Difference between revisions of "LibreOffice-Suite-Draw/C3/Polygons-and-Curves/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(3 intermediate revisions by 2 users not shown)
Line 1: Line 1:
{| border=1
+
{|| border=1
|'''Time'''
+
||'''Time'''
|'''Narration'''
+
||'''Narration'''
|-
+
|- '''Narration'''
|00:01
+
||00:01
|| '''LibreOffice Draw''' (लिब्रे आफीस् ड्रा) इत्यत्र '''Flowcharts, Glue Points''' and '''Beizer curves''' (फ्लोचार्ट्, ग्लू पायिण्ट्स् अण्ड् बेझियर्स् कर्व्स्) इत्याख्ये अनुशिक्षणे भवतां स्वागतम् ।  
+
||लिब्रे आफीस् ड्रा इत्यत्र “creating curves and polygons’” (क्रियेटिङ्ग् कर्व्स् तथा पालिगन्स्) इत्याख्यम् अनुशिक्षणं प्रति स्वागतम् ।
|-
+
|-  
||00:08
+
||00:07
|| अस्मिन् अनुशिक्षणे भवन्तः, 'बेझियर्स् कर्व्स्' तथा 'फ्लो-चार्ट्' चित्रयितुं पठन्ति ।  
+
||अस्मिन् अनुशिक्षणे भवन्तः ड्रा मध्ये पालिगान् तथा कर्व्स् इत्येतैः  सह कथं कार्यं कर्तव्यम् इति पठिष्यन्ति
|-
+
|-  
||00:14
+
||00:14  
||तथा च 'कनेक्टर्' (Connectors) तथा ’ग्लू पायिण्ट्स्' (Glue points) उपयुज्य, 'फ्लो-चार्ट्’ योजयितुं पठन्ति
+
||एतत् अनुशिक्षणं द्रष्टुं भवद्भिः लिब्रे आफीस् इत्यस्य सामान्यज्ञानं प्राप्तं भवेत् । नास्ति चेत् सम्बद्धस्य अनुशिक्षणस्य एतत् जालपुटं पश्यन्तु
|-
+
|-  
||00:20
+
||00:25
|| अत्र वयं : '''Ubuntu Linux''' आवृत्तिः '''10.04''' तथा'''LibreOffice Suite''' आवृत्तिः '''3.3.4''' एते उपयुञ्ज्महे ।
+
||अत्र वयं,
|-
+
उबुण्टु लिनक्स् इत्यस्य '''10.04''' आवृत्तिः लिब्रे आफीस् सूट् इत्यस्य '''3.3.4''' आवृत्तिः उपयुञ्ज्महे
||00:29
+
|-  
||वयं 'बेझियर् कर्व्स्’ अधिकृत्य जानीमः
+
||00:34
|-
+
||पालिगन् नाम किम् ? '''poly''' इति पदस्य अर्थः विविधः इति। विविधपार्श्वस्थान् आकृतीन् पालिगन् इति वदामः
||00:33
+
|-  
|| 'बेझियर्स् कर्व्स्' प्रधानतया कम्पूटर् ग्राफिक्स् मध्ये वक्ररेखायाः श्लक्ष्णतां कर्तुम् उपयुज्यते ।  
+
||00:43
|-
+
||वयम् अस्मिन् स्लैड् मध्ये दर्शितमानचित्रस्य चित्रणविधानं पठिष्यामः एतत् मानचित्रं गृहात् शालां प्रति विद्यमानं मार्गं दर्शयति । 
||00:40
+
|-  
|| वक्राकृतीनां आकारेण तथा गात्रेण सह प्रयोक्तुं भवन्तः एतेषां वक्राकृतीनाम् उपयोगं कर्तुं शक्नुवन्ति ।  
+
|| 00:53
|-
+
||अस्य अनुशिक्षणस्य समाप्तिसमये भवन्तः एतादृशरीत्या रेखाचित्रं चित्रयितुं शक्ताः भवन्ति
||00:45
+
|-  
|| सर्वाः आकृतयः प्रारम्भस्य अन्त्यस्य च बिन्दुं प्राप्तवन्तः ।  
+
||01:00
|-
+
||अधुना वयं ड्रा कृते परिवर्तनं कुर्मः अहम् एतस्याः सञ्चिकायाः कृते ''''RouteMap'''' इति नाम दत्वा डेस्क्-टाप् मध्ये सेव् कृतवान् अस्मि
||00:50
+
|-  
|| वक्ररेखायाः उपरितनबिन्दवः 'नोड्' इति उच्यन्ते ।
+
||01:09
 
+
||प्रथमतः, '''Grid view''' इत्येतत् सक्रियं कुर्मः । तथैव, '''View''' इत्येतत् नुत्त्वा, '''Grid''' चित्वा तथा च तस्मिन् '''Display Grid''' इत्येतत् चिन्वन्तु
|-
+
|-  
||00:54
+
|| 01:19
|| अस्माकं 'Routemap' इति सञ्चिकां प्रति गच्छामः
+
||वयं रेखाचित्रस्य आरम्भात् पूर्वं, '''Page margin''' तथा '''Page orientation''' सेट् कुर्मः
|-
+
|-  
||00:58
+
||01:26
|| वयं '''Home''' तः , '''Commercial Complex''' प्रति गच्छामः ।
+
||कर्सर् '''Draw''' पुटस्य उपरि स्थापयन्तु तथा '''Context menu''' इत्यस्य कृते रैट्-क्लिक् नुदन्तु ।  
|-
+
|-  
||01:03
+
||01:33
||तदर्थं अस्माभिः  '''Parking Lot''' तः दक्षिणपार्श्वे गन्तव्यम् ।
+
||'''Page''' चित्वा '''Page Setup''' नुदन्तु
|-
+
|-  
||01:08
+
|| स्मर्यताम्, इतः पूर्वं वयं चित्रणं समूहीकृतवन्तः । तदर्थं वयं तं '''ungroup''' (अन्-ग्रुप्) कुर्मः
+
|-
+
||01:14
+
||इदानीं  '''Drawing''' टूल्-बार् तः , '''Curve''' क्लिक् कृत्वा '''Curve''' चिन्वन्तु ।  
+
|-
+
||01:20
+
|| '''Draw''' पृष्ठस्य उपरि, मार्गस्य आरम्भे क्लिक् कुर्वन्तु एतत्  '''Home''' अस्ति
+
|-
+
||01:27
+
|| वाम-मौस्-बटन् नोदयित्वा '''Play Ground''' पर्यन्तं कर्षन्तु ।
+
|-
+
||01:32
+
||भवन्तः काञ्चित् रेखां पश्यन्ति
+
|-
+
 
||01:36
 
||01:36
|| मौस्-बटन् त्यजन्तु
+
||'''Page Setup''' डैलाग्-बाक्स् परिदृश्यते
|-
+
|-  
||01:39
+
||01:40
||इदानीं पायिण्टर् '''Commercial Complex''' प्रति नयन्तु ।
+
||'''Format''' इत्यस्य ड्राप्-डौन् नुत्त्वा तथा '''A4''' चित्वा तथा '''Orientation Portrait''' इति चिन्वन्तु
|-
+
|-  
||01:43
+
||01:49
|| मौस्-सरणकाले रेखा वक्रा भविष्यति
+
||'''Left, Right, Top''' तथा '''Bottom''' मार्जिन् एकस्य कृते सेट् कुर्वन्तु । तथा '''OK ''' नुदन्तु
|-
+
|-  
||01:47
+
|| 01:57
||अन्ते, 'कमर्षियल् काम्प्लेक्स्' उपरि द्विवारं क्लिक् कुर्वन्तु ।  
+
||वयम् अधुना डीफाल्ट् फाण्ट्-गात्रं '''२४''' इति सेट् कुर्मः
|-
+
|-  
||01:52
+
||02:02
|| वयं काञ्चित् वक्ररेखां रचितवन्तः ।  
+
||मुख्यविकल्पसूचीतः '''Format''' तथा '''Character ''' इत्येतयोः चयनं कुर्मः ।  
|-
+
|-  
||01:55
+
||02:06
|| कर्व् परिवर्तनं सुखेन अभवत् इति पश्यन्तु ।  
+
||'''Character''' इति डैलाग्-बाक्स् परिदृश्यते
|-
+
|-  
||01:59
+
||02:10
|| इदानीं वयं  '''Edit Points''' टूल्-बार् उपयुज्य , अस्याः रेखायाः उपरि वर्तमानं पायिण्ट् एडिट् कुर्मः ।  
+
||'''Fonts''' टाब् नुत्त्वा तथा तत्रत्यं '''Size''' फील्ड् मध्ये स्क्रोल्-डौन्  कृत्वा '''२४''' इति चयनं कुर्वन्तु तथा '''OK''' इति नुदन्तु
|-
+
|-  
||02:05
+
|| 02:18
|| कर्व् उपरि क्लिक् कुर्वन्तु
+
||एतेन आकारस्य अन्तः लिखित-अक्षराणि स्पष्टरूपेण गोचराणि भवन्ति इति निश्चयः कर्तुं शक्यते
|-
+
|-  
||02:07
+
|| '''Edit Points''' टूल्-बार् सक्रियं कर्तुं, कर्व् उपरि रैट्-क्लिक् कृत्वा '''Edit Points''' चिन्वन्तु
+
|-
+
||02:14
+
|| वक्ररेखायाः अन्तिमबिन्दौ नीलवर्णस्य बाक्स् दृश्यन्ते चेत् वयं वक्ररेखां एडिट् कर्तुं शक्नुमः ।
+
|-
+
||02:21
+
||कर्व् प्रारम्भस्य बिन्दोः उपरि क्लिक् कुर्वन्तु
+
|-
+
 
||02:24
 
||02:24
|| भवन्तः किञ्चन कण्ट्रोल्-पायिण्ट् सह, बिन्दूनां काञ्चित् रेखां पश्यन्ति
+
||अधुना वयं गृहस्य चित्रलेखनेन आरभामहे ।  
|-
+
|-  
||02:29
+
||02:28
|| अवश्यकतानुसारं वक्ररेखां लघ्वीकर्तुम् अथवा विस्तारयितुं भवन्तः इदानीं बिन्दुरेखां लेखितुं शक्नुवन्ति ।
+
||गृहं दर्शयितुं समचतुरस्रं योजयामः तथा तस्मिन् '''"Home"'''इति लिखामः
|-
+
|-  
||02:35
+
|| 02:37
|| भवन्तः परिवर्तनं कृत्वा , 'ड्रा' पृष्ठे कुत्रापि द्विवारं क्लिक् कुर्वन्तु ।  
+
||अनन्तरं, गृहस्य दक्षिणभागे उद्यानं चित्रयामः
|-
+
|-  
||02:41
+
||02:42
|| सुचारु कर्व् प्राप्तुं, वक्ररेखायाः उपरि बिन्दून् योजयितुं अथवा अपसारयितुम्, अपनेतुं भवन्तः  '''Edit Points''' टूल्-बार् उपयोगं कर्तुमर्हन्ति ।  
+
||उद्यानं वक्राकारस्य आयतं वर्तते । तथा वामपार्श्वं दक्षिणपार्श्वस्य अपेक्षया विस्तृतं वर्तते ।
|-
+
|-  
||02:50
+
||02:51
|| अत्र भवद्भ्यः किञ्चन लघु गृहकार्यं वर्तते ।  
+
||वयम् अधुना पालिगन्, तस्य प्रातिनिध्यं प्रदर्शयितुम् उपयुञ्ज्महे । पालिगन् चित्रयितुं, '''Drawing'''टूल्-बार् प्रति गच्छामः
|-
+
|-  
||02:54
+
||02:58
|| '''Edit Points''' टूल्-बार् उपयुज्य, सर्वाणि आप्षन्स् उपयुज्यताम् ।  
+
||'''Curve''' उपरि नुत्त्वा तथा च ऐकान् पार्श्वे स्थितं लघुःश्यामवर्णस्य बाणस्य चिह्नं नुदन्तु
|-
+
|-  
||02:59
+
||03:04
|| किञ्चन 'बेझियर्स् कर्व्स्' निर्मीयताम् ।
+
||अधुना,  '''Polygon filled''' चिन्वन्तु
|-
+
|-  
||03:02
+
||03:08
|| इदानीं वयं 'फ्लो-चार्ट्’ रचयितुं पठामः ।  
+
||कर्सर् '''Draw''' पुटस्य उपरि स्थापयन्तु । मौस् वामबटन् गृहीत्वा एव कर्सर् अधः कर्षन्तु । अनन्तरं मौस् बटन् त्यजन्तु
|-
+
  |-  
||03:05
+
||03:18
|| वयं '''RouteMap''' फैल् निमित्तं  2 नूतनं पृष्ठं योजयामः
+
||वयम् अधुना सरलरेखां चित्रितवन्तः । लम्बत्रिकोणाकारस्य आगमनपर्यन्तं मौस् दक्षिणभागे कर्षन्तु
|-
+
|-  
||03:10
+
||'''Draw''', 'फ्लो-चार्ट्' निमित्तं , '''Drawing''' टूल्-बार् मध्ये किञ्चन प्रत्येकम् आप्षन् लभ्यते
+
|-
+
||03:17
+
|| एतत् 'फ्लोचार्ट्' 'स्पोकन् ट्युटोरियल्' प्रक्रियायां विद्यमानानि सर्वाणि सोपानानि दर्शयति ।
+
|-
+
||03:22
+
|| वयम् एतत् 'फ्लो-चार्ट्' रचयामः ।  
+
|-
+
 
||03:26
 
||03:26
|| '''Drawing''' तूल्-बार् तः , '''Flowcharts''' उपरि क्लिक् कुर्वन्तु ।
+
||मौस् लेफ्ट् क्लिक् कृत्वा तथा मौस् ऊर्ध्वभागं प्रति कर्षन्तु । अधुना, मौस् वामबटन् वारद्वयं नुदन्तु ।
 +
|-
 +
|| 03:35
 +
||भवन्तः पालिगन् इत्येतत् चित्रितवन्तः । अधुना तस्मिन् '''"Park"'''इति लिखन्तु ।
 +
|-
 +
||03:41
 +
||'''"Park"'''  इत्यस्य पार्श्वे किञ्चन '''Commercial Complex''' अस्ति । एतत् अपि वक्राकारस्य पालिगन् अस्ति । वयम् इदानीं तत् चित्रयामः !
 +
|-
 +
||03:50
 +
|| '''Drawing''' टूल्-बार् प्रति गच्छन्तु । '''Curve''' ऐकान् इत्यस्य पार्श्वे विद्यमानं लघु श्यामवर्णस्य बाणस्य चिह्नं नुदन्तु तथा '''Polygon filled''' क्लिक् कुर्वन्तु ।
 
|-
 
|-
||03:30
+
||04:00
||लघु नीलत्रिकोणस्य उपरि क्लिक् कृत्वा '''Flowchart: Process''' चिन्वन्तु ।  
+
||'''Draw''' पुटे कर्सर् स्थापयन्तु वाममौस्-बटन् गृहीत्वा अधः कर्षन्तु ।
|-
+
|-  
||03:37
+
||04:07
|| कर्सर् '''Draw''' पृष्टे निधाय वाम-मौस्-बटन् नोदयित्वा तं अधः कर्षन्तु ।  
+
||अधुना, मौस्-बटन् त्यजन्तु । भवन्तः सरलरेखां पश्यन्ति त्रिकोणाकारस्य आगमनपर्यन्तं मौस् वामपार्श्वे नयन्तु
|-
+
|-  
||03:44
+
||04:19
|| भवन्तः किञ्चन ’प्रोसेस्' (Process) बाक्स् रचितवन्तः ।
+
||वाम-मौस्-बटन् नुत्त्वा तथा मौस् ऊर्ध्वमुखं कर्षन्तु अधुना '''Shift''' key गृहीत्वा कर्सर् अन्तर्मुखं कर्षन्तु
|-
+
  |-  
||03:47
+
||04:31
|| 'प्रोसेस्' बाक्स्, समग्रप्रक्रियायां किञ्चन सोपानं क्रियां  वा प्रतिनिधत्ते ।
+
||वाम-मौस्-बटन् वारद्वयं नुदन्तु ।
|-
+
||03:54
+
|| 'फ्लो-चार्ट्' आब्जेक्ट् मध्ये वयं वर्णान् (text)अपि योजयामः । 
+
|-
+
||03:59
+
|| वयं  '''Process''' बाक्स् उपरि द्विवारं क्लिक् कृत्वा तस्य अन्तः एवं टङ्कनं कुर्मः : "Create the Tutorial Outline to chunk content into 10-minute scripts".
+
|-
+
||04:13
+
|| 'फ्लो-चार्ट्' निमित्तं  फर्म्याटिङ्ग् आप्षन्स् तदितर-आब्जेक्ट्स् कृते यथा भवन्ति तद्वत् भवन्त्येव ।
+
|-
+
||04:20
+
|| इदानीं वयं  'प्रोसेस्' बाक्स् अन्तः, वर्णान् अलैन् कुर्मः ।
+
|-
+
||04:24
+
|| वयं वर्णान् चिनुमः
+
|-
+
||04:27
+
|| 'काण्टेक्स्ट् मेनु’  (Context menu) द्रष्टुं रैट्-क्लिक् कृत्वा  '''Text''' उपरि क्लिक् कुर्वन्तु ।
+
|-
+
||04:32
+
|| '''Text''' इति डैलाग्-बाक्स् दृश्यते ।
+
|-
+
||04:35
+
|| '''Text''' डैलाग्-बाक्स् मध्ये  '"Resize shape to fit text width"' इति बाक्स् चेक् कुर्वन्तु । '''OK''' क्लिक् कुर्वन्तु ।
+
|-
+
||04:43
+
|| वर्णानुसारं, '''Process''' बाक्स् इत्यस्य आकारः स्वयं परिवर्तितः इति द्रष्टुमर्हन्ति भवन्तः ।  
+
|-
+
||04:49
+
|| इदानीं वयं  '''Ctrl + Z''' की युगपत् नोदनेन  एनां क्रियां '''undo''' कुर्मः
+
|-
+
||04:55
+
|| पुनः वयं वर्णं चिनुमः ।
+
|-
+
||04:59
+
|| मैन्-मेनु गत्वा  '''Format''' चित्वा  '''Text'''  उपरि क्लिक् कुर्वन्तु ।
+
|-
+
||05:05
+
|| ''' Text''' इत्यत्र डैलाग्-बाक्स् दृश्यते ।
+
|-
+
||05:08
+
||वयं '''Word wrap text in shape''' इति आप्षन् चिह्नीकुर्मः ।  '''OK''' उपरि क्लिक् कुर्मः ।
+
|-
+
||05:15
+
|| '''Process''' बाक्स् आकारानुगुणं वर्णः स्वयं योजितः ।
+
 
+
|-
+
||05:21
+
|| तद्वत् वयम् इदानीं प्रथम '''Process''' बाक्स् अधः इतोऽप्येकं रचयामः ।
+
|-
+
||05:28
+
|| तदन्तः वयं  "Create Scripts" इति वाक्यं योजयामः ।
+
|-
+
||05:33
+
|| इदानीं वयं किञ्चन '''Decision''' बाक्स् रचयामः तथा तन्मध्ये "Review Okay?" इति वाक्यं योजयामः ।  
+
|-
+
||05:42
+
|| '''Decision''' बाक्स्, किं करणीयमिति निर्णयं द्योतयति ।  
+
|-
+
||05:46
+
|| निर्णयस्य फलितांशम् आधारीकृत्य एतत् अस्मान् अग्रिमप्रक्रियां निर्दिशति ।
+
|-
+
||05:52
+
|| इदानीं वयं '''Decision''' बाक्स् अधः अन्यत् '''Process''' बाक्स् रचयामः ।
+
|-
+
||05:58
+
|| अस्य अन्तः वयं "Record Video" इति वाक्यं योजयामः ।
+
|-
+
||06:04
+
|| तदनन्तरं , "Review Okay?" इति वाक्येन सह अन्यत् '''Decision''' बाक्स् अत्र आवश्यकम् । 
+
|-
+
||06:12
+
|| अस्माभिः पूर्वं रचितं '''Decision''' बाक्स् copy कृत्वा अत्र स्थापयामः ।
+
|-
+
||06:18
+
|| तदर्थं , '''Decision''' बाक्स् चिन्वन्तु तथा  '''Ctrl + C''' की युगपत् नुदन्तु ।  
+
 
|-
 
|-
 +
|| 04:35
 +
||भवन्तः अधुना पालिगन् आकृष्टवन्तः । अधुना वयं तस्मिन् '''"Commercial Complex"''' इति लिखामः ।
 +
|-
 +
||04:45
 +
||पार्किङ्ग्-प्रदेशं '''Drawing''' टूल्-बार् तः चित्रयितुं पूर्वतनसोपानम् अनुसरामः । आदौ '''Polygon filled''' चिन्वन्तु । तदनन्तरं कर्सर् '''Draw'''  पुटस्य उपरि स्थापयन्तु । तथा पालिगन् चित्रयन्तु ।
 +
|-
 +
||05:02
 +
||अधुना, वयं '''"Parking Lot"''' इति तस्य अन्तः लिखामः ।
 +
|-
 +
|| 05:08
 +
||स्मरन्तु भवन्तः इदानीं भवताम् अपेक्षानुसारं पार्श्वानां (कोणानां) पालिगन्  चित्रयितुं शक्नुवन्ति ।
 +
|-
 +
||05:14
 +
||एतम् अनुशिक्षणं स्थगयन्तु तथा एतत् गृहकार्यं प्रयतन्ताम् । पञ्चानां पार्श्वाणां, षण्णां पार्श्वाणां तथा दशानां पार्श्वाणां पालिगन् चित्रयन्तु ।
 +
|-
 +
||05:23
 +
||गृहस्य दक्षिणपार्श्वे किञ्चन '''Rresidential Complex''' भूत्वा, तत् आयताकारे वर्तते ।
 +
|-
 +
||05:30
 +
||'''Drawing''' टूल्-बार् तः '''Rectangle''' चिन्वन्तु ।
 +
|-
 +
||05:35
 +
||तदनन्तरं मौस् '''Draw''' पुटस्य उपरि स्थापयन्तु तथा च तत् कर्षन्तः आयताकरं चित्रयन्तु ।
 +
|-
 +
||05:41
 +
||वयम् एतस्य '''"Residential Complex"'''  इति नाम दद्मः ।
 +
|-
 +
||05:45
 +
||अस्मिन् प्रदेशे किञ्चन '''Play Ground''' अपि अस्ति । अस्य आकारः दीर्घतमः आयताकारः वर्तते ।
 +
|-
 +
||05:53
 +
||'''Drawing''' टूल्-बार् तः  '''Polygon 45 degree Filled''' चयनं कुर्वन्तु ।
 +
|-
 +
||05:59
 +
||कर्सर् '''Draw''' पुटस्य उपरि स्थापयन्तु । वाम- मौस्-बटन् नुदन्तु तथा अधः कर्षन्तु तथा च त्यजन्तु ।
 +
|-
 +
||06:07
 +
||मौस् नुत्त्वा तथा दक्षिणभागे नीत्वा त्यजन्तु । अधुना मौस् नुत्त्वा ऊर्ध्वमुखेन कर्षन्तः आयतं परिपूर्णं कुर्वन्तु ।
 +
|-   
 +
||06:17
 +
||दक्षिण-मौस्-बटन् वारद्वयं नुदन्तु ।
 +
|-
 +
|| 06:21
 +
||भवन्तः अधुना पालिगन् चित्रितवन्तः ।
 +
|-
 
||06:25
 
||06:25
|| इदानीं , '''Ctrl + V''' key युगपत् नुदन्तु ।  
+
||वयम् अधुना '''"Play Ground"''' इति तस्य अन्तः लिखामः ।  
|-
+
|-  
||06:29
+
||06:30
|| वयं एतत् बाक्स् पूर्वतन  '''Process''' बाक्स् अधः चालयामः ।  
+
||अधुना, वयं क्रीडाङ्गणस्य पार्श्वे '''Lake''' चित्रयामः
|-
+
|-  
 
||06:35
 
||06:35
|| इदानीं तस्यान्तः  "Review Okay" इति टेक्स्ट् लिखन्तु
+
||'''Drawing''' टूल्-बार् तः '''Freeform Line filled''' चिन्वन्तु
|-
+
|-  
 
||06:40
 
||06:40
|| अन्ते वयमेकं 'फ्लो-चार्ट् कनेक्टर्' रचयामः । तस्य अन्तः ’A' इति टङ्कनं कुर्मः ।
+
||'''Draw'''  पुटे, वाम-मौस्-बटन् नुदन्तु तथा मौस् अप्रदक्षिणतया भ्रामयन्तु । वाम-मौस्-बटन् त्यजन्तु
|-
+
|-  
||06:48
+
|| 06:52
|| 'फ्लो-चार्ट् कनेक्टर्' फ्लो-चार्ट् भागद्वयं योजयति ।  
+
||वयं सरोवरं चित्रितवन्तः । अधुना तस्य अन्तः '''"Lake"''' इति लिखामः
|-
+
|-  
||06:53
+
||'फ्लो-चार्ट्’ प्रथमभागः अस्मिन् पृष्ठे अस्ति ।  
+
|-
+
 
||06:58
 
||06:58
|| द्वितीयः भागः अन्यस्मिन् पृष्ठे वर्तते इति चिन्तयामः
+
||अस्य प्रदेशस्य अन्तिमं भवनं  '''School'''। '''School campus''' अपि पालिगन् रूपमस्ति
|-
+
|-  
||07:02
+
||07:07
|| वयं प्रथमपृष्ठस्य 'फ्लो-चार्ट्’ अन्ते  'फ्लो-चार्ट् कनेक्टर्' रचयामः ।  
+
||अधुना एतत् अस्माकं मानचित्रे चित्रयामः । पुनः '''Drawing'''टूल्-बार् तः '''Polygon 45 degree filled''' इत्येतस्य चयनं कुर्मः
|-
+
|-  
||07:08
+
||07:17
|| तदनन्तरं द्वितीयपृष्ठस्य आरम्भे वयं तदेव कनेक्टर् रचयामः ।
+
|| तदनन्तरं, वयं कर्सर् '''Draw''' पुटस्य उपरि स्थापयामः तथा पालिगन् चित्रयामः अन्ते, पालिगन् पूर्णं कुर्वन्तः मौस् वारद्वयं क्लिक् कुर्मः ।  
|-
+
|-  
||07:13
+
|| वयम् एतत् आब्जेक्ट् योजनात् पूर्वं '''Draw''' मध्ये कनेक्टर्, लैन् तथा ग्लू-पायिण्ट् एतान् पठामः
+
|-
+
||07:21
+
||'कनेक्टर्स्' रेखा अथवा बाणवत् भवन्ति, एतेषाम् अग्रभागम् आब्जेक्ट् कृते योजितं भवति ।  
+
|-
+
 
||07:28
 
||07:28
|| 'ग्लू-पायिण्ट्स्' - यथा नाम्ना सूचितं तद्वत् एते कनेक्टर्स् आब्जेक्ट् संयोजकाः ।  
+
||अधुना तस्य अन्तः  '''"School Campus"''' इति लिखन्तु
|-
+
|-  
||07:35
+
||07:34
|| सर्वे आब्जेक्ट्स् 'ग्लू पायिण्ट्’ युक्ताः  ।  
+
||अधुना वयं टेक्स्ट्-बाक्स्  योजयामः तथा तस्य अन्तः '''"School Main Gates"''' इति लिखामः
|-
+
|-  
||07:39
+
|| 07:44
|| एते अदृश्याः
+
||वयम् अधुना टेक्स्ट्-बाक्स् परिभ्रामयामः तथा समीचीनस्थाने स्थापयामः
|-
+
|-  
||07:41
+
||07:48
||'''Drawing''' टूल्-बार् तः किञ्चन कनेक्टर् चिनुमः चेत् अथवा 'मौस् -पायिण्टर्' किञ्चन आब्जेक्ट् उपरि चालयामः चेत् एते दृश्यन्ते ।
+
||अधुना, मुख्यविकल्पसूचीतः '''Modify''' चयनं कुर्मः तथा '''Rotate''' क्लिक् कुर्मः ।  
|-
+
|-  
||07:51
+
|| 'ग्लू पायिन्ट्स्' ह्याण्डल्स् न ।  
+
|-
+
 
||07:54
 
||07:54
|| आब्जेक्ट् रि-सैज् कर्तुं वयं ह्याण्डल् उपयोगं कुर्मः ।  
+
||'''handle''' वर्णः रक्तवर्णं प्रति परिवर्तितः इति अभिजानन्तु एतत् वयं '''Rotate''' अवस्थायां स्मः इति सूचयति
|-
+
|-  
||07:58
+
||'कनेक्टर्' आब्जेक्ट् कृते योजयितुं  'ग्लू पायिण्ट्’ उपयुज्यते
+
|-
+
 
||08:02
 
||08:02
||इदानीं वयं 'कनेक्टर्' उपयुज्य, फ्लो-चार्ट् मध्ये आब्जेक्ट् योजयामः
+
||भवन्तः पार्श्वद्वये अपि बाणस्य चिह्नं लघुवृत्तखण्डं दृष्टवन्तः वा ? वयं तत् बाक्स् परिभ्रामयितुम् उपयोगं कुर्मः
|-
+
|-  
||08:07
+
||08:09
||'''Drawing''' टूल्-बार् गत्वा '''Connector''' चिन्वन्तु
+
||वयम् अधुना कर्सर् टेक्स्ट्-बाक्स् दक्षिणपार्श्वस्य उपरि विद्यमानम् अन्तिम'''handle''' उपरि स्थापयामः
|-
+
|-  
||08:12
+
||08:17
|| विविधानि 'कनेक्टर्' द्रष्टुं लघु नीलत्रिकोणस्य उपरि क्लिक् कुर्वन्तु ।  
+
|| '''Rotation curve''' परिदृश्यते
|-
+
|-  
||08:18
+
||08:21
|| वयं '''Straight Connector ends with Arrow''' इति चिनुमः
+
||वाम-मौस्-बटन् नुदन्तु । कर्व्, सुष्ठुस्थाने स्थापनपर्यन्तं प्रदक्षिणाकारेण कर्षन्तु
|-
+
|-  
||08:23
+
||08:30
|| '''Connector''' चितं चेत्, 'ड्रा'पृष्ठस्य सर्वेषाम् आब्जेक्ट् उपरि क्रास्-चिह्नं पश्यन्ति
+
||अधुना, ''''Rotate' mode''' तः बहिः आगन्तुं '''Draw''' पुटे कुत्रचित् नुदन्तु
|-
+
|-  
||08:31
+
||08:36
|| एतानि 'ग्लू पायिण्ट्स्’ सन्ति
+
|| अधुना वयं शालायाः तिर्यक्प्रवेशम् अपि प्रदर्शयामः
|-
+
|-  
||08:34
+
||08:41
||इदानीं वयं, प्रथम-प्रोसेस् बाक्स् इत्यस्य ग्लू-पायिण्ट्-तः तस्य प्रोसेस् बाक्स् ग्लू-पायिण्ट्-पर्यन्तं रेखां लिखामः ।  
+
|| पूर्वतनसोपानम् इव, टेक्स्ट् बाक्स् लिखामः तथा तस्य अन्तः '''"School Side Entrance"''' इति लिखामः ।
|-
+
|-  
||08:44
+
||08:50
||वयं  'कनेक्टर्'  उपयुज्य सर्वाणि फ्लोचार्ट् आब्जेक्ट्  उपरिष्टात् अधः योजयामः
+
|| अधुना, बाणस्य चिह्नम् उपयुज्य दिशः लिखामः । गृहात् वयं दक्षिणपार्श्वं प्रति परिभ्रमेम
|-
+
|-  
||08:52
+
||08:57
||भवन्तः कर्सर् यत्रकुत्रापि स्थापयन्ति चेदपि प्रत्येकं रेखा, स्व-समीपस्थं  'ग्लू पायिण्ट्' योजयतीति पश्यन्तु ।  
+
||'''Drawing'''टूल्-बार् तः '''Line Ends with Arrow ''' चयनं कुर्मः
|-
+
|-  
||09:03
+
||09:02
||इदानीं वयं '''Process''' तथा '''Decision''' बाक्स् योजयामः
+
||अधुना वयं '''Draw''' पुटं प्रति गच्छामः तथा रेखां कर्षामः
|-
+
|-  
 
||09:08
 
||09:08
||'''Drawing''' टूल्-बार् तः , '''Connector Ends with Arrow''' इति चिन्वन्तु ।  
+
|| तदनन्तरं रेसिडेन्शियल् काम्प्लेक्स्  समीपे चलामः । वामपार्श्वं प्रति परिभ्रमणं कुर्मः
|-
+
|-  
 
||09:14
 
||09:14
||'''Process''' बाक्स् तः वयं '''Decision''' बाक्स् गच्छामः ।  
+
||अधुना वयं मार्गं प्रदर्शयितुम् अपरां रेखां कर्षामः
|-
+
|-
 
||09:19
 
||09:19
||एवमेव वयं '''Decision''' बाक्स् अग्रिम '''Process''' बाक्स् कृते योजयामः ।  
+
||तदनन्तरं, क्रीडाङ्गणस्य अन्ते दक्षिणतः भ्रमणं कृत्वा अधः गच्छन्तु
|-
+
|-  
 
||09:25
 
||09:25
||भवन्तः 'कनेक्टर्' कृते वाक्यमपि योजयितुमर्हन्ति ।  
+
|| तदनन्तरं शालायाः मुख्यद्वारं प्राप्तुं पुनः दक्षिणपार्श्वं प्रति परिभ्रमन्तु ।
|-
+
|-
||09:29
+
|| 09:32
||'''Decision''' बाक्स् तः  '''Process''' बाक्स् निमित्तं विद्यामान-'कनेक्टर्' उपरि वयं "No" इति टङ्कनं कुर्मः ।  
+
||वयम् अस्माकं प्रथमं मार्गं चित्रितवन्तः । द्विविधं कर्व्स् तथा पालिगन्स् चित्रयितुं शक्यते इति भवन्तः अवलोकयितुं शक्नुवन्ति
|-
+
|-  
||09:35
+
||09:41
|| '''connector''' चेतुं वयं तस्य उपरि द्विवारं क्लिक् कुर्मः ।
+
||प्रथमः  '''Filled''' इति विकल्पम् उपयुज्य तथा, '''fill''' विकल्पं विहाय । यदा भवन्तः  '''Filled''' विकल्पस्य उपयोगं कुर्वन्ति तदा कर्व् वर्णेन पूरितं भवति
|-
+
|-  
||09:39
+
||09:52
|| अन्ते कण्ट्रोल्-पायिण्ट् सक्रियानि भवन्ति ।
+
|| कर्व् चित्रयितुं, '''Curve''' टूल्-बार् इति अन्यः विकल्पः अपि विभिन्नप्रकारेण मौस् कार्याचरणस्य स्वरूपयुक्तं वर्तते इति भवद्भि अवगतं स्यात्
|-
+
|-  
||09:43
+
||10:02
|| तथा टेक्स्ट् कर्सर् दृश्यते ।
+
||अत्र भवद्भः किञ्चन गृहकार्यं वर्तते । '''Curve''' टूल्-बार् इत्यस्य सर्वान् विकल्पान् उपयुज्य कर्व्स् तथा पालिगन् चित्रयन्तु
|-
+
|-  
||09:46
+
||10:10
|| वयं "No" इति टेक्स्ट् टैप् कुर्मः ।  
+
||कथं कर्सर् आकारः तथा मूषकस्य कार्याचरणं, कर्व् तथा पालिगन् इत्येतयोः प्रत्येकं विकल्पेन सह परिवर्त्यते इति अवलोकयन्तु
|-
+
|-  
||09:49
+
||10:20
|| अन्यत् 'कनेक्टर्'  निमित्तं वयं पुनः एवं कुर्मः ।
+
|| '''Filled''' इत्यनेन विकल्पेन भवन्तः वर्णं परिवर्तयितुं शक्नुवन्ति इति परिशीलयन्तु ।
|-
+
|-  
||09:54
+
||10:25
|| वयमपि किञ्चन फ्लोचार्ट् रचितवन्तः
+
||अधस्थन-पर्चन्यां विद्यमानं दृश्यचित्रं पश्यन्तु । एतत् ‘’स्पोकन् ट्युटोरियल्’’ योजनायाः सारांशः वर्तते ।  
|-
+
|-  
||09:57
+
|| वयं '''Ctrl + S''' की नोदनद्वारा अस्माकं फ्लोचार्ट् रक्षामः ।
+
|-
+
||10:03
+
|| भवन्तः रेखां तथा बाणम् उपयुज्य आब्जेक्ट्स् योजयितुमर्हन्ति ।  
+
|-
+
||10:08
+
|| परन्तु तत्सन्दर्भे भवतां द्वारा आब्जेक्ट् समूहीकरणम् आवश्यकम् ।
+
|-
+
||10:11
+
|| किमर्थम् इति चेत् बाणाः आब्जेक्ट्स् सह युक्ताः न भवन्ति ।  
+
|-
+
||10:16
+
|| 'कनेक्टर्' कथं रेखातः बाणाच्च भिन्नम् ?
+
|-
+
||10:21
+
|| 'कनेक्टर्' रेखा अथवा बाणाः सन्ति चेत्
+
|-
+
||10:24
+
|| एतेषां अग्रभागाः आब्जेक्ट् 'ग्लू पायिन्ट्” कृते स्वयं योजयन्ते ।  
+
|-
+
 
||10:31
 
||10:31
|| परन्तु रेखा तथा बाणः स्वयं योज्यते
+
||भवतां सुष्ठु ’ब्याण्ड-विड्त्’ लभ्यते चेत्, भवन्तः एतत् डौन्लोड् कृत्वा द्रष्टुं शक्नुवन्ति ‘’स्पोकन्  ट्युटोरियल्’’ योजना-समूहः: स्फोकन् ट्युटोरियल्स् उपयुज्य कार्याशालाः चालयति आन्-लैन् परीक्षायाम् उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रं प्रयच्छति
|-
+
|-  
||10:36
+
|| एतत् अनुशिक्षणं अत्रैव स्थगयन्तु तथा एतत् गृहकार्यं कुर्वन्तु ।  
+
|-
+
||10:40
+
|| 'स्पोकन् ट्युटोरियल् ' फ्लोचार्ट् द्वितीयं भागं रचयन्तु
+
|-
+
 
||10:45
 
||10:45
|| प्रोसेस् बाक्स् कृते वर्णं पूरयन्तु ।
+
||अधिकविवरणार्थं, कृपया अस्मै पर्चन्यै लिखन्तु  '''contact@spoken-tutorial.org
|-
+
|-  
||10:48
+
|| 'A' अक्षरेण सह किञ्चन कनेक्टर् रचयन्तु ।
+
|-
+
 
||10:51
 
||10:51
|| अस्मिन् फ्लोचार्ट् मध्ये एतत् प्रथम-आब्जेक्ट् भवितव्यम् ।  
+
|| ‘स्फोकन् ट्युटोरियल् प्राजेक्ट्’, ‘टाक् टु अ टीचर् प्राजेक्ट्’ इत्यस्य कश्चन भागः वर्तते ।  एतत् भारतसर्वकारस्य MHRD इत्यस्य ICT माध्यमद्वारा राष्ट्रियसाक्षरतामिशन्-पक्षतः समर्थितं वर्तते ।
 +
|-
 +
||11:04
 +
|| अस्याः संस्थायाः विषये अधिकविचाराः अस्यां पर्चन्याम् उपलभ्यन्ते -  http://spoken-tutorial.org/.
 +
|-
 +
||11:14
 +
||अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे तथा प्रवाचकः श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः
 
|-
 
|-
||10:55
 
|| तत्तु एवं दृश्येत ।
 
|-
 
||10:59
 
|| एतावता वयम् अस्य अनुशिक्षणस्य अन्ते स्मः ।
 
|-
 
||11:02
 
|| अस्मिन् अनुशिक्षणे भवन्तः  'फ्लोचार्ट्', 'कनेक्टर्' तथा 'ग्लू पायिण्ट्' एतदधिकृत्य पठितवन्तः ।
 
|-
 
||11:09
 
|| अत्र पर्चन्याम् उपलब्धं चलच्चित्रं पश्यन्तु ।
 
|-
 
||11:13
 
|| एतत् 'स्पोकन् ट्युटोरियल्' योजनायाः सारांशः ।
 
|-
 
||11:17
 
|| भवतां ब्यान्ड् विड्त् सम्यक् नास्ति चेत् डौन्-लोड् कृत्वा द्रष्टुमर्हन्ति । 
 
|-
 
||11:22
 
|| स्पोकन्-ट्युटोरियल्-प्राजेक्ट्-गणः
 
|-
 
||11:24
 
|| स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालाः चालयति ।
 
|-
 
||11:28
 
|| तथा आन्-लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं यच्छति ।
 
|-
 
||11:32
 
|| अधिकविवरणार्थं, कृपया अधोनिर्दिष्टां पर्चनीम् उद्दिश्य लिखन्तु ।
 
'''contact at spoken hyphen tutorial dot org'''.
 
|-
 
||11:40
 
||'''Spoken Tutorial''' प्रकल्पः  '''Talk to a Teacher''' इति प्रकल्पस्य किञ्चन अङ्गम् ।
 
|-
 
||11:45
 
|| अनेन NMEICT, MHRD द्वारा भारतसर्वकारस्य धनसहायं प्राप्तम्
 
|-
 
||11:53
 
|| अस्याः योजनाः विषये अधिकविवरणं अधोनिर्दिष्टपर्चन्यां लभ्यते ।
 
'''spoken hyphen tutorial dot org slash NMEICT hyphen Intro'''.
 
|-
 
||12:05
 
|| एतदनुशिक्षणं  '''DesiCrew Solutions Pvt. Ltd''' एतेषां योगदानम् । अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च श्री नवीनभट्टः, उप्पिनपट्टणम् । धन्यवादाः ।
 
||}
 

Latest revision as of 20:08, 27 July 2020

Time Narration
00:01 लिब्रे आफीस् ड्रा इत्यत्र “creating curves and polygons’” (क्रियेटिङ्ग् कर्व्स् तथा पालिगन्स्) इत्याख्यम् अनुशिक्षणं प्रति स्वागतम् ।
00:07 अस्मिन् अनुशिक्षणे भवन्तः ड्रा मध्ये पालिगान् तथा कर्व्स् इत्येतैः सह कथं कार्यं कर्तव्यम् इति पठिष्यन्ति ।
00:14 एतत् अनुशिक्षणं द्रष्टुं भवद्भिः लिब्रे आफीस् इत्यस्य सामान्यज्ञानं प्राप्तं भवेत् । नास्ति चेत् सम्बद्धस्य अनुशिक्षणस्य एतत् जालपुटं पश्यन्तु ।
00:25 अत्र वयं,

उबुण्टु लिनक्स् इत्यस्य 10.04 आवृत्तिः लिब्रे आफीस् सूट् इत्यस्य 3.3.4 आवृत्तिः उपयुञ्ज्महे ।

00:34 पालिगन् नाम किम् ? poly इति पदस्य अर्थः विविधः इति। विविधपार्श्वस्थान् आकृतीन् पालिगन् इति वदामः ।
00:43 वयम् अस्मिन् स्लैड् मध्ये दर्शितमानचित्रस्य चित्रणविधानं पठिष्यामः । एतत् मानचित्रं गृहात् शालां प्रति विद्यमानं मार्गं दर्शयति ।
00:53 अस्य अनुशिक्षणस्य समाप्तिसमये भवन्तः एतादृशरीत्या रेखाचित्रं चित्रयितुं शक्ताः भवन्ति ।
01:00 अधुना वयं ड्रा कृते परिवर्तनं कुर्मः । अहम् एतस्याः सञ्चिकायाः कृते 'RouteMap' इति नाम दत्वा डेस्क्-टाप् मध्ये सेव् कृतवान् अस्मि ।
01:09 प्रथमतः, Grid view इत्येतत् सक्रियं कुर्मः । तथैव, View इत्येतत् नुत्त्वा, Grid चित्वा तथा च तस्मिन् Display Grid इत्येतत् चिन्वन्तु ।
01:19 वयं रेखाचित्रस्य आरम्भात् पूर्वं, Page margin तथा Page orientation सेट् कुर्मः ।
01:26 कर्सर् Draw पुटस्य उपरि स्थापयन्तु । तथा Context menu इत्यस्य कृते रैट्-क्लिक् नुदन्तु ।
01:33 Page चित्वा Page Setup नुदन्तु ।
01:36 Page Setup डैलाग्-बाक्स् परिदृश्यते ।
01:40 Format इत्यस्य ड्राप्-डौन् नुत्त्वा तथा A4 चित्वा तथा Orientation Portrait इति चिन्वन्तु ।
01:49 Left, Right, Top तथा Bottom मार्जिन् एकस्य कृते सेट् कुर्वन्तु । तथा OK नुदन्तु ।
01:57 वयम् अधुना डीफाल्ट् फाण्ट्-गात्रं २४ इति सेट् कुर्मः ।
02:02 मुख्यविकल्पसूचीतः Format तथा Character इत्येतयोः चयनं कुर्मः ।
02:06 Character इति डैलाग्-बाक्स् परिदृश्यते ।
02:10 Fonts टाब् नुत्त्वा तथा तत्रत्यं Size फील्ड् मध्ये स्क्रोल्-डौन् कृत्वा २४ इति चयनं कुर्वन्तु तथा OK इति नुदन्तु ।
02:18 एतेन आकारस्य अन्तः लिखित-अक्षराणि स्पष्टरूपेण गोचराणि भवन्ति इति निश्चयः कर्तुं शक्यते ।
02:24 अधुना वयं गृहस्य चित्रलेखनेन आरभामहे ।
02:28 गृहं दर्शयितुं समचतुरस्रं योजयामः तथा तस्मिन् "Home"इति लिखामः ।
02:37 अनन्तरं, गृहस्य दक्षिणभागे उद्यानं चित्रयामः ।
02:42 उद्यानं वक्राकारस्य आयतं वर्तते । तथा वामपार्श्वं दक्षिणपार्श्वस्य अपेक्षया विस्तृतं वर्तते ।
02:51 वयम् अधुना पालिगन्, तस्य प्रातिनिध्यं प्रदर्शयितुम् उपयुञ्ज्महे । पालिगन् चित्रयितुं, Drawingटूल्-बार् प्रति गच्छामः ।
02:58 Curve उपरि नुत्त्वा तथा च ऐकान् पार्श्वे स्थितं लघुःश्यामवर्णस्य बाणस्य चिह्नं नुदन्तु ।
03:04 अधुना, Polygon filled चिन्वन्तु ।
03:08 कर्सर् Draw पुटस्य उपरि स्थापयन्तु । मौस् वामबटन् गृहीत्वा एव कर्सर् अधः कर्षन्तु । अनन्तरं मौस् बटन् त्यजन्तु ।
03:18 वयम् अधुना सरलरेखां चित्रितवन्तः । लम्बत्रिकोणाकारस्य आगमनपर्यन्तं मौस् दक्षिणभागे कर्षन्तु ।
03:26 मौस् लेफ्ट् क्लिक् कृत्वा तथा मौस् ऊर्ध्वभागं प्रति कर्षन्तु । अधुना, मौस् वामबटन् वारद्वयं नुदन्तु ।
03:35 भवन्तः पालिगन् इत्येतत् चित्रितवन्तः । अधुना तस्मिन् "Park"इति लिखन्तु ।
03:41 "Park" इत्यस्य पार्श्वे किञ्चन Commercial Complex अस्ति । एतत् अपि वक्राकारस्य पालिगन् अस्ति । वयम् इदानीं तत् चित्रयामः !
03:50 Drawing टूल्-बार् प्रति गच्छन्तु । Curve ऐकान् इत्यस्य पार्श्वे विद्यमानं लघु श्यामवर्णस्य बाणस्य चिह्नं नुदन्तु तथा Polygon filled क्लिक् कुर्वन्तु ।
04:00 Draw पुटे कर्सर् स्थापयन्तु । वाममौस्-बटन् गृहीत्वा अधः कर्षन्तु ।
04:07 अधुना, मौस्-बटन् त्यजन्तु । भवन्तः सरलरेखां पश्यन्ति । त्रिकोणाकारस्य आगमनपर्यन्तं मौस् वामपार्श्वे नयन्तु ।
04:19 वाम-मौस्-बटन् नुत्त्वा तथा मौस् ऊर्ध्वमुखं कर्षन्तु । अधुना Shift key गृहीत्वा कर्सर् अन्तर्मुखं कर्षन्तु ।
04:31 वाम-मौस्-बटन् वारद्वयं नुदन्तु ।
04:35 भवन्तः अधुना पालिगन् आकृष्टवन्तः । अधुना वयं तस्मिन् "Commercial Complex" इति लिखामः ।
04:45 पार्किङ्ग्-प्रदेशं Drawing टूल्-बार् तः चित्रयितुं पूर्वतनसोपानम् अनुसरामः । आदौ Polygon filled चिन्वन्तु । तदनन्तरं कर्सर् Draw पुटस्य उपरि स्थापयन्तु । तथा पालिगन् चित्रयन्तु ।
05:02 अधुना, वयं "Parking Lot" इति तस्य अन्तः लिखामः ।
05:08 स्मरन्तु भवन्तः इदानीं भवताम् अपेक्षानुसारं पार्श्वानां (कोणानां) पालिगन् चित्रयितुं शक्नुवन्ति ।
05:14 एतम् अनुशिक्षणं स्थगयन्तु तथा एतत् गृहकार्यं प्रयतन्ताम् । पञ्चानां पार्श्वाणां, षण्णां पार्श्वाणां तथा दशानां पार्श्वाणां पालिगन् चित्रयन्तु ।
05:23 गृहस्य दक्षिणपार्श्वे किञ्चन Rresidential Complex भूत्वा, तत् आयताकारे वर्तते ।
05:30 Drawing टूल्-बार् तः Rectangle चिन्वन्तु ।
05:35 तदनन्तरं मौस् Draw पुटस्य उपरि स्थापयन्तु तथा च तत् कर्षन्तः आयताकरं चित्रयन्तु ।
05:41 वयम् एतस्य "Residential Complex" इति नाम दद्मः ।
05:45 अस्मिन् प्रदेशे किञ्चन Play Ground अपि अस्ति । अस्य आकारः दीर्घतमः आयताकारः वर्तते ।
05:53 Drawing टूल्-बार् तः Polygon 45 degree Filled चयनं कुर्वन्तु ।
05:59 कर्सर् Draw पुटस्य उपरि स्थापयन्तु । वाम- मौस्-बटन् नुदन्तु तथा अधः कर्षन्तु तथा च त्यजन्तु ।
06:07 मौस् नुत्त्वा तथा दक्षिणभागे नीत्वा त्यजन्तु । अधुना मौस् नुत्त्वा ऊर्ध्वमुखेन कर्षन्तः आयतं परिपूर्णं कुर्वन्तु ।
06:17 दक्षिण-मौस्-बटन् वारद्वयं नुदन्तु ।
06:21 भवन्तः अधुना पालिगन् चित्रितवन्तः ।
06:25 वयम् अधुना "Play Ground" इति तस्य अन्तः लिखामः ।
06:30 अधुना, वयं क्रीडाङ्गणस्य पार्श्वे Lake चित्रयामः ।
06:35 Drawing टूल्-बार् तः Freeform Line filled चिन्वन्तु ।
06:40 Draw पुटे, वाम-मौस्-बटन् नुदन्तु तथा मौस् अप्रदक्षिणतया भ्रामयन्तु । वाम-मौस्-बटन् त्यजन्तु ।
06:52 वयं सरोवरं चित्रितवन्तः । अधुना तस्य अन्तः "Lake" इति लिखामः ।
06:58 अस्य प्रदेशस्य अन्तिमं भवनं SchoolSchool campus अपि पालिगन् रूपमस्ति ।
07:07 अधुना एतत् अस्माकं मानचित्रे चित्रयामः । पुनः Drawingटूल्-बार् तः Polygon 45 degree filled इत्येतस्य चयनं कुर्मः ।
07:17 तदनन्तरं, वयं कर्सर् Draw पुटस्य उपरि स्थापयामः तथा पालिगन् चित्रयामः । अन्ते, पालिगन् पूर्णं कुर्वन्तः मौस् वारद्वयं क्लिक् कुर्मः ।
07:28 अधुना तस्य अन्तः "School Campus" इति लिखन्तु ।
07:34 अधुना वयं टेक्स्ट्-बाक्स् योजयामः तथा तस्य अन्तः "School Main Gates" इति लिखामः ।
07:44 वयम् अधुना टेक्स्ट्-बाक्स् परिभ्रामयामः तथा समीचीनस्थाने स्थापयामः ।
07:48 अधुना, मुख्यविकल्पसूचीतः Modify चयनं कुर्मः तथा Rotate क्लिक् कुर्मः ।
07:54 handle वर्णः रक्तवर्णं प्रति परिवर्तितः इति अभिजानन्तु । एतत् वयं Rotate अवस्थायां स्मः इति सूचयति ।
08:02 भवन्तः पार्श्वद्वये अपि बाणस्य चिह्नं लघुवृत्तखण्डं दृष्टवन्तः वा ? वयं तत् बाक्स् परिभ्रामयितुम् उपयोगं कुर्मः ।
08:09 वयम् अधुना कर्सर् टेक्स्ट्-बाक्स् दक्षिणपार्श्वस्य उपरि विद्यमानम् अन्तिमhandle उपरि स्थापयामः ।
08:17 Rotation curve परिदृश्यते ।
08:21 वाम-मौस्-बटन् नुदन्तु । कर्व्, सुष्ठुस्थाने स्थापनपर्यन्तं प्रदक्षिणाकारेण कर्षन्तु ।
08:30 अधुना, 'Rotate' mode तः बहिः आगन्तुं Draw पुटे कुत्रचित् नुदन्तु ।
08:36 अधुना वयं शालायाः तिर्यक्प्रवेशम् अपि प्रदर्शयामः ।
08:41 पूर्वतनसोपानम् इव, टेक्स्ट् बाक्स् लिखामः तथा तस्य अन्तः "School Side Entrance" इति लिखामः ।
08:50 अधुना, बाणस्य चिह्नम् उपयुज्य दिशः लिखामः । गृहात् वयं दक्षिणपार्श्वं प्रति परिभ्रमेम ।
08:57 Drawingटूल्-बार् तः Line Ends with Arrow चयनं कुर्मः ।
09:02 अधुना वयं Draw पुटं प्रति गच्छामः तथा रेखां कर्षामः ।
09:08 तदनन्तरं रेसिडेन्शियल् काम्प्लेक्स् समीपे चलामः । वामपार्श्वं प्रति परिभ्रमणं कुर्मः ।
09:14 अधुना वयं मार्गं प्रदर्शयितुम् अपरां रेखां कर्षामः ।
09:19 तदनन्तरं, क्रीडाङ्गणस्य अन्ते दक्षिणतः भ्रमणं कृत्वा अधः गच्छन्तु ।
09:25 तदनन्तरं शालायाः मुख्यद्वारं प्राप्तुं पुनः दक्षिणपार्श्वं प्रति परिभ्रमन्तु ।
09:32 वयम् अस्माकं प्रथमं मार्गं चित्रितवन्तः । द्विविधं कर्व्स् तथा पालिगन्स् चित्रयितुं शक्यते इति भवन्तः अवलोकयितुं शक्नुवन्ति ।
09:41 प्रथमः Filled इति विकल्पम् उपयुज्य तथा, fill विकल्पं विहाय । यदा भवन्तः Filled विकल्पस्य उपयोगं कुर्वन्ति तदा कर्व् वर्णेन पूरितं भवति ।
09:52 कर्व् चित्रयितुं, Curve टूल्-बार् इति अन्यः विकल्पः अपि विभिन्नप्रकारेण मौस् कार्याचरणस्य स्वरूपयुक्तं वर्तते इति भवद्भि अवगतं स्यात् ।
10:02 अत्र भवद्भः किञ्चन गृहकार्यं वर्तते । Curve टूल्-बार् इत्यस्य सर्वान् विकल्पान् उपयुज्य कर्व्स् तथा पालिगन् चित्रयन्तु ।
10:10 कथं कर्सर् आकारः तथा मूषकस्य कार्याचरणं, कर्व् तथा पालिगन् इत्येतयोः प्रत्येकं विकल्पेन सह परिवर्त्यते इति अवलोकयन्तु ।
10:20 Filled इत्यनेन विकल्पेन भवन्तः वर्णं परिवर्तयितुं शक्नुवन्ति इति परिशीलयन्तु ।
10:25 अधस्थन-पर्चन्यां विद्यमानं दृश्यचित्रं पश्यन्तु । एतत् ‘’स्पोकन् ट्युटोरियल्’’ योजनायाः सारांशः वर्तते ।
10:31 भवतां सुष्ठु ’ब्याण्ड-विड्त्’ न लभ्यते चेत्, भवन्तः एतत् डौन्लोड् कृत्वा द्रष्टुं शक्नुवन्ति । ‘’स्पोकन् ट्युटोरियल्’’ योजना-समूहः: स्फोकन् ट्युटोरियल्स् उपयुज्य कार्याशालाः चालयति । आन्-लैन् परीक्षायाम् उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रं प्रयच्छति ।
10:45 अधिकविवरणार्थं, कृपया अस्मै पर्चन्यै लिखन्तु contact@spoken-tutorial.org
10:51 ‘स्फोकन् ट्युटोरियल् प्राजेक्ट्’, ‘टाक् टु अ टीचर् प्राजेक्ट्’ इत्यस्य कश्चन भागः वर्तते । एतत् भारतसर्वकारस्य MHRD इत्यस्य ICT माध्यमद्वारा राष्ट्रियसाक्षरतामिशन्-पक्षतः समर्थितं वर्तते ।
11:04 अस्याः संस्थायाः विषये अधिकविचाराः अस्यां पर्चन्याम् उपलभ्यन्ते - http://spoken-tutorial.org/.
11:14 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे तथा प्रवाचकः श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14, Udayana