Difference between revisions of "Netbeans/C2/Integrating-an-Applet-in-a-Web-Application/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 1: Line 1:
 
{| Border=1
 
{| Border=1
 +
| '''Time'''
 +
|'''Narration'''
  
|| '''Time'''
+
|-
||'''Narration'''
+
|00:01
 +
|नमस्काराः।,Integrating Applet in Web Application इति विषयस्य पाठार्थं स्वगतम्।
  
|-
 
| 00:01
 
|नमस्काराः ।
 
|-
 
| 00:02
 
| Integrating Applet in Web Application इति विषयस्य पाठार्थं स्वगतम्।
 
 
|-
 
|-
 
|00:08
 
|00:08
| अत्र रचितम् एप्लिकेशन् यदस्ति तत् , '''Netbeans IDE.'''  मध्ये एप्लेट्स् इतीदं कथं निर्मातव्यम् तथा कथं डिप्लोय् कर्तव्यमिति पाठयति।
+
|अत्र रचितम् एप्लिकेशन् यदस्ति तत् , '''Netbeans IDE.'''  मध्ये एप्लेट्स् इतीदं कथं निर्मातव्यम् तथा कथं डिप्लोय् कर्तव्यमिति पाठयति।
 +
 
 
|-
 
|-
 
|00:16
 
|00:16
 
|यदि भवन्तः प्रथमवारं '''Netbeans''' उपयुञ्जन्ति चेत् , अधोनिर्दिष्टान् पाठान् पश्यन्तु।
 
|यदि भवन्तः प्रथमवारं '''Netbeans''' उपयुञ्जन्ति चेत् , अधोनिर्दिष्टान् पाठान् पश्यन्तु।
 +
 
|-
 
|-
| 00:21
+
|00:21
| Introduction to Netbeans, to get started with the '''IDE. '''
+
|Introduction to Netbeans, to get started with the '''IDE. '''
 +
 
 
|-
 
|-
 
|00:25
 
|00:25
 
|अपि च  Developing Web Application and Designing GUIs on Netbeans  
 
|अपि च  Developing Web Application and Designing GUIs on Netbeans  
 +
 
|-
 
|-
| 00:32
+
|00:32
| '''IDE. ''' इत्यस्य विषयानवगन्तुम्,,
+
|'''IDE. ''' इत्यस्य विषयानवगन्तुम्,,
 +
 
 
|-
 
|-
| 00:36
+
|00:36
 
|उपर्युक्ताः पाठाः  spoken tutorial वेब्-सैट् मध्ये उपलभ्यते।
 
|उपर्युक्ताः पाठाः  spoken tutorial वेब्-सैट् मध्ये उपलभ्यते।
 +
 
|-
 
|-
 
|00:41
 
|00:41
 
|अस्मिन् पाठे वयम्,Linux Operating System Ubuntu v11.04 अपि च Netbeans IDE v7.1.1 इतीमे उपयुञ्ज्महे।
 
|अस्मिन् पाठे वयम्,Linux Operating System Ubuntu v11.04 अपि च Netbeans IDE v7.1.1 इतीमे उपयुञ्ज्महे।
 +
 
|-
 
|-
| 00:55
+
|00:55
 
|पाठेऽस्मिन् वयम्,,
 
|पाठेऽस्मिन् वयम्,,
 +
 
|-
 
|-
| 00:57
+
|00:57
| Applet रचयितुम्,
+
|Applet रचयितुम्,
 +
 
 
|-
 
|-
 
|00:59
 
|00:59
| Applet इतीदं रन् कर्तुं अपि च
+
|Applet इतीदं रन् कर्तुं अपि च
 +
 
 
|-
 
|-
 
|01:02
 
|01:02
 
|applet इतीदं वेब्-एप्लिकेशन् मध्ये एम्बेड् कर्तुं च ज्ञास्यामः।
 
|applet इतीदं वेब्-एप्लिकेशन् मध्ये एम्बेड् कर्तुं च ज्ञास्यामः।
 +
 
|-
 
|-
 
|01:05
 
|01:05
| अधुना प्रकल्पं रचयितुं  '''IDE'''  इतीदं उद्घाटयाम ।
+
|अधुना प्रकल्पं रचयितुं  '''IDE'''  इतीदं उद्घाटयाम ।
 +
 
 
|-
 
|-
 
|01:10
 
|01:10
| '''File>New Project''' अत्र आगत्य '''Java Class Library ''' नुदतु ।
+
|'''File>New Project''' अत्र आगत्य '''Java Class Library ''' नुदतु ।
 +
 
 
|-
 
|-
| 01:17
+
|01:17
|''Next''' नुदतु।
+
|'''Next''' नुदतु।
 +
 
 
|-
 
|-
 
|01:19
 
|01:19
 
|प्रकल्पाय नाम ददातु।
 
|प्रकल्पाय नाम ददातु।
 +
 
|-
 
|-
 
|01:21
 
|01:21
| अहन्तु '''SampleApplet. ''' इति ददामि ।
+
|अहन्तु '''SampleApplet. ''' इति ददामि ।
 +
 
 
|-
 
|-
 
|01:26
 
|01:26
| युष्माकं व्यवस्थायाः मध्ये कस्मिंश्चित् सञ्चये स्थानं कल्पयतु।
+
|युष्माकं व्यवस्थायाः मध्ये कस्मिंश्चित् सञ्चये स्थानं कल्पयतु।
 +
 
 
|-
 
|-
 
|01:30
 
|01:30
 
|प्रकल्पं रचयितुं '''Finish''' नुदामि।
 
|प्रकल्पं रचयितुं '''Finish''' नुदामि।
 +
 
|-
 
|-
 
|01:34
 
|01:34
 
|अधुना '''Applet Source File''' रचयाम।
 
|अधुना '''Applet Source File''' रचयाम।
 +
 
|-
 
|-
 
|01:39
 
|01:39
| '''SampleApplet''' प्रोजेक्ट्-नोड् इत्यस्योपरि रैट्-क्लिक् करोतु ।
+
|'''SampleApplet''' प्रोजेक्ट्-नोड् इत्यस्योपरि रैट्-क्लिक् करोतु ।
 +
 
 
|-
 
|-
 
|01:42
 
|01:42
| प्रोपर्टि-विण्डौ उद्घाटयितुं '''Properties''' नुदतु।
+
|प्रोपर्टि-विण्डौ उद्घाटयितुं '''Properties''' नुदतु।
 +
 
 
|-
 
|-
| 01:47
+
|01:47
 
|प्रकल्पाय ऐच्छिकं '''Source and Binary Format''' इतीदं चिनोतु।
 
|प्रकल्पाय ऐच्छिकं '''Source and Binary Format''' इतीदं चिनोतु।
 +
 
|-
 
|-
| 01:53
+
|01:53
| JDK इत्यस्य समक् वर्शन् स्वीकृतमिति दृढीकर्तुम् इदं कार्यम्।
+
|JDK इत्यस्य समक् वर्शन् स्वीकृतमिति दृढीकर्तुम् इदं कार्यम्।
 +
 
 
|-
 
|-
| 01:59
+
|01:59
 
|उदाहरणार्थं, भवन्तः JDK इत्यस्य नूतनतमं वर्शन् चिन्वन्ति चेत्,
 
|उदाहरणार्थं, भवन्तः JDK इत्यस्य नूतनतमं वर्शन् चिन्वन्ति चेत्,
|-
+
 
| 02:04
+
|-
 +
|02:04
 
|व्यवस्था प्राचीनं जावा-ब्रौसर्-प्लगिन् युक्ता चेत्, applet कदाचित् कार्यं न करोति।
 
|व्यवस्था प्राचीनं जावा-ब्रौसर्-प्लगिन् युक्ता चेत्, applet कदाचित् कार्यं न करोति।
 +
 
|-
 
|-
| 02:10
+
|02:10
 
|मम बौसर् नूतनेन जावा-ब्रौसर्-प्लगिन् इत्यनेन युक्तमित्यतः अहं JDK इत्यस्य नूतनं वर्शन् एव स्वीकरोमि ।
 
|मम बौसर् नूतनेन जावा-ब्रौसर्-प्लगिन् इत्यनेन युक्तमित्यतः अहं JDK इत्यस्य नूतनं वर्शन् एव स्वीकरोमि ।
 +
 
|-
 
|-
| 02:19
+
|02:19
 
|'''OK''' नुदतु।
 
|'''OK''' नुदतु।
 +
 
|-
 
|-
| 02:21
+
|02:21
 
|पुनः '''SampleApplet''' प्रोजेक्ट्-नोड् इत्यस्योपरि रैट्-क्लिक् करोतु ।
 
|पुनः '''SampleApplet''' प्रोजेक्ट्-नोड् इत्यस्योपरि रैट्-क्लिक् करोतु ।
 +
 
|-
 
|-
 
|02:25
 
|02:25
 
| '''New''' >'''Applet''' च नुदतु।
 
| '''New''' >'''Applet''' च नुदतु।
 +
 
|-
 
|-
 
|02:29
 
|02:29
 
|कोण्टेक्स्युअल्-मेन्यु मध्ये applet विकल्पः नास्ति चेत्, '''Other''' इत्यस्योपरि नुदतु।
 
|कोण्टेक्स्युअल्-मेन्यु मध्ये applet विकल्पः नास्ति चेत्, '''Other''' इत्यस्योपरि नुदतु।
 +
 
|-
 
|-
 
|02:35
 
|02:35
 
|'''Categories''' मध्ये, '''Java. ''' इतीदं चिनोतु ।
 
|'''Categories''' मध्ये, '''Java. ''' इतीदं चिनोतु ।
 +
 
|-
 
|-
 
|02:38
 
|02:38
 
|अपि च एप्लेट् रचयितुम्, '''File Types'''मध्ये, '''Applet''' चिनोतु।
 
|अपि च एप्लेट् रचयितुम्, '''File Types'''मध्ये, '''Applet''' चिनोतु।
 +
 
|-
 
|-
| 02:43
+
|02:43
 
|'''Class name''' इतीदं '''Sample''' इति अपि च '''Package''' इतीदं '''org.me.hello''' इति च ददातु।
 
|'''Class name''' इतीदं '''Sample''' इति अपि च '''Package''' इतीदं '''org.me.hello''' इति च ददातु।
 +
 
|-
 
|-
| 02:55
+
|02:55
 
|'''Finish''' नुदतु ।
 
|'''Finish''' नुदतु ।
 +
 
|-
 
|-
| 02:57
+
|02:57
| IDE इतीदं एप्लेट्-सौर्स्-फैल्-इतीदं दत्ते पेकेज्-मध्ये रचयति।
+
|IDE इतीदं एप्लेट्-सौर्स्-फैल्-इतीदं दत्ते पेकेज्-मध्ये रचयति।
 +
 
 
|-
 
|-
 
|03:02
 
|03:02
 
|इदं दृष्टुं,प्रोजेक्ट्-विण्डौ मध्ये  '''Source Package''' इतीदं विस्तरतु।
 
|इदं दृष्टुं,प्रोजेक्ट्-विण्डौ मध्ये  '''Source Package''' इतीदं विस्तरतु।
 +
 
|-
 
|-
 
|03:08
 
|03:08
 
|सौर्स् एडिटर् मध्ये एप्लेट्-सौर्स्-पैल् उद्घटते ।
 
|सौर्स् एडिटर् मध्ये एप्लेट्-सौर्स्-पैल् उद्घटते ।
 +
 
|-
 
|-
| 03:12
+
|03:12
 
|अधुना अस्माकं applet class इतीदं निरूपयाम ।
 
|अधुना अस्माकं applet class इतीदं निरूपयाम ।
 +
 
|-
 
|-
| 03:17
+
|03:17
 
|मयि simple applet इत्यस्यार्थं कोड् वर्तते।
 
|मयि simple applet इत्यस्यार्थं कोड् वर्तते।
 +
 
|-
 
|-
| 03:21
+
|03:21
 
|तत् पृष्ठदेशस्य वर्णं cyan-वर्णं करोति।
 
|तत् पृष्ठदेशस्य वर्णं cyan-वर्णं करोति।
 +
 
|-
 
|-
| 03:24
+
|03:24
 
|अग्रदेशस्य तु रक्तवर्णं करोति।
 
|अग्रदेशस्य तु रक्तवर्णं करोति।
 +
 
|-
 
|-
| 03:27
+
|03:27
| “एप्लेट् मध्ये मेथड्स् इत्यस्य ओर्डेर्” इतीदं सन्देशरूपेण दर्शयति।
+
|“एप्लेट् मध्ये मेथड्स् इत्यस्य ओर्डेर्” इतीदं सन्देशरूपेण दर्शयति।
 +
 
 
|-
 
|-
| 03:34
+
|03:34
 
|अर्थात् '''init()''' method,  '''start()''' method, अपि च '''paint() '''methods इति। एप्लेट्स् प्रारम्भे इमानि उद्घाटयति।
 
|अर्थात् '''init()''' method,  '''start()''' method, अपि च '''paint() '''methods इति। एप्लेट्स् प्रारम्भे इमानि उद्घाटयति।
 +
 
|-
 
|-
| 03:43
+
|03:43
 
|सम्पूर्णं कोड् copyकृत्वा ,IDEमध्ये विद्यमाने कोड् उपरि pasteकरोमि।
 
|सम्पूर्णं कोड् copyकृत्वा ,IDEमध्ये विद्यमाने कोड् उपरि pasteकरोमि।
 +
 
|-
 
|-
| 03:54
+
|03:54
 
|प्रोजेक्ट्-विण्डौ मध्ये '''Sample.java''' सञ्चिकायाः उपरि रैट्-क्लिक् करोतु।
 
|प्रोजेक्ट्-विण्डौ मध्ये '''Sample.java''' सञ्चिकायाः उपरि रैट्-क्लिक् करोतु।
 +
 
|-
 
|-
| 04:00
+
|04:00
 
|कोन्टेक्स्युअल्-मेन्यु इत्यस्मात्  '''Run File'''स्वीकरोतु।
 
|कोन्टेक्स्युअल्-मेन्यु इत्यस्मात्  '''Run File'''स्वीकरोतु।
 +
 
|-
 
|-
| 04:04
+
|04:04
| build folder मध्ये '''Sample.html''' लोञ्छर्-फैल् , एप्लेट्-एम्बेडेड् भूत्वा रचितम्।
+
|build folder मध्ये '''Sample.html''' लोञ्छर्-फैल् , एप्लेट्-एम्बेडेड् भूत्वा रचितम्।
 +
 
 
|-
 
|-
| 04:13
+
|04:13
 
|तं भवन्तः '''Files''' विण्डौ मध्ये दृष्टुं शक्नुवन्ति।
 
|तं भवन्तः '''Files''' विण्डौ मध्ये दृष्टुं शक्नुवन्ति।
 +
 
|-
 
|-
| 04:15
+
|04:15
 
|'''Sample dot html file'''इति।
 
|'''Sample dot html file'''इति।
 +
 
|-
 
|-
| 04:18
+
|04:18
|एप्लेट्-इतीदमपि '''Applet viewer. ''' मध्ये लोञ्छ् अभवत् ।
+
|एप्लेट्-इतीदमपि '''Applet viewer. ''' मध्ये लोञ्छ् अभवत् ।
 +
 
 
|-
 
|-
| 04:23
+
|04:23
 
|तत्तु पटले सन्देशयुक्तं वर्तते। एवम्।
 
|तत्तु पटले सन्देशयुक्तं वर्तते। एवम्।
 +
 
|-
 
|-
| 04:27
+
|04:27
 
|'''appletviewer''' इतीदं क्लोस् करोमि।
 
|'''appletviewer''' इतीदं क्लोस् करोमि।
 +
 
|-
 
|-
 
| 04:29
 
| 04:29
 
|अग्रे एप्लेट् इतीदं वेब्-एप्लिकेशन् मध्ये एम्बेड् कुर्मः ।
 
|अग्रे एप्लेट् इतीदं वेब्-एप्लिकेशन् मध्ये एम्बेड् कुर्मः ।
 +
 
|-
 
|-
| 04:33
+
|04:33
 
|तद्द्वारा उपयोक्तृभ्यः एप्लेट् इतीदं लभ्यं भवति।
 
|तद्द्वारा उपयोक्तृभ्यः एप्लेट् इतीदं लभ्यं भवति।
 +
 
|-
 
|-
| 04:37
+
|04:37
 
|तदर्थं '''Web Application''' एकं रचयाम।
 
|तदर्थं '''Web Application''' एकं रचयाम।
 +
 
|-
 
|-
| 04:42
+
|04:42
| '''Categories''' मध्ये '''java web''' चित्वा '''Projects''' मध्ये '''Web application''' चिनोतु।
+
|'''Categories''' मध्ये '''java web''' चित्वा '''Projects''' मध्ये '''Web application''' चिनोतु।
 +
 
 
|-
 
|-
| 04:48
+
|04:48
 
|'''Next''' नुदतु।
 
|'''Next''' नुदतु।
 +
 
|-
 
|-
| 04:50
+
|04:50
 
|वयं अस्माकं प्रकल्पाय '''HelloSampleApplet''' इति नाम दद्ध्मः ।
 
|वयं अस्माकं प्रकल्पाय '''HelloSampleApplet''' इति नाम दद्ध्मः ।
 +
 
|-
 
|-
| 05:01
+
|05:01
 
|'''Next''' नुदतु।
 
|'''Next''' नुदतु।
 +
 
|-
 
|-
| 05:03
+
|05:03
 
|सम्यक् सर्वर् स्वीकृतमिति दृढीकृत्य '''Finish''' नुदतु । प्रकल्पः पूर्णः अभवत्।
 
|सम्यक् सर्वर् स्वीकृतमिति दृढीकृत्य '''Finish''' नुदतु । प्रकल्पः पूर्णः अभवत्।
 +
 
|-
 
|-
| 05:12
+
|05:12
 
|स्मर्यतां यत्, यदा वयं जावा-प्रोजेक्ट् '''SampleApplet''' इतीदं, वेब्-प्रोजेक्ट् '''HelloSampleApplet''' इत्यस्मै योजयाम तदा,
 
|स्मर्यतां यत्, यदा वयं जावा-प्रोजेक्ट् '''SampleApplet''' इतीदं, वेब्-प्रोजेक्ट् '''HelloSampleApplet''' इत्यस्मै योजयाम तदा,
 +
 
|-
 
|-
| 05:20
+
|05:20
| IDE इत्यस्मै एप्लेत् रचयितुं अवकाशं कल्पयामः ।
+
|IDE इत्यस्मै एप्लेत् रचयितुं अवकाशं कल्पयामः ।
|-
+
 
| 05:26
+
|-
 +
|05:26
 
|अतः, यदा वयं '''Sample dot java applet ''' इत्यस्मै परिवर्तनं कुर्मः तदा
 
|अतः, यदा वयं '''Sample dot java applet ''' इत्यस्मै परिवर्तनं कुर्मः तदा
 +
 
|-
 
|-
| 05:34
+
|05:34
| IDE इतीदं एप्लेट् इत्यस्य new version इतीदं निर्माति ।
+
|IDE इतीदं एप्लेट् इत्यस्य new version इतीदं निर्माति ।
 +
 
 
|-
 
|-
| 05:40
+
|05:40
 
|अधुना प्रोजेक्ट्-विण्डौ मध्ये,, '''HelloSampleApplet''' प्रोजेक्ट्-नोड् इत्यस्योपरि रैट्-क्लिक् करोतु।
 
|अधुना प्रोजेक्ट्-विण्डौ मध्ये,, '''HelloSampleApplet''' प्रोजेक्ट्-नोड् इत्यस्योपरि रैट्-क्लिक् करोतु।
 +
 
|-
 
|-
| 05:45
+
|05:45
 
|अपि च '''Properties''' नुदतु।
 
|अपि च '''Properties''' नुदतु।
 +
 
|-
 
|-
| 05:49
+
|05:49
 
|अस्माकं एप्लेट् जावा-प्रोजेक्ट् मध्ये अस्ति ।
 
|अस्माकं एप्लेट् जावा-प्रोजेक्ट् मध्ये अस्ति ।
 +
 
|-
 
|-
| 05:52
+
|05:52
| Jar fileइतीदं योजयितुं  मेन्यु इत्यस्मात् '''Packaging''' विकल्पं नुदतु।
+
|Jar fileइतीदं योजयितुं  मेन्यु इत्यस्मात् '''Packaging''' विकल्पं नुदतु।
 +
 
 
|-
 
|-
| 05:59
+
|05:59
| '''Add Project''' इत्यस्योपरि नुदतु। एप्लेट्-क्लास् इत्यनेन युक्तं जावा-प्रोजेक्ट् चिनोतु।
+
|'''Add Project''' इत्यस्योपरि नुदतु। एप्लेट्-क्लास् इत्यनेन युक्तं जावा-प्रोजेक्ट् चिनोतु।
 +
 
 
|-
 
|-
| 06:05
+
|06:05
 
|अस्माकं सन्दर्भे तत् '''SampleApplet'''अस्ति।
 
|अस्माकं सन्दर्भे तत् '''SampleApplet'''अस्ति।
 +
 
|-
 
|-
| 06:09
+
|06:09
 
|'''Add Project Jar Files'''इत्यस्योपरि नुदतु।
 
|'''Add Project Jar Files'''इत्यस्योपरि नुदतु।
 +
 
|-
 
|-
| 06:14
+
|06:14
 
|एप्लेट्-सौर्स्-फैल् इत्यनेन युक्तं  JAR file यदस्ति तत् टेबल् मध्ये दृश्यते ।
 
|एप्लेट्-सौर्स्-फैल् इत्यनेन युक्तं  JAR file यदस्ति तत् टेबल् मध्ये दृश्यते ।
 +
 
|-
 
|-
| 06:20
+
|06:20
| '''OK'''नुदतु।
+
|'''OK'''नुदतु।
 +
 
 
|-
 
|-
| 06:24
+
|06:24
 
|अधुना '''HelloSampleApplet''' इति प्रकल्पं '''Projects''' विन्डौ इत्यस्योपरि रैट्-क्लिक् करणेन रचयाम ।
 
|अधुना '''HelloSampleApplet''' इति प्रकल्पं '''Projects''' विन्डौ इत्यस्योपरि रैट्-क्लिक् करणेन रचयाम ।
 +
 
|-
 
|-
| 06:31
+
|06:31
| तथा '''Clean and Build''' इत्यस्य स्वीकरणेन च।
+
|तथा '''Clean and Build''' इत्यस्य स्वीकरणेन च।
 +
 
 
|-
 
|-
| 06:36
+
|06:36
 
|यदा अयं प्रकल्पः रचितः तदा applet-Jar-file इतीदं,  '''SampleApplet''' प्रकल्प-मध्ये रचितम् ।
 
|यदा अयं प्रकल्पः रचितः तदा applet-Jar-file इतीदं,  '''SampleApplet''' प्रकल्प-मध्ये रचितम् ।
 +
 
|-
 
|-
| 06:45
+
|06:45
 
|फैल्स्-विण्डौ प्रति गम्यतां, '''HelloSampleApplet''' प्रोजेक्ट्-नोड् इतीदं विस्तरतु।
 
|फैल्स्-विण्डौ प्रति गम्यतां, '''HelloSampleApplet''' प्रोजेक्ट्-नोड् इतीदं विस्तरतु।
 +
 
|-
 
|-
| 06:51
+
|06:51
| '''build''अपि च '''web''' सञ्चयमध्ये,
+
|'''build''अपि च '''web''' सञ्चयमध्ये,
 +
 
 
|-
 
|-
| 06:54
+
|06:54
| jar file इतीदं सृष्टमिति दृश्यते ।
+
|jar file इतीदं सृष्टमिति दृश्यते ।
 +
 
 
|-
 
|-
| 06:58
+
|06:58
 
|अधुना वयं एप्लेट् इतीदं HTML सञ्चिकायाः मध्ये एम्बेड् कुर्मः ।
 
|अधुना वयं एप्लेट् इतीदं HTML सञ्चिकायाः मध्ये एम्बेड् कुर्मः ।
 +
 
|-
 
|-
| 07:02
+
|07:02
 
|'''Project'' विण्डौ प्रति गम्यताम्, '''HelloSampleApplet''' प्रोजेक्ट्-नोड् इत्यस्योपरि रैट्-क्लिक् करोतु।
 
|'''Project'' विण्डौ प्रति गम्यताम्, '''HelloSampleApplet''' प्रोजेक्ट्-नोड् इत्यस्योपरि रैट्-क्लिक् करोतु।
 +
 
|-
 
|-
| 07:09
+
|07:09
| '''New''' इतीदं चित्वा '''HTML''' file विकल्पं चिनोतु।
+
|'''New''' इतीदं चित्वा '''HTML''' file विकल्पं चिनोतु।
 +
 
 
|-
 
|-
| 07:13
+
|07:13
 
|'''HTML''' विकल्पः कोण्टेक्स्युअल् मेन्यु मध्ये न दृष्यते चेत्,
 
|'''HTML''' विकल्पः कोण्टेक्स्युअल् मेन्यु मध्ये न दृष्यते चेत्,
 +
 
|-
 
|-
| 07:18
+
|07:18
| '''Other''' इत्यस्योपरि नुदतु।
+
|'''Other''' इत्यस्योपरि नुदतु।
 +
 
 
|-
 
|-
| 07:21
+
|07:21
| '''Categories''' मध्ये '''Web''' इतीदं चिनोतु अपि च '''File Types''' मध्ये'''HTML''' चित्वा '''Next''' नुदतु।
+
|'''Categories''' मध्ये '''Web''' इतीदं चिनोतु अपि च '''File Types''' मध्ये'''HTML''' चित्वा '''Next''' नुदतु।
 +
 
 
|-
 
|-
| 07:29
+
|07:29
 
|Html सञ्चिकानाम लिखतु।
 
|Html सञ्चिकानाम लिखतु।
 +
 
|-
 
|-
| 07:32
+
|07:32
 
|अहन्तु '''MyApplet''' इति नामकृत्वा '''Finish.''' नुदामि।
 
|अहन्तु '''MyApplet''' इति नामकृत्वा '''Finish.''' नुदामि।
 +
 
|-
 
|-
| 07:40
+
|07:40
 
|अधुना '''MyApplet dot html''' सञ्चिकायां बोडि-टेग्स्-मध्ये एप्लेट्-टेग् एण्टर् करणीयम् ।
 
|अधुना '''MyApplet dot html''' सञ्चिकायां बोडि-टेग्स्-मध्ये एप्लेट्-टेग् एण्टर् करणीयम् ।
 +
 
|-
 
|-
| 07:48
+
|07:48
 
|मम एप्लेट्-कोड् अत्र अस्ति।
 
|मम एप्लेट्-कोड् अत्र अस्ति।
 +
 
|-
 
|-
| 07:51
+
|07:51
 
|copy कृत्वा html file मध्ये, बोडि-टेग्स् मध्ये paste करोमि।
 
|copy कृत्वा html file मध्ये, बोडि-टेग्स् मध्ये paste करोमि।
 +
 
|-
 
|-
| 08:03
+
|08:03
 
|अग्रे html सञ्चिका run करणीया।
 
|अग्रे html सञ्चिका run करणीया।
 +
 
|-
 
|-
| 08:07
+
|08:07
| प्रोजेक्ट्-विण्डौ मध्ये '''MyApplet dot html''' इत्यस्योपरि रैट्-क्लिक् करोतु। '''Run File''' चिनोतु।
+
|प्रोजेक्ट्-विण्डौ मध्ये '''MyApplet dot html''' इत्यस्योपरि रैट्-क्लिक् करोतु। '''Run File''' चिनोतु।
 +
 
 
|-
 
|-
| 08:14
+
|08:14
 
|सर्वर् इतीदं htmlसञ्चिकां IDE डीफोल्ट्-ब्रौसर्-मध्ये  deploy करोति।
 
|सर्वर् इतीदं htmlसञ्चिकां IDE डीफोल्ट्-ब्रौसर्-मध्ये  deploy करोति।
 +
 
|-
 
|-
| 08:25
+
|08:25
 
|अधुना यदा सर्वर् htmlसञ्चिकां IDE डीफोल्ट्-ब्रौसर् मध्ये deploy करोति तदा
 
|अधुना यदा सर्वर् htmlसञ्चिकां IDE डीफोल्ट्-ब्रौसर् मध्ये deploy करोति तदा
 +
 
|-
 
|-
| 08:30
+
|08:30
 
|भवन्तः पटले सन्देशं पश्यन्ति।
 
|भवन्तः पटले सन्देशं पश्यन्ति।
 +
 
|-
 
|-
| 08:36
+
|08:36
 
|अधुना स्वावलोकनार्थम्,
 
|अधुना स्वावलोकनार्थम्,
 +
 
|-
 
|-
| 08:38
+
|08:38
 
|अन्यदेकं simple banner applet इतीदं  IDEमध्ये रचयतु।
 
|अन्यदेकं simple banner applet इतीदं  IDEमध्ये रचयतु।
 +
 
|-
 
|-
| 08:43
+
|08:43
 
|तत्र एप्लेट्, सन्देशं applet's window मध्ये चालयेत्।
 
|तत्र एप्लेट्, सन्देशं applet's window मध्ये चालयेत्।
 +
 
|-
 
|-
| 08:49
+
|08:49
 
|भवतां एप्लेट् इतीदं वेब्-एप्लिकेशन् मध्ये एम्बेड् करोतु।
 
|भवतां एप्लेट् इतीदं वेब्-एप्लिकेशन् मध्ये एम्बेड् करोतु।
 +
 
|-
 
|-
| 08:52
+
|08:52
 
|अपि च वेब्-प्रोजेक्ट् इत्यस्मै JAR files योजयतु।
 
|अपि च वेब्-प्रोजेक्ट् इत्यस्मै JAR files योजयतु।
 +
 
|-
 
|-
| 08:56
+
|08:56
 
|अन्ते HTML सञ्चिकां रचतित्वा  run करोतु।
 
|अन्ते HTML सञ्चिकां रचतित्वा  run करोतु।
 +
 
|-
 
|-
| 09:00
+
|09:00
 
|अहं चलन्तंbanner applet इतीदं रचितवानस्मि ।
 
|अहं चलन्तंbanner applet इतीदं रचितवानस्मि ।
 +
 
|-
 
|-
| 09:04
+
|09:04
| तदुद्घाट्य runकरोमि।
+
|तदुद्घाट्य runकरोमि।
 +
 
 
|-
 
|-
| 09:18
+
|09:18
 
|पश्यतां यत्, चलता सन्देशेन सह एप्लेट् इतीदं उद्घाटितम् ।
 
|पश्यतां यत्, चलता सन्देशेन सह एप्लेट् इतीदं उद्घाटितम् ।
 +
 
|-
 
|-
| 09:28
+
|09:28
 
|विवरणार्थं लिङ्क्-मध्ये स्थितम् चलच्चित्रं पश्यताम्।
 
|विवरणार्थं लिङ्क्-मध्ये स्थितम् चलच्चित्रं पश्यताम्।
 +
 
|-
 
|-
| 09:32
+
|09:32
 
|तत् Spoken Tutorial project इतीदं विवृणोति।
 
|तत् Spoken Tutorial project इतीदं विवृणोति।
 +
 
|-
 
|-
| 09:36
+
|09:36
 
|भवतः कृते उत्तमम् bandwidthनास्ति चेत् तदवचित्य दृष्टुं शक्नोति।
 
|भवतः कृते उत्तमम् bandwidthनास्ति चेत् तदवचित्य दृष्टुं शक्नोति।
 +
 
|-
 
|-
| 09:41
+
|09:41
| Spoken Tutorial project इतीदं पाठमिमम् उपयुज्य कार्यशालां चालयति।
+
|Spoken Tutorial project इतीदं पाठमिमम् उपयुज्य कार्यशालां चालयति।
 +
 
 
|-
 
|-
| 09:46
+
|09:46
| online test मध्ये उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रमपि ददाति।
+
|online test मध्ये उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रमपि ददाति।
 +
 
 
|-
 
|-
| 09:51
+
|09:51
 
|अधिक विवरणार्थंcontact@spoken-tutorial.org इत्यत्र लिखन्तु।
 
|अधिक विवरणार्थंcontact@spoken-tutorial.org इत्यत्र लिखन्तु।
 +
 
|-
 
|-
| 09:58
+
|09:58
 
|Spoken Tutorial Project इतीदं Talk to a Teacher इति परियोजनायाः भागः अस्ति।
 
|Spoken Tutorial Project इतीदं Talk to a Teacher इति परियोजनायाः भागः अस्ति।
 +
 
|-
 
|-
| 10:04
+
|10:04
 
|राष्ट्रिय-साक्षरता-मिशन् , ICT,MHRD, भारतसर्वकारः इत्यनेन समर्थितमस्ति।
 
|राष्ट्रिय-साक्षरता-मिशन् , ICT,MHRD, भारतसर्वकारः इत्यनेन समर्थितमस्ति।
 +
 
|-
 
|-
| 10:11
+
|10:11
 
|अधिकविवरणम् spoken-tutorial.org/NMEICT-Intro इत्यत्रोपलभ्यते।
 
|अधिकविवरणम् spoken-tutorial.org/NMEICT-Intro इत्यत्रोपलभ्यते।
 +
 
|-
 
|-
| 10:22
+
|10:22
 
|पाठस्यास्य कर्तारः IT for Change। भाषान्तरकारः प्रवाचकश्च विद्वान् नवीन भट्टः उप्पिनपत्तनम्।
 
|पाठस्यास्य कर्तारः IT for Change। भाषान्तरकारः प्रवाचकश्च विद्वान् नवीन भट्टः उप्पिनपत्तनम्।
 +
 
|-
 
|-
| 10:27
+
|10:27
 
|धन्यवादाः ।
 
|धन्यवादाः ।
 +
|}

Latest revision as of 12:44, 29 March 2017

Time Narration
00:01 नमस्काराः।,Integrating Applet in Web Application इति विषयस्य पाठार्थं स्वगतम्।
00:08 अत्र रचितम् एप्लिकेशन् यदस्ति तत् , Netbeans IDE. मध्ये एप्लेट्स् इतीदं कथं निर्मातव्यम् तथा कथं डिप्लोय् कर्तव्यमिति पाठयति।
00:16 यदि भवन्तः प्रथमवारं Netbeans उपयुञ्जन्ति चेत् , अधोनिर्दिष्टान् पाठान् पश्यन्तु।
00:21 Introduction to Netbeans, to get started with the IDE.
00:25 अपि च Developing Web Application and Designing GUIs on Netbeans
00:32 IDE. इत्यस्य विषयानवगन्तुम्,,
00:36 उपर्युक्ताः पाठाः spoken tutorial वेब्-सैट् मध्ये उपलभ्यते।
00:41 अस्मिन् पाठे वयम्,Linux Operating System Ubuntu v11.04 अपि च Netbeans IDE v7.1.1 इतीमे उपयुञ्ज्महे।
00:55 पाठेऽस्मिन् वयम्,,
00:57 Applet रचयितुम्,
00:59 Applet इतीदं रन् कर्तुं अपि च
01:02 applet इतीदं वेब्-एप्लिकेशन् मध्ये एम्बेड् कर्तुं च ज्ञास्यामः।
01:05 अधुना प्रकल्पं रचयितुं IDE इतीदं उद्घाटयाम ।
01:10 File>New Project अत्र आगत्य Java Class Library नुदतु ।
01:17 Next नुदतु।
01:19 प्रकल्पाय नाम ददातु।
01:21 अहन्तु SampleApplet. इति ददामि ।
01:26 युष्माकं व्यवस्थायाः मध्ये कस्मिंश्चित् सञ्चये स्थानं कल्पयतु।
01:30 प्रकल्पं रचयितुं Finish नुदामि।
01:34 अधुना Applet Source File रचयाम।
01:39 SampleApplet प्रोजेक्ट्-नोड् इत्यस्योपरि रैट्-क्लिक् करोतु ।
01:42 प्रोपर्टि-विण्डौ उद्घाटयितुं Properties नुदतु।
01:47 प्रकल्पाय ऐच्छिकं Source and Binary Format इतीदं चिनोतु।
01:53 JDK इत्यस्य समक् वर्शन् स्वीकृतमिति दृढीकर्तुम् इदं कार्यम्।
01:59 उदाहरणार्थं, भवन्तः JDK इत्यस्य नूतनतमं वर्शन् चिन्वन्ति चेत्,
02:04 व्यवस्था प्राचीनं जावा-ब्रौसर्-प्लगिन् युक्ता चेत्, applet कदाचित् कार्यं न करोति।
02:10 मम बौसर् नूतनेन जावा-ब्रौसर्-प्लगिन् इत्यनेन युक्तमित्यतः अहं JDK इत्यस्य नूतनं वर्शन् एव स्वीकरोमि ।
02:19 OK नुदतु।
02:21 पुनः SampleApplet प्रोजेक्ट्-नोड् इत्यस्योपरि रैट्-क्लिक् करोतु ।
02:25 New >Applet च नुदतु।
02:29 कोण्टेक्स्युअल्-मेन्यु मध्ये applet विकल्पः नास्ति चेत्, Other इत्यस्योपरि नुदतु।
02:35 Categories मध्ये, Java. इतीदं चिनोतु ।
02:38 अपि च एप्लेट् रचयितुम्, File Typesमध्ये, Applet चिनोतु।
02:43 Class name इतीदं Sample इति अपि च Package इतीदं org.me.hello इति च ददातु।
02:55 Finish नुदतु ।
02:57 IDE इतीदं एप्लेट्-सौर्स्-फैल्-इतीदं दत्ते पेकेज्-मध्ये रचयति।
03:02 इदं दृष्टुं,प्रोजेक्ट्-विण्डौ मध्ये Source Package इतीदं विस्तरतु।
03:08 सौर्स् एडिटर् मध्ये एप्लेट्-सौर्स्-पैल् उद्घटते ।
03:12 अधुना अस्माकं applet class इतीदं निरूपयाम ।
03:17 मयि simple applet इत्यस्यार्थं कोड् वर्तते।
03:21 तत् पृष्ठदेशस्य वर्णं cyan-वर्णं करोति।
03:24 अग्रदेशस्य तु रक्तवर्णं करोति।
03:27 “एप्लेट् मध्ये मेथड्स् इत्यस्य ओर्डेर्” इतीदं सन्देशरूपेण दर्शयति।
03:34 अर्थात् init() method, start() method, अपि च paint() methods इति। एप्लेट्स् प्रारम्भे इमानि उद्घाटयति।
03:43 सम्पूर्णं कोड् copyकृत्वा ,IDEमध्ये विद्यमाने कोड् उपरि pasteकरोमि।
03:54 प्रोजेक्ट्-विण्डौ मध्ये Sample.java सञ्चिकायाः उपरि रैट्-क्लिक् करोतु।
04:00 कोन्टेक्स्युअल्-मेन्यु इत्यस्मात् Run Fileस्वीकरोतु।
04:04 build folder मध्ये Sample.html लोञ्छर्-फैल् , एप्लेट्-एम्बेडेड् भूत्वा रचितम्।
04:13 तं भवन्तः Files विण्डौ मध्ये दृष्टुं शक्नुवन्ति।
04:15 Sample dot html fileइति।
04:18 एप्लेट्-इतीदमपि Applet viewer. मध्ये लोञ्छ् अभवत् ।
04:23 तत्तु पटले सन्देशयुक्तं वर्तते। एवम्।
04:27 appletviewer इतीदं क्लोस् करोमि।
04:29 अग्रे एप्लेट् इतीदं वेब्-एप्लिकेशन् मध्ये एम्बेड् कुर्मः ।
04:33 तद्द्वारा उपयोक्तृभ्यः एप्लेट् इतीदं लभ्यं भवति।
04:37 तदर्थं Web Application एकं रचयाम।
04:42 Categories मध्ये java web चित्वा Projects मध्ये Web application चिनोतु।
04:48 Next नुदतु।
04:50 वयं अस्माकं प्रकल्पाय HelloSampleApplet इति नाम दद्ध्मः ।
05:01 Next नुदतु।
05:03 सम्यक् सर्वर् स्वीकृतमिति दृढीकृत्य Finish नुदतु । प्रकल्पः पूर्णः अभवत्।
05:12 स्मर्यतां यत्, यदा वयं जावा-प्रोजेक्ट् SampleApplet इतीदं, वेब्-प्रोजेक्ट् HelloSampleApplet इत्यस्मै योजयाम तदा,
05:20 IDE इत्यस्मै एप्लेत् रचयितुं अवकाशं कल्पयामः ।
05:26 अतः, यदा वयं Sample dot java applet इत्यस्मै परिवर्तनं कुर्मः तदा
05:34 IDE इतीदं एप्लेट् इत्यस्य new version इतीदं निर्माति ।
05:40 अधुना प्रोजेक्ट्-विण्डौ मध्ये,, HelloSampleApplet प्रोजेक्ट्-नोड् इत्यस्योपरि रैट्-क्लिक् करोतु।
05:45 अपि च Properties नुदतु।
05:49 अस्माकं एप्लेट् जावा-प्रोजेक्ट् मध्ये अस्ति ।
05:52 Jar fileइतीदं योजयितुं मेन्यु इत्यस्मात् Packaging विकल्पं नुदतु।
05:59 Add Project इत्यस्योपरि नुदतु। एप्लेट्-क्लास् इत्यनेन युक्तं जावा-प्रोजेक्ट् चिनोतु।
06:05 अस्माकं सन्दर्भे तत् SampleAppletअस्ति।
06:09 Add Project Jar Filesइत्यस्योपरि नुदतु।
06:14 एप्लेट्-सौर्स्-फैल् इत्यनेन युक्तं JAR file यदस्ति तत् टेबल् मध्ये दृश्यते ।
06:20 OKनुदतु।
06:24 अधुना HelloSampleApplet इति प्रकल्पं Projects विन्डौ इत्यस्योपरि रैट्-क्लिक् करणेन रचयाम ।
06:31 तथा Clean and Build इत्यस्य स्वीकरणेन च।
06:36 यदा अयं प्रकल्पः रचितः तदा applet-Jar-file इतीदं, SampleApplet प्रकल्प-मध्ये रचितम् ।
06:45 फैल्स्-विण्डौ प्रति गम्यतां, HelloSampleApplet प्रोजेक्ट्-नोड् इतीदं विस्तरतु।
06:51 'buildअपि च web सञ्चयमध्ये,
06:54 jar file इतीदं सृष्टमिति दृश्यते ।
06:58 अधुना वयं एप्लेट् इतीदं HTML सञ्चिकायाः मध्ये एम्बेड् कुर्मः ।
07:02 'Project विण्डौ प्रति गम्यताम्, HelloSampleApplet प्रोजेक्ट्-नोड् इत्यस्योपरि रैट्-क्लिक् करोतु।
07:09 New इतीदं चित्वा HTML file विकल्पं चिनोतु।
07:13 HTML विकल्पः कोण्टेक्स्युअल् मेन्यु मध्ये न दृष्यते चेत्,
07:18 Other इत्यस्योपरि नुदतु।
07:21 Categories मध्ये Web इतीदं चिनोतु अपि च File Types मध्येHTML चित्वा Next नुदतु।
07:29 Html सञ्चिकानाम लिखतु।
07:32 अहन्तु MyApplet इति नामकृत्वा Finish. नुदामि।
07:40 अधुना MyApplet dot html सञ्चिकायां बोडि-टेग्स्-मध्ये एप्लेट्-टेग् एण्टर् करणीयम् ।
07:48 मम एप्लेट्-कोड् अत्र अस्ति।
07:51 copy कृत्वा html file मध्ये, बोडि-टेग्स् मध्ये paste करोमि।
08:03 अग्रे html सञ्चिका run करणीया।
08:07 प्रोजेक्ट्-विण्डौ मध्ये MyApplet dot html इत्यस्योपरि रैट्-क्लिक् करोतु। Run File चिनोतु।
08:14 सर्वर् इतीदं htmlसञ्चिकां IDE डीफोल्ट्-ब्रौसर्-मध्ये deploy करोति।
08:25 अधुना यदा सर्वर् htmlसञ्चिकां IDE डीफोल्ट्-ब्रौसर् मध्ये deploy करोति तदा
08:30 भवन्तः पटले सन्देशं पश्यन्ति।
08:36 अधुना स्वावलोकनार्थम्,
08:38 अन्यदेकं simple banner applet इतीदं IDEमध्ये रचयतु।
08:43 तत्र एप्लेट्, सन्देशं applet's window मध्ये चालयेत्।
08:49 भवतां एप्लेट् इतीदं वेब्-एप्लिकेशन् मध्ये एम्बेड् करोतु।
08:52 अपि च वेब्-प्रोजेक्ट् इत्यस्मै JAR files योजयतु।
08:56 अन्ते HTML सञ्चिकां रचतित्वा run करोतु।
09:00 अहं चलन्तंbanner applet इतीदं रचितवानस्मि ।
09:04 तदुद्घाट्य runकरोमि।
09:18 पश्यतां यत्, चलता सन्देशेन सह एप्लेट् इतीदं उद्घाटितम् ।
09:28 विवरणार्थं लिङ्क्-मध्ये स्थितम् चलच्चित्रं पश्यताम्।
09:32 तत् Spoken Tutorial project इतीदं विवृणोति।
09:36 भवतः कृते उत्तमम् bandwidthनास्ति चेत् तदवचित्य दृष्टुं शक्नोति।
09:41 Spoken Tutorial project इतीदं पाठमिमम् उपयुज्य कार्यशालां चालयति।
09:46 online test मध्ये उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रमपि ददाति।
09:51 अधिक विवरणार्थंcontact@spoken-tutorial.org इत्यत्र लिखन्तु।
09:58 Spoken Tutorial Project इतीदं Talk to a Teacher इति परियोजनायाः भागः अस्ति।
10:04 राष्ट्रिय-साक्षरता-मिशन् , ICT,MHRD, भारतसर्वकारः इत्यनेन समर्थितमस्ति।
10:11 अधिकविवरणम् spoken-tutorial.org/NMEICT-Intro इत्यत्रोपलभ्यते।
10:22 पाठस्यास्य कर्तारः IT for Change। भाषान्तरकारः प्रवाचकश्च विद्वान् नवीन भट्टः उप्पिनपत्तनम्।
10:27 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, PoojaMoolya