Difference between revisions of "Netbeans/C2/Handling-Images-in-a-Java-GUI-Application/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| Border=1 | '''Time''' |'''Narration''' |- | 00:01 |नमस्काराः । |- | 00:02 |''' Netbeans IDE उपयुज्य Java GUI Application मध्य...")
 
Line 1: Line 1:
 +
 
{| Border=1
 
{| Border=1
  
Line 24: Line 25:
 
|-
 
|-
 
| 00:34
 
| 00:34
|अपि च सेम्पल्-GUI-एप्लिकेशन् मध्ये,चित्रफलकानामुपरि प्राक्रियाणि कर्तुं च ज्ञास्यामः ।
+
|अपि च सेम्पल्-GUI-एप्लिकेशन् मध्ये,चित्रफलकानामुपरि प्रक्रियाणि कर्तुं च ज्ञास्यामः ।
 
|-
 
|-
 
|00:39
 
|00:39
|पाठार्थमहं Linux Operating System Ubuntu v11.04 अपि च Netbeans IDE v7.1.1 इतीमे उपयुञ्ज्महे ।
+
|पाठार्थं वयं Linux Operating System Ubuntu v11.04 अपि च Netbeans IDE v7.1.1 इतीमे उपयुञ्ज्महे ।
 
|-
 
|-
 
| 00:52
 
| 00:52
Line 90: Line 91:
 
|-
 
|-
 
|02:30
 
|02:30
| '''Class Name''' फील्ड् मध्ये '''ImageDisplay. '''इति ~तङ्कयतु
+
| '''Class Name''' फील्ड् मध्ये '''ImageDisplay. '''इति टङ्कयतु
 
|-
 
|-
 
|02:37
 
|02:37
Line 114: Line 115:
 
|-
 
|-
 
| 03:19
 
| 03:19
| '''Projects''' विण्डौ मध्ये ,  '''org.me.myimageapp''' नॊद् इतीदं रैट्-क्लिक् करोतु ।'''New > Java Package.''' इतीमे चिनोतु।
+
| '''Projects''' विण्डौ मध्ये ,  '''org.me.myimageapp''' नोड् इतीदं रैट्-क्लिक् करोतु ।'''New > Java Package.''' इतीमे चिनोतु।
 
|-
 
|-
 
| 03:30
 
| 03:30
Line 126: Line 127:
 
|-
 
|-
 
| 03:49
 
| 03:49
| यदा भवन्तः चित्रपटं योजयन्ते तदा,'''Projects''' विण्डौ-मध्ये, भवद्भ्यः '''org.me.myimageapp.resources''' पेकेज्-मध्ये स्थितं चित्रं दृष्टव्यम् ।
+
| यदा भवन्तः चित्रपटं योजयन्ते तदा,'''Projects''' विण्डौ-मध्ये, भवद्भिः '''org.me.myimageapp.resources''' पेकेज्-मध्ये स्थितं चित्रं दृष्टव्यम् ।
 
|-
 
|-
 
| 03:59
 
| 03:59
|अस्मिन् एप्लिकेशन् मध्ये, चित्रपटः '''Jlabel''' कम्पोनेण्ट्-मध्ये एम्बेडेड् वर्तन्ते ।
+
|अस्मिन् एप्लिकेशन् मध्ये, चित्रपटाः '''Jlabel''' कम्पोनेण्ट्-मध्ये एम्बेडेड् वर्तन्ते ।
 
|-
 
|-
 
| 04:04
 
| 04:04
Line 148: Line 149:
 
|-
 
|-
 
| 04:34
 
| 04:34
| file chooser मध्ये, स्थाप्यमाणेन चित्रपटलेन युक्तं सञ्चयं नेविगेट् करोतु ।
+
| file chooser मध्ये, स्थाप्यमाणेन चित्रपटॆन युक्तं सञ्चयं नेविगेट् करोतु ।
 
|-
 
|-
 
| 04:42
 
| 04:42
Line 181: Line 182:
 
|-
 
|-
 
| 05:38
 
| 05:38
| अपि चेदं भवतां चित्रपटं  फ़ोर्म्-त्यस्य '''Design''' व्यू मध्ये दर्शयति ।
+
| अपि च इदं भवतां चित्रपटं  फ़ोर्म्-इत्यस्य '''Design''' व्यू मध्ये दर्शयति ।
 
|-
 
|-
 
| 05:43
 
| 05:43
Line 196: Line 197:
 
|-
 
|-
 
| 06:10
 
| 06:10
|भवन्तः लेबल् इतीदं चित्रपटं दर्शयितुं उपयुञ्जन्तः सन्ति , अक्षराणि दर्शयितुं नेति स्मर्यताम् ।
+
|भवन्तः लेबल् इतीदं चित्रपटं दर्शयितुं उपयुञ्जन्तः सन्ति , अक्षराणि दर्शयितुं न इति स्मर्यताम् ।
 
|-
 
|-
 
| 06:15
 
| 06:15
|अतः एतेन्यक्षराणि अनवश्यकानि ।
+
|अतः एतान्यक्षराणि अनवश्यकानि ।
 
|-
 
|-
 
| 06:18
 
| 06:18
Line 214: Line 215:
 
|-
 
|-
 
| 06:42
 
| 06:42
|अत्र इदं तु मुख्यपङ्क्तिः वर्तते ।
+
|अत्र इयं तु मुख्यपङ्क्तिः वर्तते ।
 
|-
 
|-
 
| 06:49
 
| 06:49
Line 229: Line 230:
 
|-
 
|-
 
| 07:24
 
| 07:24
|व्यु-इतीदं '''Source'''मोड्-इत्यस्मै सिच्च्ड् अभूत् ।
+
|व्यु-इतीदं '''Source'''मोड्-इत्यस्मै स्विच्च्ड् अभूत् ।
 
|-
 
|-
 
| 07:28
 
| 07:28
Line 256: Line 257:
 
|-
 
|-
 
| 08:45
 
| 08:45
|अपि च ''' import java.awt.*; ''' योजयतु ।
+
|तथा ''' import java.awt.*; ''' इतीदं  च योजयतु ।
 
|-
 
|-
 
| 08:53
 
| 08:53
| अनेन अवश्यकानि पेकेजस् इतीमानि इम्पोर्ट् सम्भवति ।  
+
| अनेन आवश्यकानि पेकेजस् इतीमानि इम्पोर्ट् सम्भवन्ति ।  
 
|-
 
|-
 
| 08:59
 
| 08:59
Line 271: Line 272:
 
|-
 
|-
 
| 09:12
 
| 09:12
|आदौ , प्रकल्पस्य  '' Main class.''' रचितव्यम्
+
|आदौ , प्रकल्पस्य  '' Main class.''' रचयितव्यम्
 
|-
 
|-
 
| 09:16
 
| 09:16
Line 277: Line 278:
 
|-
 
|-
 
| 09:21
 
| 09:21
| अपि च यदा भवन्तः एप्लिकेशन्-बिल्डिङ्ग् कुर्वन्ति तदा एप्लिकेशन् इत्यस्य JAR सञ्चिकायां '''Main class''' element रचितमिति दृढीकरोति ।
+
| अपि च यदा भवन्तः एप्लिकेशन्-बिल्डिङ्ग् कुर्वन्ति तदा एप्लिकेशन् इत्यस्य JAR सञ्चिकायां '''Main class''' एलिमेण्ट् रचितमिति दृढीकरोति ।
 
|-
 
|-
 
| 09:33
 
| 09:33
Line 286: Line 287:
 
|-
 
|-
 
| 09:47
 
| 09:47
| '''Browse''' बट्टन् नुदतु । तत्तु '''Main Class'''फील्ड् इत्यस्याग्रे अस्ति
+
| '''Browse''' बट्टन् नुदतु । तत्तु '''Main Class'''फील्ड् इत्यस्याग्रे वर्तते
 
|-
 
|-
 
| 09:51
 
| 09:51
Line 297: Line 298:
 
| ''' Project node,''' उपरि रैट्-क्लिक् कृत्वा '''Clean & Build. ''' चिनोतु ।
 
| ''' Project node,''' उपरि रैट्-क्लिक् कृत्वा '''Clean & Build. ''' चिनोतु ।
 
|-
 
|-
| 10:1
+
| 10:12
 
|''' Files'''  विण्डौ मध्ये एप्लिकेशन् इत्यस्य '''Build ''' प्रोपर्टिस् दृश्यते ।
 
|''' Files'''  विण्डौ मध्ये एप्लिकेशन् इत्यस्य '''Build ''' प्रोपर्टिस् दृश्यते ।
 
|-
 
|-

Revision as of 19:47, 30 May 2015

Time Narration
00:01 नमस्काराः ।
00:02 Netbeans IDE उपयुज्य Java GUI Application मध्ये इमेज्-हेण्ड्लिङ्ग् विषयस्य पाठार्थं स्वागतम् ।
00:10 भवन्तः नेट्-बीन्स्-उपयोगविषये सामन्यज्ञानं प्राप्तवन्तः इति भावयामि ।
00:15 JFrame form मध्ये text fields, buttons, menus, इत्यादीनपि स्थापितुं च भवन्तः शक्ताः इत्यहं भावयामि ।
00:22 न चेत् , तदर्थं Spoken Tutorial वेब्-सैट् मध्ये Netbeans-सम्बद्ध-पाठान् पश्यन्तु ।
00:29 पाठेऽस्मिन् वयम्, चित्रफलकानि उपयोक्तुं ज्ञास्यामः ।
00:34 अपि च सेम्पल्-GUI-एप्लिकेशन् मध्ये,चित्रफलकानामुपरि प्रक्रियाणि कर्तुं च ज्ञास्यामः ।
00:39 पाठार्थं वयं Linux Operating System Ubuntu v11.04 अपि च Netbeans IDE v7.1.1 इतीमे उपयुञ्ज्महे ।
00:52 getResource() मेथड् इतीदं जावा-एप्लिकेशन्स्-मध्ये चित्रफलकानि उपयोक्तुं,एक्सेस्-कर्तुं च उत्तमविधानमस्ति ।
00:59 वयं, IDEइत्यस्य GUI builder इतीदं , चित्रफलकार्थं कोड्-रचयितुं कथमुपयोक्तव्यमिति पश्याम ।
01:07 अपि च Jlabel इत्यनेन युक्तं,चित्रफलकेन शोभमानं सिम्पल् Jframe इतीदं,रचयितुं च ज्ञास्यामः ।
01:13 पाठेऽस्मिन् वयम्,-
01:15 application form रचयाम ।
01:18 image इत्यस्मै package योजयाम ।
01:20 Label मध्ये image इतीदं दर्शयाम ।
01:22 mouse-events तथा pop-ups च रचयाम ।
01:25 application इतीदं रचयित्वा रन् कर्तुं च ज्ञास्यामः ।
01:28 IDE प्रति गत्वा सेम्पल्-एप्लिकेशन् रचयाम ।
01:33 File मेन्यु इत्यस्मात् New Project. इतीदं चिनोतु।
01:37 Categories मध्ये Java'इतीदं चिनोतु ।Projects मध्ये Java Application इतीदं चित्वा Next. नुदतु।
01:46 Project Name फील्ड्-मध्ये ImageDisplayApp. इति टङ्कयतु ।
01:54 Create Main Class चेक्-बोक्स् इतीदं शुद्धं करोतु।
01:58 दृढीक्रियतां यत्, Set as Main Project चेक्-बोक्स् इतीदं सेलेक्ट् अभूदिति ।
02:03 Finish. नुदतु । IDE मध्ये भवतां प्रकल्पः रचितः ।
02:08 अत्र वयं,Jframe form इतीदं रचयित्वा Jlabel इतीदं form इत्यस्मै योजयाम ।
02:14 आदौ Jframe form. रचयाम ।
02:17 Projects विण्डौ मध्ये , ImageDisplayApp नोड् इतीदं विस्तराम ।
02:23 Source Packages नोड् इत्यस्योपरि रैट्-क्लिक् कृत्वा New, Jframe form. इतीमे चिनोतु ।
02:30 Class Name फील्ड् मध्ये ImageDisplay. इति टङ्कयतु ।
02:37 Package फील्ड्-मध्ये org.me.myimageapp.इति टङ्कयतु ।
02:45 Finish. नुदतु ।
02:48 अधुना Jlabel. इतीदं योजयाम ।
02:52 IDE इत्यस्य दक्षिणे-भागे Palette,मध्ये, Label कम्पोनेण्ट् इतीदं चित्वा Jframe. पर्यन्तं ड्रेग् करोतु ।
03:01 अधुना,भवतः फ़ोर्म् एवं दृश्यते ।
03:06 यदि भवन्तः चित्रफलकानि अथवा अन्यानि रिसौर्सस् इतीमानि एप्लिकेशन्-मध्ये उपयुञ्जन्ति , तर्हि रिसौर्सस् इत्येतेभ्यः अन्यत् Java package रचयितव्यं भवति ।
03:15 भवतां local file system मध्ये , पेकेज् इत्युक्ते फोल्डर् इत्यर्थः ।
03:19 Projects विण्डौ मध्ये , org.me.myimageapp नोड् इतीदं रैट्-क्लिक् करोतु ।New > Java Package. इतीमे चिनोतु।
03:30 New Package Wizard, मध्ये .resources इतीदं org.me.myimageapp. इत्यस्मै योजयतु ।
03:40 अस्माकं नूतनं package org.me.myimageapp.resources.इत्युच्यते ।
03:47 Finish नुदतु ।
03:49 यदा भवन्तः चित्रपटं योजयन्ते तदा,Projects विण्डौ-मध्ये, भवद्भिः org.me.myimageapp.resources पेकेज्-मध्ये स्थितं चित्रं दृष्टव्यम् ।
03:59 अस्मिन् एप्लिकेशन् मध्ये, चित्रपटाः Jlabel कम्पोनेण्ट्-मध्ये एम्बेडेड् वर्तन्ते ।
04:04 अधुना वयं चित्रपटं लेबल्-मध्ये योजयाम ।
04:08 GUI designer मध्ये, लेबल् यत् भवतां फ़ोर्म् मध्ये योजितं तत् चिनोतु ।
04:14 Properties विण्डौ मध्ये, पेलेट् इत्यस्याधः,गवाक्षस्य दक्षिणे-पार्श्वे, Icon प्रोपर्टि इतीदं स्क्रोल् करोतु ।
04:23 ellipsis अथवा बिन्दुत्रयं... नुदतु।
04:30 Icon Property डैलोग्-बोक्स् मध्ये Import to Project. नुदतु।
04:34 file chooser मध्ये, स्थाप्यमाणेन चित्रपटॆन युक्तं सञ्चयं नेविगेट् करोतु ।
04:42 Next. नुदतु।
04:45 विसार्ड् इत्यस्य Select Target Folder पेज् मध्ये, Resources सञ्चयं चिनोतु।
04:49 Finish नुदतु ।
04:52 Finish, नोदनानन्तरं IDE इतीदं चित्रपटं युष्माकं प्रकल्प-मध्ये copyकरोति ।
04:57 अतः यदा भवन्तःएप्लिकेशन् इतीदं रचयित्वा रन् कुर्वन्ति तदा, चित्रपटः डिस्ट्रिब्युटेबल् JARसञ्चिका-मध्ये वर्तते एव ।
05:07 अत्र OK नुदतु ।
05:11 अपि च प्रोजेक्ट्-नोड्-इत्यस्योपरि रैट्-क्लिक् करोतु । Clean and Build विकल्पं चिनोतु ।
05:18 अधुना भवन्तः Files मेन्यु गच्छन्तु, अपि च build सञ्चये,
05:29 dist सञ्चयस्यान्तः , भवन्तःjar सञ्चिकां पश्यन्ति ।
05:33 इदं imagedisplay क्लास्-मध्ये चित्रपटं एक्सेस् कर्तुं कोड् रचयति ।
05:38 अपि च इदं भवतां चित्रपटं फ़ोर्म्-इत्यस्य Design व्यू मध्ये दर्शयति ।
05:43 अस्मिन् सन्दर्भे भवन्तः फोर्म् इत्यस्य सौन्दर्यवर्धनार्थं यत्किञ्चित् कर्तुं शक्नुवन्ति ।
05:48 Properties विण्डौ मध्ये, Text प्रोपर्टि चिनोतु ।
05:56 अपि च jLabel1. इतीदं निष्कासयतु ।
06:04 तन्मूल्यं GUI Builder इत्यनेन , लेबल् इत्यस्मै डिस्प्ले-रूपेण निर्मितं ।
06:10 भवन्तः लेबल् इतीदं चित्रपटं दर्शयितुं उपयुञ्जन्तः सन्ति , अक्षराणि दर्शयितुं न इति स्मर्यताम् ।
06:15 अतः एतान्यक्षराणि अनवश्यकानि ।
06:18 अधुना label इतीदं formमध्ये ड्रेग् करोतु ।
06:26 GUI Designer,मध्ये , Source टेब् इत्यस्य उपरि नुदतु ।
06:30 Generated Code. इति वदन्त्याः पङ्क्त्याः उपरि आगच्छतु।
06:33 अपि च Generated Code इत्यस्य वामे स्थितस्य धनचिह्नस्योपरि, GUI Designer इत्यनेन रचितं कोड् दर्शयितुं, नुदतु ।
06:42 अत्र इयं तु मुख्यपङ्क्तिः वर्तते ।
06:49 भवन्तः jLabel1 इत्यस्य ऐकोन्-प्रोपर्टि इत्यस्मै Property editor इतीदं उपयुक्तवन्तः इत्यतः, IDE इत्यनेन setIcon मेथड् उपयुज्यते ।
06:57 तस्य मेथड् इत्यस्य पेरामीटर्-इतीदं ImageIcon. इत्यस्य इन्नर्-क्लास्-मध्ये getResource() मेथड् इत्यनेन युक्तं वर्तते।
07:10 Design व्यु मध्ये भवतः चित्रपटं यदा योजितं, तदा चित्रपटस्योपरि रैट्-क्लिक् करोतु ।
07:19 Events > Mouse > mouseClicked. इत्येतेषामुपरि नुदतु ।
07:24 व्यु-इतीदं Sourceमोड्-इत्यस्मै स्विच्च्ड् अभूत् ।
07:28 अत्र भवन्तः मूषकनोदनस्य कार्यविधानं इच्छानुसारेण कर्तुं कोड् लिखितुं शक्नुवन्ति ।
07:33 GUI इत्यस्य चित्रपटस्योपरि मूषकनोदनेन pop-up इतीदं दर्शयितुं अहं कोड् योजयामि ।
08:00 पोप्-अप् रचयितुं कोड् लिखितवानस्मि ।
08:05 अदौ pop-up इत्यस्मै नूतनं Jframe इतीदं रचितवानस्मि ।
08:12 तथाहं डीफोल्ट्-क्लोस्-ओपरेशन् इतीदं योजितवानस्मि ।
08:15 अपि च pop-up. इत्यस्मै अक्षराणि दत्तवानस्मि ।
08:24 कोड्-इत्यस्य लेखनानन्तरं ,आवश्यकानि पेकेज्-इतीमानि , सञ्चिकायाः पूर्वे स्टेट्मेण्ट्द्वयेन इम्पोर्ट् कुर्मः ।
08:36 import javax.swing.*; इतीदं,
08:45 तथा import java.awt.*; इतीदं च योजयतु ।
08:53 अनेन आवश्यकानि पेकेजस् इतीमानि इम्पोर्ट् सम्भवन्ति ।
08:59 अधुना एप्लिकेशन् इतीदं बिल्ड् कृत्वा रन् कुर्मः ।
09:02 वयं चित्रपटं एक्सेस् कृत्वा डिस्प्ले कर्तुं कोड् रचितवन्तः ।
09:07 चित्रपटं एक्सेस् सम्भवति वा न इति दृढीकर्तुं बिल्ड्-कृत्वा रन् कुर्मः
09:12 आदौ , प्रकल्पस्य Main class.' रचयितव्यम् ।
09:16 यदा भवन्तः Main class सेट्-कुर्वन्ति, प्रकल्पस्य रन् सन्दर्भे किं क्लास् रन् भवेदिति IDE जानाति ।
09:21 अपि च यदा भवन्तः एप्लिकेशन्-बिल्डिङ्ग् कुर्वन्ति तदा एप्लिकेशन् इत्यस्य JAR सञ्चिकायां Main class एलिमेण्ट् रचितमिति दृढीकरोति ।
09:33 अत्र,प्रोजेक्ट्-विण्डौ मध्ये ImageDisplayApp प्रोजेक्ट्-नोड् इत्यस्योपरि रैट्-क्लिक् करोतु । Properties. इतीदं चिनोतु ।
09:41 Project Properties डैलोग्-बोक्स् मध्ये , वामेस्थितं Run केटगरि इतीदं स्वीकरोतु ।
09:47 Browse बट्टन् नुदतु । तत्तु Main Classफील्ड् इत्यस्याग्रे वर्तते ।
09:51 org.me.myimageapp.ImageDisplay चिनोतु ।अपि च Select Main Class स्वीकरोतु ।
10:01 OK वदतु ।
10:05 Project node, उपरि रैट्-क्लिक् कृत्वा Clean & Build. चिनोतु ।
10:12 Files विण्डौ मध्ये एप्लिकेशन् इत्यस्य Build प्रोपर्टिस् दृश्यते ।
10:20 Buildसञ्चयः कम्पैल्ड्-क्लास्-युक्तं वर्तते ।
10:23 dist सञ्चयः executable JAR सञ्चिकया युक्तः वर्तते । सा सञ्चिका कम्पैल्ड्-क्लास् तथा चित्रपटेन युक्ता वर्तते ।
10:32 टूल्-बार् इत्यस्मात् Run करोतु ।
10:34 अस्माकं औट्-पुट्-विण्डौ चित्रपटेन सह उद्घटते ।
10:39 चित्रपटस्योपरि क्लिक् करोमि ।
10:42 ऊर्ध्वभागे pop-up दृश्यते । तत् चित्रपटस्य विवरणं ददाति ।
10:50 अधुना स्वाभ्याससमयः ।
10:54 दर्शितोदाहरणवत् अन्यत् चतुश्चित्रपटयुक्तं GUI रचयतु
11:01 प्रत्येकाय चित्रपटाय अन्यदन्यत् एवेण्ट्स् ददातु । keyboard event, mouse-motion event, mouse-click event, mouse-wheel event इति ।
11:12 अहन्तु पूर्वे एव रचितवानस्मि ।
11:17 तद्दर्शितुं रन् करोमि ।
11:20 तदेवं दृश्यते ।
11:26 अहमेवं keyboard-events अपि च mouse events रचितवानस्मि ।
11:34 सारः एवमस्ति ।
11:36 वयं Jframe form रचितवन्तः ।
11:39 चित्रपटाय पेकेज् योजितवन्तः ।
11:41 लेबल्-उपरि चित्रपटं दर्शितवन्तः ।
11:44 mouse events अपि च pop-ups रचितवन्तः ।
11:49 विवरणार्थं लिङ्क्-मध्ये स्थितम् चलच्चित्रं पश्यताम्।
11:53 तत् Spoken Tutorial project इतीदं विवृणोति।
11:56 भवतः कृते उत्तमम् bandwidthनास्ति चेत् तदवचित्य दृष्टुं शक्नोति।
12:02 Spoken Tutorial project इतीदं पाठमिमम् उपयुज्य कार्यशालां चालयति।
12:07 online test मध्ये उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रमपि ददाति।
12:11 अधिक विवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
12:19 Spoken Tutorial Project इतीदं Talk to a Teacher इति परियोजनायाः भागः अस्ति।
12:23 राष्ट्रिय-साक्षरता-मिशन् , ICT,MHRD, भारतसर्वकारः इत्यनेन समर्थितमस्ति।
12:30 अधिकविवरणम् spoken-tutorial.org/NMEICT-Intro इत्यत्रोपलभ्यते।
12:42 पाठस्यास्य कर्तारः IT for Change। भाषान्तरकारः प्रवाचकश्च विद्वान् नवीन भट्टः उप्पिनपत्तनम्।
12:46 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, PoojaMoolya