुं वयं तस्य उपरि द्विवारं क्लिक् कुर्मः ।
09:39 अन्ते कण्ट्रोल्-पायिण्ट् सक्रियानि भवन्ति ।
09:43 तथा टेक्स्ट् कर्सर् दृश्यते ।
09:46 वयं "No" इति टेक्स्ट् टैप् कुर्मः ।
09:49 अन्यत् 'कनेक्टर्' निमित्तं वयं पुनः एवं कुर्मः ।
09:54 वयमपि किञ्चन फ्लोचार्ट् रचितवन्तः ।
09:57 वयं Ctrl + S की नोदनद्वारा अस्माकं फ्लोचार्ट् रक्षामः ।
10:03 भवन्तः रेखां तथा बाणम् उपयुज्य आब्जेक्ट्स् योजयितुमर्हन्ति ।
10:08 परन्तु तत्सन्दर्भे भवतां द्वारा आब्जेक्ट् समूहीकरणम् आवश्यकम् ।
10:11 किमर्थम् इति चेत् बाणाः आब्जेक्ट्स् सह युक्ताः न भवन्ति ।
10:16 'कनेक्टर्' कथं रेखातः बाणाच्च भिन्नम् ?
10:21 'कनेक्टर्' रेखा अथवा बाणाः सन्ति चेत्
10:24 एतेषां अग्रभागाः आब्जेक्ट् 'ग्लू पायिन्ट्” कृते स्वयं योजयन्ते ।
10:31 परन्तु रेखा तथा बाणः स्वयं न योज्यते ।
10:36 एतत् अनुशिक्षणं अत्रैव स्थगयन्तु तथा एतत् गृहकार्यं कुर्वन्तु ।
10:40 'स्पोकन् ट्युटोरियल् ' फ्लोचार्ट् द्वितीयं भागं रचयन्तु ।
10:45 प्रोसेस् बाक्स् कृते वर्णं पूरयन्तु ।
10:48 'A' अक्षरेण सह किञ्चन कनेक्टर् रचयन्तु ।
10:51 अस्मिन् फ्लोचार्ट् मध्ये एतत् प्रथम-आब्जेक्ट् भवितव्यम् ।
10:55 तत्तु एवं दृश्येत ।
10:59 एतावता वयम् अस्य अनुशिक्षणस्य अन्ते स्मः ।
11:02 अस्मिन् अनुशिक्षणे भवन्तः 'फ्लोचार्ट्', 'कनेक्टर्' तथा 'ग्लू पायिण्ट्' एतदधिकृत्य पठितवन्तः ।
11:09 अत्र पर्चन्याम् उपलब्धं चलच्चित्रं पश्यन्तु ।
11:13 एतत् 'स्पोकन् ट्युटोरियल्' योजनायाः सारांशः ।
11:17 भवतां ब्यान्ड् विड्त् सम्यक् नास्ति चेत् डौन्-लोड् कृत्वा द्रष्टुमर्हन्ति ।
11:22 स्पोकन्-ट्युटोरियल्-प्राजेक्ट्-गणः
11:24 स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालाः चालयति ।
11:28 तथा आन्-लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं यच्छति ।
11:32 अधिकविवरणार्थं, कृपया अधोनिर्दिष्टां पर्चनीम् उद्दिश्य लिखन्तु ।

contact at spoken hyphen tutorial dot org.

11:40 Spoken Tutorial प्रकल्पः Talk to a Teacher इति प्रकल्पस्य किञ्चन अङ्गम् ।
11:45 अनेन NMEICT, MHRD द्वारा भारतसर्वकारस्य धनसहायं प्राप्तम्
11:53 अस्याः योजनाः विषये अधिकविवरणं अधोनिर्दिष्टपर्चन्यां लभ्यते ।

spoken hyphen tutorial dot org slash NMEICT hyphen Intro.

12:05 एतदनुशिक्षणं DesiCrew Solutions Pvt. Ltd एतेषां योगदानम् । अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च श्री नवीनभट्टः, उप्पिनपट्टणम् । धन्यवादाः । }

Contributors and Content Editors

NaveenBhat, Sandhya.np14, Udayana