Difference between revisions of "Netbeans/C2/Introduction-to-Netbeans/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 6: Line 6:
 
|-
 
|-
 
| 00:01
 
| 00:01
| नमस्कारः ।
+
| नमस्कारः।,Netbeans IDE इति विषयस्य  परिचयात्मक-पाठार्थं स्वागतम् ।.
|-
+
 
| 00:02
+
| Netbeans IDE इति विषयस्य  परिचयात्मक-पाठार्थं स्वागतम् ।.
+
 
|-
 
|-
 
|00:06
 
|00:06
 
|अस्मिन् पाठे वयं  Netbeans  इतीदं प्रारब्धुं जानीयाम ।
 
|अस्मिन् पाठे वयं  Netbeans  इतीदं प्रारब्धुं जानीयाम ।
 +
 
|-
 
|-
 
|00:13
 
|00:13
 
|Netbeans इतीदमेकं निश्शुल्कं अपि च open-source Integrated Developement Environment वर्तते ।'''www.netbeans.org''' इत्यत्रोपलभ्यते च ।
 
|Netbeans इतीदमेकं निश्शुल्कं अपि च open-source Integrated Developement Environment वर्तते ।'''www.netbeans.org''' इत्यत्रोपलभ्यते च ।
 +
 
|-
 
|-
| 00:23
+
|00:23
| विभिन्नानि  components इतीमानि इन्टिग्रेशन् कर्तुं चेदं उपयुज्यते।
+
|विभिन्नानि  components इतीमानि इन्टिग्रेशन् कर्तुं चेदं उपयुज्यते।
 +
 
 
|-
 
|-
 
|00:27
 
|00:27
 
|विभिनानि स्क्रिप्टिङ्ग्-लेङ्ग्वेजस् अपि च नूतनानि तेक्स्ट्-एडिटर्स् च समर्थयति ।
 
|विभिनानि स्क्रिप्टिङ्ग्-लेङ्ग्वेजस् अपि च नूतनानि तेक्स्ट्-एडिटर्स् च समर्थयति ।
 +
 
|-
 
|-
| 00:31
+
|00:31
 
|अपि चेदं प्रोजेक्ट्स् रचयितुं डिसैन् कर्तुं च GUI इतीदं प्रददाति । डाटाबेसस् च समर्थयति ।
 
|अपि चेदं प्रोजेक्ट्स् रचयितुं डिसैन् कर्तुं च GUI इतीदं प्रददाति । डाटाबेसस् च समर्थयति ।
 +
 
|-
 
|-
| 00:39
+
|00:39
 
|पाठमिदमवगन्तुं युष्माकं Java Programming Language अस्य मूलभूत-ज्ञानमवश्यकम् ।
 
|पाठमिदमवगन्तुं युष्माकं Java Programming Language अस्य मूलभूत-ज्ञानमवश्यकम् ।
 +
 
|-
 
|-
 
|00:47
 
|00:47
| स्टेण्डर्ड् प्रोग्रामिङ्ग् टर्मिनोलजिस् इतीमानि उपयुक्तमत्र ।  
+
|स्टेण्डर्ड् प्रोग्रामिङ्ग् टर्मिनोलजिस् इतीमानि उपयुक्तमत्र ।  
 +
 
 
|-
 
|-
| 00:52
+
|00:52
| Netbeans इतीदं प्रारब्धुम्,  
+
|Netbeans इतीदं प्रारब्धुम्,  
 +
 
 
|-
 
|-
| 00:55
+
|00:55
| वयम् Linux operating system Ubuntu version 11.04 अपि च
+
|वयम् Linux operating system Ubuntu version 11.04 अपि च
 +
 
 
|-
 
|-
 
|01:00
 
|01:00
| Netbeans IDE version 7.1.1 इतीमे उपयुञ्ज्महे ।
+
|Netbeans IDE version 7.1.1 इतीमे उपयुञ्ज्महे ।
 +
 
 
|-
 
|-
 
|01:05
 
|01:05
 
|पाठेऽस्मिन् वयम् Netbeans अस्य संस्थापनं कथमिति ,
 
|पाठेऽस्मिन् वयम् Netbeans अस्य संस्थापनं कथमिति ,
 +
 
|-
 
|-
 
|01:11
 
|01:11
| अपि च Netbeans इत्यस्य इण्टर्फेस् प्रति समीपं गन्तुं, तथा
+
|अपि च Netbeans इत्यस्य इण्टर्फेस् प्रति समीपं गन्तुं, तथा
 +
 
 
|-
 
|-
 
|01:16
 
|01:16
 
|sample Java Project रचयितुं च ज्ञास्यामः ।
 
|sample Java Project रचयितुं च ज्ञास्यामः ।
 +
 
|-
 
|-
 
|01:19
 
|01:19
 
|प्रथमतया IDE इतीदं संस्थापयितुं यतामहै।
 
|प्रथमतया IDE इतीदं संस्थापयितुं यतामहै।
 +
 
|-
 
|-
| 01:22
+
|01:22
 
|Netbeans इतीदं '''netbeans.org. ''' इत्यस्मात् अवचेतुं शक्यम् ।
 
|Netbeans इतीदं '''netbeans.org. ''' इत्यस्मात् अवचेतुं शक्यम् ।
 +
 
|-
 
|-
| 01:27
+
|01:27
 
|इदं तु अधिकृतं जालपुटमस्ति ।
 
|इदं तु अधिकृतं जालपुटमस्ति ।
 +
 
|-
 
|-
| 01:31
+
|01:31
| मुख्यजालपुटे विद्यमाने '''Download''' इति सङ्केतस्योपरि नुदतु।
+
|मुख्यजालपुटे विद्यमाने '''Download''' इति सङ्केतस्योपरि नुदतु।
 +
 
 
|-
 
|-
 
|01:36
 
|01:36
 
|उद्घाट्यमाने आगामि-पृष्टे,,
 
|उद्घाट्यमाने आगामि-पृष्टे,,
 +
 
|-
 
|-
 
|01:39
 
|01:39
 
|'''download link''' इत्यस्योपरि नुदतु, तत्र अन्तिमंलम्बखण्डम्(column) चिनोतु । एतत्तु IDE इत्यस्मै यानि आवश्यकानि तानि सर्वाणि तन्त्रज्ञानानि डौन्लोड् करोति, यत्र '''Glassfish Server.''' इतीदमपि अन्यतममस्ति ।
 
|'''download link''' इत्यस्योपरि नुदतु, तत्र अन्तिमंलम्बखण्डम्(column) चिनोतु । एतत्तु IDE इत्यस्मै यानि आवश्यकानि तानि सर्वाणि तन्त्रज्ञानानि डौन्लोड् करोति, यत्र '''Glassfish Server.''' इतीदमपि अन्यतममस्ति ।
 +
 
|-
 
|-
 
|01:53
 
|01:53
| Netbeansइत्यस्य संस्थापनार्थं Java Development Kit (JDK), इत्यस्यापि आवश्यकता अस्ति । तत्तु '''java.sun.com. ''' इति जालपुटात् अवचेतुं शक्यम् ।
+
|Netbeansइत्यस्य संस्थापनार्थं Java Development Kit (JDK), इत्यस्यापि आवश्यकता अस्ति । तत्तु '''java.sun.com. ''' इति जालपुटात् अवचेतुं शक्यम् ।
 +
 
 
|-
 
|-
 
|02:05
 
|02:05
| “Get Java link” इत्यस्योपरि नुदतु अपि च,  Netbeans तथा JDK इतीमेऽपि एकदैव अवचेतुं अस्मिन् लिङ्क्-उपरि नुदतु।
+
|“Get Java link” इत्यस्योपरि नुदतु अपि च,  Netbeans तथा JDK इतीमेऽपि एकदैव अवचेतुं अस्मिन् लिङ्क्-उपरि नुदतु।
 +
 
 
|-
 
|-
 
|02:15
 
|02:15
 
|उद्घाट्यमाने आगामि-पृष्टे ,
 
|उद्घाट्यमाने आगामि-पृष्टे ,
 +
 
|-
 
|-
|02;19
+
|02:19
 
|युष्माकम् ओपरेटिङ्ग् सिस्टम् अनुसृत्य setup file इतीदं चिनोतु ।
 
|युष्माकम् ओपरेटिङ्ग् सिस्टम् अनुसृत्य setup file इतीदं चिनोतु ।
 +
 
|-
 
|-
 
|02:24
 
|02:24
| Ubuntu-मध्ये, setupसञ्चिका '''.sh '''(dot sh) file, रूपॆण डौन्लोड् भविष्यति ।
+
|Ubuntu-मध्ये, setupसञ्चिका '''.sh '''(dot sh) file, रूपॆण डौन्लोड् भविष्यति ।
 +
 
 
|-
 
|-
| 02:29
+
|02:29
 
|अर्थात् shell script file इति रूपेण।
 
|अर्थात् shell script file इति रूपेण।
 +
 
|-
 
|-
 
|02:33
 
|02:33
 
|सञ्चिकामिमाम् Runकरोतु ।
 
|सञ्चिकामिमाम् Runकरोतु ।
 +
 
|-
 
|-
 
|02:38
 
|02:38
 
|तत्र सञ्चरतु(Navigate) यत्र set up सञ्चिका डौन्लोड् अभूत् । तत्र prompt इत्यस्य पुरस्तात्,,
 
|तत्र सञ्चरतु(Navigate) यत्र set up सञ्चिका डौन्लोड् अभूत् । तत्र prompt इत्यस्य पुरस्तात्,,
 +
 
|-
 
|-
 
|02:46
 
|02:46
| '''sh''' इति टङ्कयित्वा तत्पुरस्तात् अवचेतायाः सञ्चिकायाः नाम लिखित्वा Enter नुदतु ।
+
|'''sh''' इति टङ्कयित्वा तत्पुरस्तात् अवचेतायाः सञ्चिकायाः नाम लिखित्वा Enter नुदतु ।
 +
 
 
|-
 
|-
 
|02:54
 
|02:54
 
|इदं तु installer इतीदं प्रारभते, यत् कानिचित् क्षण-पर्यन्तं प्रचलिष्यति ।
 
|इदं तु installer इतीदं प्रारभते, यत् कानिचित् क्षण-पर्यन्तं प्रचलिष्यति ।
 +
 
|-
 
|-
| 03:04
+
|03:04
 
|पटले installer दृश्यते ।
 
|पटले installer दृश्यते ।
 +
 
|-
 
|-
| 03:06
+
|03:06
| यूयं पटले दृश्यमानाः सूचनाः पालयेत याभिः IDE इतीदं युष्माकं व्यवस्थायां संस्थापिता भवेत् ।
+
|यूयं पटले दृश्यमानाः सूचनाः पालयेत याभिः IDE इतीदं युष्माकं व्यवस्थायां संस्थापिता भवेत् ।
 +
 
 
|-
 
|-
| 03:13
+
|03:13
 
|अहं तु installer इतीदं एक्सिट् करोमि।
 
|अहं तु installer इतीदं एक्सिट् करोमि।
 +
 
|-
 
|-
| 03:17
+
|03:17
 
|वयमधुना Netbeans गवाक्षं पश्याम ।
 
|वयमधुना Netbeans गवाक्षं पश्याम ।
 +
 
|-
 
|-
 
|03:21
 
|03:21
| Netbeans इतीदं युष्माकं उबण्टु ओपरेटिङ्ग् सिस्टम् मध्ये उद्घाटयितुम्,,
+
|Netbeans इतीदं युष्माकं उबण्टु ओपरेटिङ्ग् सिस्टम् मध्ये उद्घाटयितुम्,,
 +
 
 
|-
 
|-
 
|03:25
 
|03:25
| मेन्यु ऐटम्स् मध्ये  applications प्रति गम्यताम्, '''Programming'' तथा '''Netbeans IDE icon''' प्रति च ।
+
|मेन्यु ऐटम्स् मध्ये  applications प्रति गम्यताम्, '''Programming'' तथा '''Netbeans IDE icon''' प्रति च ।
 +
 
 
|-
 
|-
 
|03:34
 
|03:34
 
|यदा भवन्तः प्रथमतः IDE इतीदम् उद्घाटयन्ति, तदा तत् Netbeans इत्यस्य प्रारम्भिकं पृष्टम् उद्घाटयति ।
 
|यदा भवन्तः प्रथमतः IDE इतीदम् उद्घाटयन्ति, तदा तत् Netbeans इत्यस्य प्रारम्भिकं पृष्टम् उद्घाटयति ।
 +
 
|-
 
|-
 
|03:41
 
|03:41
| IDE-विण्डौ इतीदं
+
|IDE-विण्डौ इतीदं
 +
 
 
|-
 
|-
| 03:43
+
|03:43
 
|मेन्यु बार्,
 
|मेन्यु बार्,
 +
 
|-
 
|-
| 03:46
+
|03:46
 
|टूल्-बार् अपि च
 
|टूल्-बार् अपि च
 +
 
|-
 
|-
| 03:48
+
|03:48
 
|file system window-वत् कार्यक्षेत्रैः युक्तानि भवन्ति।  
 
|file system window-वत् कार्यक्षेत्रैः युक्तानि भवन्ति।  
 +
 
|-
 
|-
 
|03:52
 
|03:52
|तथा रन्-टैम् विण्डौ  
+
|तथा रन्-टैम् विण्डौ,औट्-पुट् विण्डौ च ।
|-
+
 
| 03:53
+
|औट्-पुट् विण्डौ च ।
+
 
|-
 
|-
| 03:57
+
|03:57
| ''' main menu''' इतीदं नेट्-बीन्स् इतीदमुपयोक्तुम् समादेशान् प्रददाति ।  
+
|''' main menu''' इतीदं नेट्-बीन्स् इतीदमुपयोक्तुम् समादेशान् प्रददाति ।  
 +
 
 
|-
 
|-
 
|04:03
 
|04:03
 
|ते अस्माकं प्रकल्पं  क्रियेट्,एडिट्,कम्पैल्,रन् अपि च डीबग् कर्तुं साहाय्यं करोति।
 
|ते अस्माकं प्रकल्पं  क्रियेट्,एडिट्,कम्पैल्,रन् अपि च डीबग् कर्तुं साहाय्यं करोति।
 +
 
|-
 
|-
| 04:10
+
|04:10
| मेन्यु-बार् इत्यस्याधः वर्तमानं टूल्-बार् यदस्ति तत् , मेन्यु-बार् मध्ये वर्तमानान् समादेशान् बटन्स्-रूपॆण प्रददाति ।
+
|मेन्यु-बार् इत्यस्याधः वर्तमानं टूल्-बार् यदस्ति तत् , मेन्यु-बार् मध्ये वर्तमानान् समादेशान् बटन्स्-रूपॆण प्रददाति ।
 +
 
 
|-
 
|-
| 04:18
+
|04:18
 
|'''Workspace''' इतीदं तु, कानिचन कार्याणि कर्तुं विण्डौस् इत्येतेषां सङ्ग्रहः वर्तते ।
 
|'''Workspace''' इतीदं तु, कानिचन कार्याणि कर्तुं विण्डौस् इत्येतेषां सङ्ग्रहः वर्तते ।
 +
 
|-
 
|-
| 04:23
+
|04:23
| यथा एडिटीङ्ग्, एक्सिक्यूशन्, औट्-पुट्, डीबग्गिङ्ग् इत्यादीनि ।
+
|यथा एडिटीङ्ग्, एक्सिक्यूशन्, औट्-पुट्, डीबग्गिङ्ग् इत्यादीनि ।
 +
 
 
|-
 
|-
 
|04:35
 
|04:35
 
|अधुना वयमेकं '''Sample Java Project''' रचयाम ।
 
|अधुना वयमेकं '''Sample Java Project''' रचयाम ।
 +
 
|-
 
|-
 
|04:40
 
|04:40
 
|जावा-प्रोजेक्ट्-रचयितुं , '''File''' मेन्यु मध्ये '''New Project''' इतीदं नुदतु ।
 
|जावा-प्रोजेक्ट्-रचयितुं , '''File''' मेन्यु मध्ये '''New Project''' इतीदं नुदतु ।
 +
 
|-
 
|-
 
|04:47
 
|04:47
 
|new project विसार्ड्-बोक्स् मध्ये '''Categories ''' इत्यस्मिन्,
 
|new project विसार्ड्-बोक्स् मध्ये '''Categories ''' इत्यस्मिन्,
 +
 
|-
 
|-
 
|04:51
 
|04:51
 
|'''java''' इतीदम्, '''Projects''' मध्ये '''Java Applications''' इतीदं च चिनोतु ।'''Next''' नुदतु ।
 
|'''java''' इतीदम्, '''Projects''' मध्ये '''Java Applications''' इतीदं च चिनोतु ।'''Next''' नुदतु ।
 +
 
|-
 
|-
 
|04:58
 
|04:58
 
|name and location पेज्-मध्ये ,
 
|name and location पेज्-मध्ये ,
 +
 
|-
 
|-
| 05:02
+
|05:02
| '''KeyboardReader. ''' इति प्रोजेक्ट् नेम् ददातु ।
+
|'''KeyboardReader. ''' इति प्रोजेक्ट् नेम् ददातु ।
 +
 
 
|-
 
|-
| 05:08
+
|05:08
 
|Set as Main Project इतीदं चेक्-बोक्स् सेलेक्टेड् करोतु ।
 
|Set as Main Project इतीदं चेक्-बोक्स् सेलेक्टेड् करोतु ।
 +
 
|-
 
|-
 
|05:12
 
|05:12
 
|'''Finish''' नुदतु।
 
|'''Finish''' नुदतु।
 +
 
|-
 
|-
| 05:15
+
|05:15
| प्रकल्पः रचितः तथा IDE मध्ये उद्घाटितः ।
+
|प्रकल्पः रचितः तथा IDE मध्ये उद्घाटितः ।
 +
 
 
|-
 
|-
| 05:20
+
|05:20
 
|यदा प्रकल्पः रचितः तदा IDE विण्डौ इत्यस्य वामपार्श्वे  प्रोजेक्ट्-विण्डौ दृश्यते ।
 
|यदा प्रकल्पः रचितः तदा IDE विण्डौ इत्यस्य वामपार्श्वे  प्रोजेक्ट्-विण्डौ दृश्यते ।
 +
 
|-
 
|-
| 05:27
+
|05:27
| तत्तु कम्पोनेण्ट्स् इत्येतेषां ट्रीव्यू इत्यनेन युक्तं वर्तते । तथा सौर्स्-फैल् लैब्ररीस् इत्येतेभ्यः च ।
+
|तत्तु कम्पोनेण्ट्स् इत्येतेषां ट्रीव्यू इत्यनेन युक्तं वर्तते । तथा सौर्स्-फैल् लैब्ररीस् इत्येतेभ्यः च ।
 +
 
 
|-
 
|-
| 05:36
+
|05:36
| दक्षिणे पार्श्वे '''KeyboardReader.java ''' इत्यनेन सञ्चिकया युक्तं सौर्स्-एडिटर् उद्घाटितम् ।
+
|दक्षिणे पार्श्वे '''KeyboardReader.java ''' इत्यनेन सञ्चिकया युक्तं सौर्स्-एडिटर् उद्घाटितम् ।
 +
 
 
|-
 
|-
| 05:43
+
|05:43
 
|अधुना मेन् क्लास् मध्ये वयम् सेम्पल्-जावा-कोड्(sample java code) लिखाम।
 
|अधुना मेन् क्लास् मध्ये वयम् सेम्पल्-जावा-कोड्(sample java code) लिखाम।
 +
 
|-
 
|-
| 05:49
+
|05:49
| इदं कोड् कीबोर्ड्-तः इन्पुट् गृह्णाति अपि च यदि इन्पुट् व्होल्-नम्बर् अथवा फ्लोटिङ्ग्-पोइण्ट्-नम्बर् वर्तते तर्हि औट्पुट् ददाति ।  
+
|इदं कोड् कीबोर्ड्-तः इन्पुट् गृह्णाति अपि च यदि इन्पुट् व्होल्-नम्बर् अथवा फ्लोटिङ्ग्-पोइण्ट्-नम्बर् वर्तते तर्हि औट्पुट् ददाति ।  
 +
 
 
|-
 
|-
| 05:58
+
|05:58
 
|अधुना अहं कोड् इतीदं मम क्लिप्-बोर्ड् मध्ये वर्तमाने IDE वर्क्-स्पेस् मध्ये पेस्ट् करोमि ।
 
|अधुना अहं कोड् इतीदं मम क्लिप्-बोर्ड् मध्ये वर्तमाने IDE वर्क्-स्पेस् मध्ये पेस्ट् करोमि ।
 +
 
|-
 
|-
| 06:11
+
|06:11
 
|अधुना अस्माकं प्रकल्पः रन् करणीयः।
 
|अधुना अस्माकं प्रकल्पः रन् करणीयः।
 +
 
|-
 
|-
| 06:14
+
|06:14
| Netbeans IDE मध्ये प्रकल्पं रन् कर्तुं त्रयः मार्गाः सन्ति ।
+
|Netbeans IDE मध्ये प्रकल्पं रन् कर्तुं त्रयः मार्गाः सन्ति ।
 +
 
 
|-
 
|-
| 06:20
+
|06:20
| प्रोजेक्ट्-विण्डौ मध्ये प्रोजेक्ट्-नोड् यदस्ति तन्नुदतु। कोण्टेक्श्युअल् मेन्यु(contextual menu) तः '''Run''' नुदतु।
+
|प्रोजेक्ट्-विण्डौ मध्ये प्रोजेक्ट्-नोड् यदस्ति तन्नुदतु। कोण्टेक्श्युअल् मेन्यु(contextual menu) तः '''Run''' नुदतु।
 +
 
 
|-
 
|-
| 06:29
+
|06:29
 
|अथवा टूल्-बार् मध्ये '''Run Project''' बटन् नुदतु।
 
|अथवा टूल्-बार् मध्ये '''Run Project''' बटन् नुदतु।
 +
 
|-
 
|-
| 06:34
+
|06:34
 
|अथवा कीबोर्ड् मध्ये F6 नुदतु ।
 
|अथवा कीबोर्ड् मध्ये F6 नुदतु ।
 +
 
|-
 
|-
| 06:40
+
|06:40
| अहन्तु अधुना प्रोजेक्ट्-नोड्(Project node) उपरि रैट्-क्लिक् कृत्वा '''Run''' इतीदं चिनोमि ।
+
|अहन्तु अधुना प्रोजेक्ट्-नोड्(Project node) उपरि रैट्-क्लिक् कृत्वा '''Run''' इतीदं चिनोमि ।
 +
 
 
|-
 
|-
| 06:45
+
|06:45
| यदा भवन्तः जावा अप्लिकेशन् रन् कुर्वन्ति तदा, IDE इतीदं अप्लिकेशन्-कोड् इतीदं बिल्ड्-कृत्वा कम्पैल् करोति तथा औट्पुट्-विण्डौ मध्ये प्रोग्राम् इतीदम् रन् करोति । तदेवं दृश्यते ।
+
|यदा भवन्तः जावा अप्लिकेशन् रन् कुर्वन्ति तदा, IDE इतीदं अप्लिकेशन्-कोड् इतीदं बिल्ड्-कृत्वा कम्पैल् करोति तथा औट्पुट्-विण्डौ मध्ये प्रोग्राम् इतीदम् रन् करोति । तदेवं दृश्यते ।
 +
 
 
|-
 
|-
| 06:57
+
|06:57
| IDEइतीदं मह्यं सङ्ख्यामेकां प्रदातुं अनुमतिं ददाति ।
+
|IDEइतीदं मह्यं सङ्ख्यामेकां प्रदातुं अनुमतिं ददाति ।
 +
 
 
|-
 
|-
| 07:01
+
|07:01
| काचन-सङ्ख्यामेकाम् अहं दत्वा एण्टर् नुदामि ।
+
|काचन-सङ्ख्यामेकाम् अहं दत्वा एण्टर् नुदामि ।
 +
 
 
|-
 
|-
| 07:06
+
|07:06
| तत् इन्पुट् यदस्ति तत् whole number वा floating point number वा इति वदति ।
+
|तत् इन्पुट् यदस्ति तत् whole number वा floating point number वा इति वदति ।
 +
 
 
|-
 
|-
| 07:11
+
|07:11
 
|स्वावलोकनार्थम्,,
 
|स्वावलोकनार्थम्,,
 +
 
|-
 
|-
| 07:15
+
|07:15
 
|KeyboardInputReader प्रकल्पस्य विस्तृतरूपेण,,,  
 
|KeyboardInputReader प्रकल्पस्य विस्तृतरूपेण,,,  
 +
 
|-
 
|-
| 07:19
+
|07:19
 
|अन्यत् प्रकल्पं रचयतु ।तद्यथा उष्णता-परिवर्तकः यः इन्पुट् टेम्परेचर् परिगृह्य ..
 
|अन्यत् प्रकल्पं रचयतु ।तद्यथा उष्णता-परिवर्तकः यः इन्पुट् टेम्परेचर् परिगृह्य ..
 +
 
|-
 
|-
| 07:27
+
|07:27
 
|फ़ेरन्हीट् सेल्सियस् आभ्यां परिवर्तयति ।
 
|फ़ेरन्हीट् सेल्सियस् आभ्यां परिवर्तयति ।
 +
 
|-
 
|-
| 07:31
+
|07:31
 
|अपि च परिवृत्ताम् उष्णतां औट्-पुट् मध्ये दर्शयति।
 
|अपि च परिवृत्ताम् उष्णतां औट्-पुट् मध्ये दर्शयति।
 +
 
|-
 
|-
| 07:36
+
|07:36
 
|अहं पूर्वे एव इदं रचितवानस्मि ।
 
|अहं पूर्वे एव इदं रचितवानस्मि ।
 +
 
|-
 
|-
| 07:40
+
|07:40
 
|रन् कुर्मः ।
 
|रन् कुर्मः ।
 +
 
|-
 
|-
| 07:47
+
|07:47
 
|प्रोग्राम् , मह्यम् इन्पुट्-टेम्परेचर् प्रदातुम् आदिशति।
 
|प्रोग्राम् , मह्यम् इन्पुट्-टेम्परेचर् प्रदातुम् आदिशति।
 +
 
|-
 
|-
| 07:52
+
|07:52
| अहं तु फेरन्हीट् रूपॆण -40 इति ददामि । इदं सेल्सियस् रूपेण तत् परिवृत्य ददाति ।
+
|अहं तु फेरन्हीट् रूपॆण -40 इति ददामि । इदं सेल्सियस् रूपेण तत् परिवृत्य ददाति ।
 +
 
 
|-
 
|-
| 08:07
+
|08:07
| अधिक विवरणार्थं लिन्क् मध्ये उपलभ्यमानं विडियो पश्यन्तु।
+
|अधिक विवरणार्थं लिन्क् मध्ये उपलभ्यमानं विडियो पश्यन्तु।
 +
 
 
|-
 
|-
| 08:10
+
|08:10
 
|तत् स्पोकन् ट्युटोरियल् प्रकल्पं विवृणोति ।
 
|तत् स्पोकन् ट्युटोरियल् प्रकल्पं विवृणोति ।
 +
 
|-
 
|-
| 08:14
+
|08:14
 
|युष्माकं कृते उत्तमं बेण्ड्-विड्त् नास्ति चेत् तदवचित्यापि दृष्टुं शक्नुथ ।
 
|युष्माकं कृते उत्तमं बेण्ड्-विड्त् नास्ति चेत् तदवचित्यापि दृष्टुं शक्नुथ ।
 +
 
|-
 
|-
| 08:20
+
|08:20
 
|Spoken Tutorial project team पाठमिममुपयुज्य कार्यशालां चालयति।
 
|Spoken Tutorial project team पाठमिममुपयुज्य कार्यशालां चालयति।
 +
 
|-
 
|-
| 08:27
+
|08:27
 
|अन्तर्जाल-परीक्षायां ये उत्तीर्णाः भवन्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति।
 
|अन्तर्जाल-परीक्षायां ये उत्तीर्णाः भवन्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति।
 +
 
|-
 
|-
| 08:31
+
|08:31
 
|अधिकविवरणार्थम्,contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
 
|अधिकविवरणार्थम्,contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
 +
 
|-
 
|-
| 08:38
+
|08:38
 
|Spoken Tutorial Project इतीदं टाक् टु ए टीचर् परियोजनायाः भागः अस्ति ।
 
|Spoken Tutorial Project इतीदं टाक् टु ए टीचर् परियोजनायाः भागः अस्ति ।
 +
 
|-
 
|-
| 08:43
+
|08:43
| इदं राष्ट्रिय-साक्षरता-मिशन् ICT, MHRD, भारत-सर्वकारः अनेन समर्थितमस्ति ।
+
|इदं राष्ट्रिय-साक्षरता-मिशन् ICT, MHRD, भारत-सर्वकारः अनेन समर्थितमस्ति ।
 +
 
 
|-
 
|-
| 08:49
+
|08:49
 
|अधिकविवरणम् अत्रोपलभ्यते- spoken-tutorial.org/NMEICT-Intro
 
|अधिकविवरणम् अत्रोपलभ्यते- spoken-tutorial.org/NMEICT-Intro
 +
 
|-
 
|-
| 09:00
+
|09:00
 
|अयं पाठः IT for Change इति संस्थया निर्मितः ।धन्यवादाः।
 
|अयं पाठः IT for Change इति संस्थया निर्मितः ।धन्यवादाः।
 +
 
|-
 
|-
| 09:05
+
|09:05
 
|भाषान्तरकारः प्रवाचकश्च विद्वान् नवीन भट्टः उप्पिनप्त्तनम्।
 
|भाषान्तरकारः प्रवाचकश्च विद्वान् नवीन भट्टः उप्पिनप्त्तनम्।

Revision as of 10:55, 29 March 2017

Time Narration
00:01 नमस्कारः।,Netbeans IDE इति विषयस्य परिचयात्मक-पाठार्थं स्वागतम् ।.
00:06 अस्मिन् पाठे वयं Netbeans इतीदं प्रारब्धुं जानीयाम ।
00:13 Netbeans इतीदमेकं निश्शुल्कं अपि च open-source Integrated Developement Environment वर्तते ।www.netbeans.org इत्यत्रोपलभ्यते च ।
00:23 विभिन्नानि components इतीमानि इन्टिग्रेशन् कर्तुं चेदं उपयुज्यते।
00:27 विभिनानि स्क्रिप्टिङ्ग्-लेङ्ग्वेजस् अपि च नूतनानि तेक्स्ट्-एडिटर्स् च समर्थयति ।
00:31 अपि चेदं प्रोजेक्ट्स् रचयितुं डिसैन् कर्तुं च GUI इतीदं प्रददाति । डाटाबेसस् च समर्थयति ।
00:39 पाठमिदमवगन्तुं युष्माकं Java Programming Language अस्य मूलभूत-ज्ञानमवश्यकम् ।
00:47 स्टेण्डर्ड् प्रोग्रामिङ्ग् टर्मिनोलजिस् इतीमानि उपयुक्तमत्र ।
00:52 Netbeans इतीदं प्रारब्धुम्,
00:55 वयम् Linux operating system Ubuntu version 11.04 अपि च
01:00 Netbeans IDE version 7.1.1 इतीमे उपयुञ्ज्महे ।
01:05 पाठेऽस्मिन् वयम् Netbeans अस्य संस्थापनं कथमिति ,
01:11 अपि च Netbeans इत्यस्य इण्टर्फेस् प्रति समीपं गन्तुं, तथा
01:16 sample Java Project रचयितुं च ज्ञास्यामः ।
01:19 प्रथमतया IDE इतीदं संस्थापयितुं यतामहै।
01:22 Netbeans इतीदं netbeans.org. इत्यस्मात् अवचेतुं शक्यम् ।
01:27 इदं तु अधिकृतं जालपुटमस्ति ।
01:31 मुख्यजालपुटे विद्यमाने Download इति सङ्केतस्योपरि नुदतु।
01:36 उद्घाट्यमाने आगामि-पृष्टे,,
01:39 download link इत्यस्योपरि नुदतु, तत्र अन्तिमंलम्बखण्डम्(column) चिनोतु । एतत्तु IDE इत्यस्मै यानि आवश्यकानि तानि सर्वाणि तन्त्रज्ञानानि डौन्लोड् करोति, यत्र Glassfish Server. इतीदमपि अन्यतममस्ति ।
01:53 Netbeansइत्यस्य संस्थापनार्थं Java Development Kit (JDK), इत्यस्यापि आवश्यकता अस्ति । तत्तु java.sun.com. इति जालपुटात् अवचेतुं शक्यम् ।
02:05 “Get Java link” इत्यस्योपरि नुदतु अपि च, Netbeans तथा JDK इतीमेऽपि एकदैव अवचेतुं अस्मिन् लिङ्क्-उपरि नुदतु।
02:15 उद्घाट्यमाने आगामि-पृष्टे ,
02:19 युष्माकम् ओपरेटिङ्ग् सिस्टम् अनुसृत्य setup file इतीदं चिनोतु ।
02:24 Ubuntu-मध्ये, setupसञ्चिका .sh (dot sh) file, रूपॆण डौन्लोड् भविष्यति ।
02:29 अर्थात् shell script file इति रूपेण।
02:33 सञ्चिकामिमाम् Runकरोतु ।
02:38 तत्र सञ्चरतु(Navigate) यत्र set up सञ्चिका डौन्लोड् अभूत् । तत्र prompt इत्यस्य पुरस्तात्,,
02:46 sh इति टङ्कयित्वा तत्पुरस्तात् अवचेतायाः सञ्चिकायाः नाम लिखित्वा Enter नुदतु ।
02:54 इदं तु installer इतीदं प्रारभते, यत् कानिचित् क्षण-पर्यन्तं प्रचलिष्यति ।
03:04 पटले installer दृश्यते ।
03:06 यूयं पटले दृश्यमानाः सूचनाः पालयेत याभिः IDE इतीदं युष्माकं व्यवस्थायां संस्थापिता भवेत् ।
03:13 अहं तु installer इतीदं एक्सिट् करोमि।
03:17 वयमधुना Netbeans गवाक्षं पश्याम ।
03:21 Netbeans इतीदं युष्माकं उबण्टु ओपरेटिङ्ग् सिस्टम् मध्ये उद्घाटयितुम्,,
03:25 मेन्यु ऐटम्स् मध्ये applications प्रति गम्यताम्, Programming तथा Netbeans IDE icon' प्रति च ।
03:34 यदा भवन्तः प्रथमतः IDE इतीदम् उद्घाटयन्ति, तदा तत् Netbeans इत्यस्य प्रारम्भिकं पृष्टम् उद्घाटयति ।
03:41 IDE-विण्डौ इतीदं
03:43 मेन्यु बार्,
03:46 टूल्-बार् अपि च
03:48 file system window-वत् कार्यक्षेत्रैः युक्तानि भवन्ति।
03:52 तथा रन्-टैम् विण्डौ,औट्-पुट् विण्डौ च ।
03:57 main menu इतीदं नेट्-बीन्स् इतीदमुपयोक्तुम् समादेशान् प्रददाति ।
04:03 ते अस्माकं प्रकल्पं क्रियेट्,एडिट्,कम्पैल्,रन् अपि च डीबग् कर्तुं साहाय्यं करोति।
04:10 मेन्यु-बार् इत्यस्याधः वर्तमानं टूल्-बार् यदस्ति तत् , मेन्यु-बार् मध्ये वर्तमानान् समादेशान् बटन्स्-रूपॆण प्रददाति ।
04:18 Workspace इतीदं तु, कानिचन कार्याणि कर्तुं विण्डौस् इत्येतेषां सङ्ग्रहः वर्तते ।
04:23 यथा एडिटीङ्ग्, एक्सिक्यूशन्, औट्-पुट्, डीबग्गिङ्ग् इत्यादीनि ।
04:35 अधुना वयमेकं Sample Java Project रचयाम ।
04:40 जावा-प्रोजेक्ट्-रचयितुं , File मेन्यु मध्ये New Project इतीदं नुदतु ।
04:47 new project विसार्ड्-बोक्स् मध्ये Categories इत्यस्मिन्,
04:51 java इतीदम्, Projects मध्ये Java Applications इतीदं च चिनोतु ।Next नुदतु ।
04:58 name and location पेज्-मध्ये ,
05:02 KeyboardReader. इति प्रोजेक्ट् नेम् ददातु ।
05:08 Set as Main Project इतीदं चेक्-बोक्स् सेलेक्टेड् करोतु ।
05:12 Finish नुदतु।
05:15 प्रकल्पः रचितः तथा IDE मध्ये उद्घाटितः ।
05:20 यदा प्रकल्पः रचितः तदा IDE विण्डौ इत्यस्य वामपार्श्वे प्रोजेक्ट्-विण्डौ दृश्यते ।
05:27 तत्तु कम्पोनेण्ट्स् इत्येतेषां ट्रीव्यू इत्यनेन युक्तं वर्तते । तथा सौर्स्-फैल् लैब्ररीस् इत्येतेभ्यः च ।
05:36 दक्षिणे पार्श्वे KeyboardReader.java इत्यनेन सञ्चिकया युक्तं सौर्स्-एडिटर् उद्घाटितम् ।
05:43 अधुना मेन् क्लास् मध्ये वयम् सेम्पल्-जावा-कोड्(sample java code) लिखाम।
05:49 इदं कोड् कीबोर्ड्-तः इन्पुट् गृह्णाति अपि च यदि इन्पुट् व्होल्-नम्बर् अथवा फ्लोटिङ्ग्-पोइण्ट्-नम्बर् वर्तते तर्हि औट्पुट् ददाति ।
05:58 अधुना अहं कोड् इतीदं मम क्लिप्-बोर्ड् मध्ये वर्तमाने IDE वर्क्-स्पेस् मध्ये पेस्ट् करोमि ।
06:11 अधुना अस्माकं प्रकल्पः रन् करणीयः।
06:14 Netbeans IDE मध्ये प्रकल्पं रन् कर्तुं त्रयः मार्गाः सन्ति ।
06:20 प्रोजेक्ट्-विण्डौ मध्ये प्रोजेक्ट्-नोड् यदस्ति तन्नुदतु। कोण्टेक्श्युअल् मेन्यु(contextual menu) तः Run नुदतु।
06:29 अथवा टूल्-बार् मध्ये Run Project बटन् नुदतु।
06:34 अथवा कीबोर्ड् मध्ये F6 नुदतु ।
06:40 अहन्तु अधुना प्रोजेक्ट्-नोड्(Project node) उपरि रैट्-क्लिक् कृत्वा Run इतीदं चिनोमि ।
06:45 यदा भवन्तः जावा अप्लिकेशन् रन् कुर्वन्ति तदा, IDE इतीदं अप्लिकेशन्-कोड् इतीदं बिल्ड्-कृत्वा कम्पैल् करोति तथा औट्पुट्-विण्डौ मध्ये प्रोग्राम् इतीदम् रन् करोति । तदेवं दृश्यते ।
06:57 IDEइतीदं मह्यं सङ्ख्यामेकां प्रदातुं अनुमतिं ददाति ।
07:01 काचन-सङ्ख्यामेकाम् अहं दत्वा एण्टर् नुदामि ।
07:06 तत् इन्पुट् यदस्ति तत् whole number वा floating point number वा इति वदति ।
07:11 स्वावलोकनार्थम्,,
07:15 KeyboardInputReader प्रकल्पस्य विस्तृतरूपेण,,,
07:19 अन्यत् प्रकल्पं रचयतु ।तद्यथा उष्णता-परिवर्तकः यः इन्पुट् टेम्परेचर् परिगृह्य ..
07:27 फ़ेरन्हीट् सेल्सियस् आभ्यां परिवर्तयति ।
07:31 अपि च परिवृत्ताम् उष्णतां औट्-पुट् मध्ये दर्शयति।
07:36 अहं पूर्वे एव इदं रचितवानस्मि ।
07:40 रन् कुर्मः ।
07:47 प्रोग्राम् , मह्यम् इन्पुट्-टेम्परेचर् प्रदातुम् आदिशति।
07:52 अहं तु फेरन्हीट् रूपॆण -40 इति ददामि । इदं सेल्सियस् रूपेण तत् परिवृत्य ददाति ।
08:07 अधिक विवरणार्थं लिन्क् मध्ये उपलभ्यमानं विडियो पश्यन्तु।
08:10 तत् स्पोकन् ट्युटोरियल् प्रकल्पं विवृणोति ।
08:14 युष्माकं कृते उत्तमं बेण्ड्-विड्त् नास्ति चेत् तदवचित्यापि दृष्टुं शक्नुथ ।
08:20 Spoken Tutorial project team पाठमिममुपयुज्य कार्यशालां चालयति।
08:27 अन्तर्जाल-परीक्षायां ये उत्तीर्णाः भवन्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति।
08:31 अधिकविवरणार्थम्,contact@spoken-tutorial.org इत्यस्मै लिखन्तु ।
08:38 Spoken Tutorial Project इतीदं टाक् टु ए टीचर् परियोजनायाः भागः अस्ति ।
08:43 इदं राष्ट्रिय-साक्षरता-मिशन् ICT, MHRD, भारत-सर्वकारः अनेन समर्थितमस्ति ।
08:49 अधिकविवरणम् अत्रोपलभ्यते- spoken-tutorial.org/NMEICT-Intro
09:00 अयं पाठः IT for Change इति संस्थया निर्मितः ।धन्यवादाः।
09:05 भाषान्तरकारः प्रवाचकश्च विद्वान् नवीन भट्टः उप्पिनप्त्तनम्।

Contributors and Content Editors

NaveenBhat, PoojaMoolya