Difference between revisions of "Java-Business-Application/C2/Creating-a-Java-web-project/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- | 00:00 | '''Creating a Java web project''' इत्यस्मिन् प्रशिक्षणे भवतां स्...")
 
 
(One intermediate revision by one other user not shown)
Line 5: Line 5:
 
|-
 
|-
 
| 00:00
 
| 00:00
|  '''Creating a Java web project''' इत्यस्मिन् प्रशिक्षणे भवतां स्वागतम् ।
+
|  '''Creating a Java web project''' इति प्रशिक्षणार्थं भवद्भ्यः स्वागतम् ।
 
+
 
|-
 
|-
 
|  00:06
 
|  00:06
| अस्मिन् प्रशिक्षणे वयं ज्ञास्यामः -   
+
| अस्मिन् प्रशिक्षणे
 
+
 
|-
 
|-
 
|  00:09
 
|  00:09
|* '''Java '''  वेब् प्रोजेक्ट्  इत्यस्य निर्माणम्,
+
|  '''Java '''  वेब् प्रोजेक्ट्  इत्यस्य निर्माणम्,
 
|-
 
|-
 
|  00:12
 
|  00:12
|* '''Deployment Descriptor''' (डिप्लाय्मेण्ट् डिस्क्रिप्टर्) विषयं,
+
| '''Deployment Descriptor''' (डिप्लाय्मेण्ट् डिस्क्रिप्टर्) विषयं,
 
+
 
|-
 
|-
 
|  00:15
 
|  00:15
|* '''web.xml''' फैल् विषयं च ।
+
| '''web.xml''' फैल् विषयं च वयं ज्ञास्यामः
 
+
 
|-
 
|-
 
| 00:19
 
| 00:19
| अत्र अस्माभिः,  
+
| अत्र अस्माभिः,  '''Ubuntu''' Version '''12.04'''(उबुन्टु आवृत्तिः १२.०४)   
 
+
|-
+
|  00:20
+
|* '''Ubuntu''' Version '''12.04'''(उबुन्टु आवृत्तिः १२.०४)   
+
 
+
 
|-
 
|-
 
|  00:23
 
|  00:23
|* '''Netbeans IDE 7.3''' (नेट्-बीन्स् ऐ.डि.इ ७.३)   
+
| '''Netbeans IDE 7.3''' (नेट्-बीन्स् ऐ.डि.इ ७.३)   
 
|-
 
|-
 
|  00:26
 
|  00:26
|* '''JDK 1.7''' (जे.डि.के १.७)   
+
|'''JDK 1.7''' (जे.डि.के १.७)   
 
+
 
|-
 
|-
 
|  00:28
 
|  00:28
|*'''Firefox''' web-browser '''21.0'''  (फ़ैर्-फ़ाक्स् वेब्-ब्रौसर् २१.०) च उपयुज्यमानम् अस्ति ।     
+
|'''Firefox''' web-browser '''21.0'''  (फ़ैर्-फ़ाक्स् वेब्-ब्रौसर् २१.०) च उपयुज्यमानानि सन्ति ।     
 
+
 
|-
 
|-
 
|  00:32
 
|  00:32
 
| भवन्तः भवदभीष्टं किमपि वेब्-ब्रौसर् उपयोक्तुम् अर्हन्ति ।   
 
| भवन्तः भवदभीष्टं किमपि वेब्-ब्रौसर् उपयोक्तुम् अर्हन्ति ।   
 
 
|-
 
|-
 
| 00:35
 
| 00:35
| एतस्य प्रशिक्षणस्य (tutorial) अनुसरणाय  , एतेषां परिचयः भवतां भवेत् -
+
| एतस्य प्रशिक्षणस्य (tutorial) अनुसरणाय  ,  
 
+
 
|-
 
|-
 
|  00:39
 
|  00:39
| '''Netbeans IDE'''  उपयुज्य  '''Core Java''' इत्यस्य,   
+
| '''Netbeans IDE'''  उपयुज्य  '''Core Java''' इत्यस्य रचना,   
 
+
 
|-
 
|-
 
|  00:42
 
|  00:42
| '''HTML''' इत्यस्य च ।
+
| '''HTML''' इत्यस्य च परिचयः भवतां भवेत्
 
+
 
|-
 
|-
 
|  00:44
 
|  00:44
 
| नो चेत्, सम्बद्ध-ट्युटोरियल्-प्राप्त्यै कृपया अस्माकं वेब्-सैट् (जालपुटस्य) सम्पर्कं कुर्वन्तु ।     
 
| नो चेत्, सम्बद्ध-ट्युटोरियल्-प्राप्त्यै कृपया अस्माकं वेब्-सैट् (जालपुटस्य) सम्पर्कं कुर्वन्तु ।     
 
 
|-
 
|-
 
|  00:50
 
|  00:50
 
| अधुना वयं '''NetBeans IDE''' उपयुज्य, किञ्चन सरलं  '''Java''' वेब् प्रोजेक्ट्  निर्माणं कथम् इति पश्याम ।  
 
| अधुना वयं '''NetBeans IDE''' उपयुज्य, किञ्चन सरलं  '''Java''' वेब् प्रोजेक्ट्  निर्माणं कथम् इति पश्याम ।  
 
 
|-
 
|-
 
|  00:56
 
|  00:56
 
| एतदर्थं, वयं  '''NetBeans IDE ''' प्रति गच्छाम ।   
 
| एतदर्थं, वयं  '''NetBeans IDE ''' प्रति गच्छाम ।   
 
 
|-
 
|-
 
|  01:01
 
|  01:01
Line 76: Line 58:
 
| 01:08
 
| 01:08
 
| किञ्चन  '''New Project ''' विण्डो उद्घाटितं भवति ।
 
| किञ्चन  '''New Project ''' विण्डो उद्घाटितं भवति ।
 
 
|-
 
|-
 
|01:12
 
|01:12
 
|  '''Categories''' तः  '''Java Web ''' इत्येतत्,  '''Projects''' तः  '''Web Application ''' इत्येतत् च चिनोतु ।
 
|  '''Categories''' तः  '''Java Web ''' इत्येतत्,  '''Projects''' तः  '''Web Application ''' इत्येतत् च चिनोतु ।
 
 
|-
 
|-
 
|  01:18
 
|  01:18
 
| पश्चात्  '''Next''' इत्यत्र क्लिक् करोतु ।
 
| पश्चात्  '''Next''' इत्यत्र क्लिक् करोतु ।
 
 
|-
 
|-
 
|  01:20
 
|  01:20
 
|  पश्चात् उद्घाटितं यत् विण्डो अस्ति, तत्र,   
 
|  पश्चात् उद्घाटितं यत् विण्डो अस्ति, तत्र,   
 
 
|-
 
|-
 
|01:23
 
|01:23
 
| '''Project Name ''' इत्यत्र '''MyFirstProject''' इति टङ्कयतु ।   
 
| '''Project Name ''' इत्यत्र '''MyFirstProject''' इति टङ्कयतु ।   
 
 
|-
 
|-
 
| 01:27
 
| 01:27
 
| प्रोजेक्ट् लोकेशन्,( '''Project location''') प्रोजेक्ट् फोल्डर् ('''Project Folder''') च यथावत् रक्षतु ।     
 
| प्रोजेक्ट् लोकेशन्,( '''Project location''') प्रोजेक्ट् फोल्डर् ('''Project Folder''') च यथावत् रक्षतु ।     
 
 
|-
 
|-
 
|  01:31
 
|  01:31
 
|  पश्चात् '''Next''' इत्यत्र क्लिक् करोतु ।
 
|  पश्चात् '''Next''' इत्यत्र क्लिक् करोतु ।
 
 
|-
 
|-
 
|  01:35
 
|  01:35
 
|  '''Server''' इत्यत्र  '''GlassFish Server''' चिनोतु ।   
 
|  '''Server''' इत्यत्र  '''GlassFish Server''' चिनोतु ।   
 
 
|-
 
|-
 
|  01:39
 
|  01:39
 
| अवधानं दीयताम् यत् -  '''MyFirstProject'''  इति '''Context Path''' अस्ति यच्च '''Project''' नाम्ना सदृशम् अस्ति।   
 
| अवधानं दीयताम् यत् -  '''MyFirstProject'''  इति '''Context Path''' अस्ति यच्च '''Project''' नाम्ना सदृशम् अस्ति।   
 
 
|-
 
|-
 
|  01:47
 
|  01:47
Line 115: Line 88:
 
|  01:50
 
|  01:50
 
|  अधुना,  '''Next ''' इत्यत्र '''Finish''' इत्यत्र च क्रमेण  क्लिक् करोतु  ।  
 
|  अधुना,  '''Next ''' इत्यत्र '''Finish''' इत्यत्र च क्रमेण  क्लिक् करोतु  ।  
 
 
|-
 
|-
 
|  01:55
 
|  01:55
 
|  '''Projects'''  ट्याब् इत्यत्र क्लिक् करोतु ।   
 
|  '''Projects'''  ट्याब् इत्यत्र क्लिक् करोतु ।   
 
 
|-
 
|-
 
|  01:58
 
|  01:58
 
|  अत्र बहूनि नोड्स् सन्ति,  '''My First Project''' नामकं  वेब् अप्लिकेशन् च निर्मितं वर्तते इति च वयं द्रष्टुं शक्नुमः ।   
 
|  अत्र बहूनि नोड्स् सन्ति,  '''My First Project''' नामकं  वेब् अप्लिकेशन् च निर्मितं वर्तते इति च वयं द्रष्टुं शक्नुमः ।   
 
 
|-
 
|-
 
|  02:08
 
|  02:08
 
| अधुना, अस्माभिः एतेषां सर्वेषां  नोड्स्- विषये अवधातव्यं नास्ति ।     
 
| अधुना, अस्माभिः एतेषां सर्वेषां  नोड्स्- विषये अवधातव्यं नास्ति ।     
 
 
|-
 
|-
 
|  02:11
 
|  02:11
 
| किन्तु अस्मिन् किम् अस्ति इति अहं क्लिक्- करणपूर्वकं भवद्भ्यः दर्शयामि ।     
 
| किन्तु अस्मिन् किम् अस्ति इति अहं क्लिक्- करणपूर्वकं भवद्भ्यः दर्शयामि ।     
 
 
|-
 
|-
 
|  02:16
 
|  02:16
Line 137: Line 105:
 
|-
 
|-
 
|  02:21
 
|  02:21
|  वेब् अप्लिकेशन् इत्यस्य डिप्लोय्मेण्ट् डिस्क्रिप्टर् विवृणोति यत् - 
+
|  वेब् अप्लिकेशन् इत्यस्य डिप्लोय्मेण्ट् डिस्क्रिप्टर् इतीदम्,   
 
+
 
|-
 
|-
 
|  02:25
 
|  02:25
 
|  अप्लिकेशन् ('''application''' )  इत्यस्य, क्लासस्, रिसोर्सस्, कान्फिगरेशन् च,   
 
|  अप्लिकेशन् ('''application''' )  इत्यस्य, क्लासस्, रिसोर्सस्, कान्फिगरेशन् च,   
 
 
|-
 
|-
 
|  02:31
 
|  02:31
|  वेब् रिक्वेस्ट्स् सर्व् - करणाय, वेब् सर्वर् एतेषाम् उपयोगं कथं करोति इति च ।     
+
|  वेब् रिक्वेस्ट्स् सर्व् - करणाय, वेब् सर्वर् एतेषाम् उपयोगं कथं करोति इति च विवृणोति ।     
  
 
|-
 
|-
 
|  02:37
 
|  02:37
 
|  अप्लिकेशन् -निमित्तं, वेब् सर्वर्  '''request'''  प्राप्नोति ।     
 
|  अप्लिकेशन् -निमित्तं, वेब् सर्वर्  '''request'''  प्राप्नोति ।     
 
 
|-
 
|-
 
|  02:42
 
|  02:42
Line 157: Line 122:
 
|  02:48
 
|  02:48
 
| एतत्  ''' URL ''' इत्येतम्, यत् कोड् रिक्वेस्ट् निर्वहति,  तत्कोड्-पर्यन्तं म्याप् करोति ।   
 
| एतत्  ''' URL ''' इत्येतम्, यत् कोड् रिक्वेस्ट् निर्वहति,  तत्कोड्-पर्यन्तं म्याप् करोति ।   
 
 
|-
 
|-
 
|  02:52
 
|  02:52
 
| डिप्लोय्मेण्ट् डिस्क्रिप्टर् इत्येतत्  '''web.xml''' नामकं फैल् अस्ति ।     
 
| डिप्लोय्मेण्ट् डिस्क्रिप्टर् इत्येतत्  '''web.xml''' नामकं फैल् अस्ति ।     
 
 
|-
 
|-
 
|  02:57
 
|  02:57
Line 167: Line 130:
 
|-
 
|-
 
|  03:00
 
|  03:00
|  अत्र लभ्यमानेषु नोड्सु वयं  '''web.xml '''  नामकं फैल् अन्वेष्टुं न शक्नुमः   
+
|  अत्र लभ्यमानेषु नोड्स् मध्ये वयं  '''web.xml '''  नामकं फैल् अन्वेष्टुं न शक्नुमः   
 
+
 
|-
 
|-
 
| 03:07
 
| 03:07
 
| एतस्य अन्वेषणाय, '''IDE''' इत्यस्य उपरि वामभागे,  '''File''' इत्यत्र क्लिक् करोतु । पश्चात्  '''New File''' इत्यत्र क्लिक् करोतु च   
 
| एतस्य अन्वेषणाय, '''IDE''' इत्यस्य उपरि वामभागे,  '''File''' इत्यत्र क्लिक् करोतु । पश्चात्  '''New File''' इत्यत्र क्लिक् करोतु च   
 
 
|-
 
|-
 
| 03:16
 
| 03:16
 
|  '''Categories''' तः वेब्( '''Web''') चिनोतु ।  
 
|  '''Categories''' तः वेब्( '''Web''') चिनोतु ।  
 
 
|-
 
|-
 
| 03:19
 
| 03:19
 
|  '''File Types,''' तः  '''Standard Deployment Descriptor (web.xml)''' चिनोतु च ।   
 
|  '''File Types,''' तः  '''Standard Deployment Descriptor (web.xml)''' चिनोतु च ।   
 
 
|-
 
|-
 
|  03:25
 
|  03:25
 
| पश्चात्  '''Next''' इत्यत्र क्लिक् करोतु ।  
 
| पश्चात्  '''Next''' इत्यत्र क्लिक् करोतु ।  
 
 
|-
 
|-
 
| 03:27
 
| 03:27
 
|  '''Finish''' इत्यत्र क्लिक् करोतु च ।  
 
|  '''Finish''' इत्यत्र क्लिक् करोतु च ।  
 
 
|-
 
|-
 
|  03:30
 
|  03:30
| '''IDE''' वामभागे विद्यमानस्य  Files ट्याब् इत्यत्र क्लिक् करोतु ।   
+
| '''IDE'''इत्यस्य वामभागे विद्यमानस्य  Files ट्याब् इत्यत्र क्लिक् करोतु ।   
 
+
 
|-
 
|-
 
|  03:34
 
|  03:34
| ''''Web' नोड् इत्यस्य, '''WEB-INF''' फोल्डर् अधोभागे दृश्यमानं  '''web.xml '''  परिशीलयतु ।   
+
| ''''Web' नोड् इत्यस्य, '''WEB-INF''' फोल्डर् अधोभागे दृश्यमानं  '''web.xml '''इतीदं परिशीलयतु ।   
 
+
 
|-
 
|-
 
|  03:42
 
|  03:42
 
| अधुना भवन्तः  source कोड् दृष्टुं शक्नुवन्ति ।   
 
| अधुना भवन्तः  source कोड् दृष्टुं शक्नुवन्ति ।   
 
 
|-
 
|-
 
| 03:46
 
| 03:46
Line 207: Line 161:
 
| 03:50
 
| 03:50
 
|  किञ्चन  '''web-app''' नोड् अपि वर्तते ।   
 
|  किञ्चन  '''web-app''' नोड् अपि वर्तते ।   
 
 
|-
 
|-
 
|  03:53
 
|  03:53
 
| अधुना वयम् अप्लिकेशन् रन् करणाय प्रयतामहे ।   
 
| अधुना वयम् अप्लिकेशन् रन् करणाय प्रयतामहे ।   
 
 
|-
 
|-
 
|  03:57
 
|  03:57
 
|  एतदर्थं, '''MyFirstProject''' इत्यत्र रैट् क्लिक् करोतु ।   
 
|  एतदर्थं, '''MyFirstProject''' इत्यत्र रैट् क्लिक् करोतु ।   
 
 
|-
 
|-
 
| 04:02
 
| 04:02
 
|  '''Clean and Build''' इत्यत्र क्लिक् करोतु ।  
 
|  '''Clean and Build''' इत्यत्र क्लिक् करोतु ।  
 
 
|-
 
|-
 
|  04:04
 
|  04:04
 
| एतत्, इतःपूर्वं सङ्कलिताः  सञ्चिकाः,  इतराणि बिल्ड् औट् - पुट्स् च डिलीट् करिष्यति ।     
 
| एतत्, इतःपूर्वं सङ्कलिताः  सञ्चिकाः,  इतराणि बिल्ड् औट् - पुट्स् च डिलीट् करिष्यति ।     
 
 
|-
 
|-
 
|  04:10
 
|  04:10
 
| एतत्, अप्लिकेशन् इत्यस्य पुनः सङ्कलनम् (री-कम्पैल्) अपि करिष्यति ।     
 
| एतत्, अप्लिकेशन् इत्यस्य पुनः सङ्कलनम् (री-कम्पैल्) अपि करिष्यति ।     
 
 
|-
 
|-
 
|  04:14
 
|  04:14
 
|  पुनः  '''MyFirstProject '''इत्यत्र  क्लिक् कृत्वा  '''Run''' इत्यत्र क्लिक् करोतु ।  
 
|  पुनः  '''MyFirstProject '''इत्यत्र  क्लिक् कृत्वा  '''Run''' इत्यत्र क्लिक् करोतु ।  
 
 
|-
 
|-
 
|04:20
 
|04:20
 
| एवं, सर्वर्, रन् जायमानम् अस्ति, अपि च अनेन  '''My first Project''' इत्यस्य सज्जता अपि कृता अस्ति ।   
 
| एवं, सर्वर्, रन् जायमानम् अस्ति, अपि च अनेन  '''My first Project''' इत्यस्य सज्जता अपि कृता अस्ति ।   
 
 
|-
 
|-
 
|04:27
 
|04:27
 
| किञ्चन ब्रौसर् विण्डो उद्घाटितं भवति, ''' Hello World ''' दर्शयति च ।   
 
| किञ्चन ब्रौसर् विण्डो उद्घाटितं भवति, ''' Hello World ''' दर्शयति च ।   
 
 
|-
 
|-
 
|  04:32
 
|  04:32
 
|  यतः यदा अस्माभिः प्रोजेक्ट् रन् क्रियते, तदा वेब् अप्लिकेशन् अत्र दर्शितं पृष्टं निरूपयति ।   
 
|  यतः यदा अस्माभिः प्रोजेक्ट् रन् क्रियते, तदा वेब् अप्लिकेशन् अत्र दर्शितं पृष्टं निरूपयति ।   
 
 
|-
 
|-
 
|  04:39
 
|  04:39
 
| अधुना, अत्र  येन पृष्टं (पेज्) प्रस्तुतीकृतं , तत् ''' URL '''  पश्याम ।   
 
| अधुना, अत्र  येन पृष्टं (पेज्) प्रस्तुतीकृतं , तत् ''' URL '''  पश्याम ।   
 
 
|-
 
|-
 
|  04:44
 
|  04:44
 
| एतत्  '''localhost ''' कोलन् '''8080''' स्ल्याष् '''MyFirstProject''' इति वर्तते ।  
 
| एतत्  '''localhost ''' कोलन् '''8080''' स्ल्याष् '''MyFirstProject''' इति वर्तते ।  
 
 
|-
 
|-
 
|  04:49
 
|  04:49
Line 261: Line 203:
 
|-
 
|-
 
|  05:00
 
|  05:00
| वयं दृष्टुं शक्नुमः यत् '''WEB-INF''' फोल्डर् अधोभागे  '''index.jsp''' अस्ति इति ।   
+
|  '''WEB-INF''' फोल्डर् अधोभागे  '''index.jsp''' अस्ति ।   
 
+
 
|-
 
|-
 
| 05:07
 
| 05:07
 
|  '''index.jsp''' इत्यत्र डबल् क्लिक् करोतु ।   
 
|  '''index.jsp''' इत्यत्र डबल् क्लिक् करोतु ।   
 
 
|-
 
|-
 
|  05:10
 
|  05:10
 
| अत्र वयं सोर्स् कोड् दृष्टुं शक्नुमः ।   
 
| अत्र वयं सोर्स् कोड् दृष्टुं शक्नुमः ।   
 
 
|-
 
|-
 
|  05:12
 
|  05:12
 
| एतत्  HTML ट्याग्- युक्तं किञ्चन सरलं JSP पेज् वर्तते ।   
 
| एतत्  HTML ट्याग्- युक्तं किञ्चन सरलं JSP पेज् वर्तते ।   
 
 
|-
 
|-
 
|  05:17
 
|  05:17
 
| अस्य  टैटल्  "JSP Page"  इति अस्ति,  हेड्डिङ्ग् च "Hello World" इति च अस्ति ।     
 
| अस्य  टैटल्  "JSP Page"  इति अस्ति,  हेड्डिङ्ग् च "Hello World" इति च अस्ति ।     
 
 
|-
 
|-
 
|  05:24
 
|  05:24
|  यदा अस्माभिः वेब् अप्लिकेशन् इत्येतत् रन् क्रियते, तदा सर्वर् डीफाल्ट् रूपेण '''index.jsp ददाति / व्यवस्थापयति 
+
|  यदा अस्माभिः वेब् अप्लिकेशन् इत्येतत् रन् क्रियते, तदा सर्वर् डीफाल्ट् रूपेण '''index.jsp ददाति ।   
।   
+
 
+
 
|-
 
|-
 
|  05:30
 
|  05:30
| एतत् स्मरन्तु यत्- इतःपूर्वमेव अस्माभिः '''ContextPath''' दृष्टम् आसीत् इति ।   
+
| इतःपूर्वमेव अस्माभिः '''ContextPath''' दृष्टम् आसीत् ।   
 
+
 
|-
 
|-
 
|  05:36
 
|  05:36
 
| अस्माभिः  '''MyFirstProject''' रूपेण  '''ContextPath''' सेट् कृतम् आसीत् ।   
 
| अस्माभिः  '''MyFirstProject''' रूपेण  '''ContextPath''' सेट् कृतम् आसीत् ।   
 
 
|-
 
|-
 
|  05:41
 
|  05:41
Line 298: Line 231:
 
|  05:44
 
|  05:44
 
| ''' URL ''' निमित्तं  '''localhost''' ''colon'' '''8080'''  (लोकल् होस्ट् कोलन् 8080)  इति टङ्कयित्वा '''Enter'''  नुदतु ।     
 
| ''' URL ''' निमित्तं  '''localhost''' ''colon'' '''8080'''  (लोकल् होस्ट् कोलन् 8080)  इति टङ्कयित्वा '''Enter'''  नुदतु ।     
 
 
|-
 
|-
 
| 05:50
 
| 05:50
 
|  वयं पश्यामः यत्  '''Glassfish Server ''' इत्यस्य होम् पेज् दृश्यमानम् अस्ति इति ।   
 
|  वयं पश्यामः यत्  '''Glassfish Server ''' इत्यस्य होम् पेज् दृश्यमानम् अस्ति इति ।   
 
 
|-
 
|-
 
| 05:56
 
| 05:56
 
| अत्र, '''8080''' इत्येतत् डीफाल्ट्  पोर्ट् वर्तते,  तद्वारा सर्वर्, यन्त्रे रन् करोति ।     
 
| अत्र, '''8080''' इत्येतत् डीफाल्ट्  पोर्ट् वर्तते,  तद्वारा सर्वर्, यन्त्रे रन् करोति ।     
 
 
|-
 
|-
 
|  06:01
 
|  06:01
 
| एतस्य  '''Glassfish Server'''  इन्स्टन्स् इत्यस्य उपरि बहूनि अप्लिकेशन्स् “रन्”  जायमानानि स्युः ।   
 
| एतस्य  '''Glassfish Server'''  इन्स्टन्स् इत्यस्य उपरि बहूनि अप्लिकेशन्स् “रन्”  जायमानानि स्युः ।   
 
 
|-
 
|-
 
|  06:08
 
|  06:08
 
| किञ्चन  निर्दिष्टं  अप्लिकेशन् इत्येतत् एक्सेस् - करणाय, '''URL''' इत्यत्र अप्लिकेशन् नाम टङ्कयतु ।   
 
| किञ्चन  निर्दिष्टं  अप्लिकेशन् इत्येतत् एक्सेस् - करणाय, '''URL''' इत्यत्र अप्लिकेशन् नाम टङ्कयतु ।   
 
 
|-
 
|-
 
|  06:15
 
|  06:15
 
|  अतः, अस्माभिः अवश्यं तत् निर्दिष्टम् अप्लिकेशन् ( '''application''' ) टङ्कनीयम्, यच्च तस्मिन् इन्स्टन्स्- मध्ये डिप्लोय् जातं वर्तते ।     
 
|  अतः, अस्माभिः अवश्यं तत् निर्दिष्टम् अप्लिकेशन् ( '''application''' ) टङ्कनीयम्, यच्च तस्मिन् इन्स्टन्स्- मध्ये डिप्लोय् जातं वर्तते ।     
 
 
|-
 
|-
 
|  06:21
 
|  06:21
|  तस्मात्, वयं  ''' slash MyFirstProject ''' इति टङ्कयामः ।   
+
|  तस्मात्, वयं  ''' slash MyFirstProject ''' इति टङ्कयाम ।   
 
+
 
|-
 
|-
 
|  06:26
 
|  06:26
| '''Enter''' नुदामः च ।    
+
| '''Enter''' नुदामः च । वयं पश्यामः यत्  '''Hello World!'''  प्रदर्शितम् अस्ति ।   
 
+
|-
+
|  06:27
+
वयं पश्यामः यत्  '''Hello World!'''  प्रदर्शितम् अस्ति ।   
+
 
|-
 
|-
 
|  06:31
 
|  06:31
| संक्षेपरूपेण,  
+
| संक्षेपरूपेण, अस्मिन् प्रशिक्षणे वयं    
 
+
|-
+
|  06:32
+
| अस्मिन् प्रशिक्षणे वयं ज्ञातवन्तः -   
+
 
+
 
|-
 
|-
 
|  06:35
 
|  06:35
|* सरलस्य  '''Java '''  वेब् प्रोजेक्ट्  इत्यस्य निर्माणम्,   
+
| सरलस्य  '''Java '''  वेब् प्रोजेक्ट्  इत्यस्य निर्माणम्,   
 
+
 
|-
 
|-
 
|  06:38
 
|  06:38
|* वेब् प्रोजेक्ट् इत्यस्य एक्सिक्यूट् करणम् (निष्पादनम्),     
+
|  वेब् प्रोजेक्ट् इत्यस्य एक्सिक्यूट् करणम् (निष्पादनम्),     
 
+
 
|-
 
|-
 
|  06:41
 
|  06:41
|* '''web.xml''' फैल् विषयं च ।    
+
| '''web.xml''' फैल् विषयं च ज्ञातवन्तः  
 
+
 
|-
 
|-
 
| 06:44
 
| 06:44
 
| स्पोकन् ट्युटोरियल् प्रकल्पस्य विषये अधिकज्ञानाय,     
 
| स्पोकन् ट्युटोरियल् प्रकल्पस्य विषये अधिकज्ञानाय,     
 
 
|-
 
|-
 
| 06:46
 
| 06:46
 
| अस्मिन् लिङ्क्-मध्ये लभ्यमानं विडियो पश्यन्तु ।  
 
| अस्मिन् लिङ्क्-मध्ये लभ्यमानं विडियो पश्यन्तु ।  
 
 
|-
 
|-
 
| 06:50
 
| 06:50
| अयं, स्पोकन् ट्युटोरियल् प्रकल्पस्य सारांशः अस्ति ।     
+
| इदं, स्पोकन् ट्युटोरियल् प्रकल्पस्य सारांशः अस्ति ।     
 
+
 
|-
 
|-
 
|  06:54
 
|  06:54
 
| यदि भवतां सविधे उत्तमं ब्याण्ड्-विड्त् नास्ति, तर्हि भवन्तः अवारोप्य(डौन्लोड् कृत्वा) द्रष्टुम् अर्हन्ति ।   
 
| यदि भवतां सविधे उत्तमं ब्याण्ड्-विड्त् नास्ति, तर्हि भवन्तः अवारोप्य(डौन्लोड् कृत्वा) द्रष्टुम् अर्हन्ति ।   
 
 
|-
 
|-
 
|06:58
 
|06:58
 
| स्पोकन् ट्युटोरियल् प्रकल्पगणः (टीम्):     
 
| स्पोकन् ट्युटोरियल् प्रकल्पगणः (टीम्):     
 
 
|-
 
|-
 
|  07:00
 
|  07:00
|* एतत् उपयुज्य कार्यशालाः चालयति ।   
+
| एतत् उपयुज्य कार्यशालाः चालयति ।   
 
+
 
|-
 
|-
 
|  07:04
 
|  07:04
|* आन्-लैन् परीक्षासु उत्तीर्णेभ्यः प्रमाणपत्राणि ददाति ।     
+
| आन्-लैन् परीक्षासु उत्तीर्णेभ्यः प्रमाणपत्राणि ददाति ।     
 
+
 
|-
 
|-
 
|  07:07
 
|  07:07
 
| अधिकविवरणार्थं, कृपया contact@spoken-tutorial.org प्रति लिखन्तु ।   
 
| अधिकविवरणार्थं, कृपया contact@spoken-tutorial.org प्रति लिखन्तु ।   
 
 
|-
 
|-
 
|07:13
 
|07:13
 
| स्पोकन् ट्युटोरियल् प्रकल्पः ‘टाक् टु ए टीचर्’ परियोजनायाः कश्चन भागः अस्ति ।   
 
| स्पोकन् ट्युटोरियल् प्रकल्पः ‘टाक् टु ए टीचर्’ परियोजनायाः कश्चन भागः अस्ति ।   
 
 
|-
 
|-
 
|  07:17
 
|  07:17
 
| एतत् भारतसर्वकारस्य MHRD अधीने विद्यमानस्य राष्ट्रियसाक्षरतामिषन् इत्यस्य ICT माध्यमद्वारा समर्थितम् अस्ति ।     
 
| एतत् भारतसर्वकारस्य MHRD अधीने विद्यमानस्य राष्ट्रियसाक्षरतामिषन् इत्यस्य ICT माध्यमद्वारा समर्थितम् अस्ति ।     
 
 
|-
 
|-
 
|  07:23
 
|  07:23
 
|  अस्याः संस्थायाः विषये अधिकं विवरणम् अत्र उपलभ्यते -     
 
|  अस्याः संस्थायाः विषये अधिकं विवरणम् अत्र उपलभ्यते -     
 
 
|-
 
|-
 
|  07:27
 
|  07:27
http://spoken-tutorial.org/NMEICT- Intro  
+
|  spoken-tutorial.org/NMEICT- Intro  
 
+
 
|-
 
|-
 
| 07:34
 
| 07:34
 
| '''Library Management System''' इत्येतत् '''Corporate Social Responsibility Program''' द्वारा प्रमुख साफ़्ट्वेर् MNC इत्यस्य योगदानम् अस्ति ।
 
| '''Library Management System''' इत्येतत् '''Corporate Social Responsibility Program''' द्वारा प्रमुख साफ़्ट्वेर् MNC इत्यस्य योगदानम् अस्ति ।
 
 
|-
 
|-
 
|  07:44
 
|  07:44
 
| एतत्-स्पोकन् ट्युटोरियल् निमित्तं तैः विषयस्य समर्थनमपि  कृतमस्ति ।   
 
| एतत्-स्पोकन् ट्युटोरियल् निमित्तं तैः विषयस्य समर्थनमपि  कृतमस्ति ।   
 
 
|-
 
|-
 
|  07:48
 
|  07:48
| अस्याः प्रतेः अनुवादिका बेंगलूरुतः नागरत्ना हेगडे, प्रवाचकश्च  ______।
+
| अस्याः प्रतेः अनुवादिका बेंगलूरुतः नागरत्ना हेगडे, प्रवाचकस्तु विद्वान् नवीन भट्टः उप्पिनपट्टणम् ।
 
भागग्रहणाय धन्यवादाः ।  
 
भागग्रहणाय धन्यवादाः ।  
 
|}
 
|}

Latest revision as of 14:33, 29 March 2017

Time Narration
00:00 Creating a Java web project इति प्रशिक्षणार्थं भवद्भ्यः स्वागतम् ।
00:06 अस्मिन् प्रशिक्षणे
00:09 Java वेब् प्रोजेक्ट् इत्यस्य निर्माणम्,
00:12 Deployment Descriptor (डिप्लाय्मेण्ट् डिस्क्रिप्टर्) विषयं,
00:15 web.xml फैल् विषयं च वयं ज्ञास्यामः ।
00:19 अत्र अस्माभिः, Ubuntu Version 12.04(उबुन्टु आवृत्तिः १२.०४)
00:23 Netbeans IDE 7.3 (नेट्-बीन्स् ऐ.डि.इ ७.३)
00:26 JDK 1.7 (जे.डि.के १.७)
00:28 Firefox web-browser 21.0 (फ़ैर्-फ़ाक्स् वेब्-ब्रौसर् २१.०) च उपयुज्यमानानि सन्ति ।
00:32 भवन्तः भवदभीष्टं किमपि वेब्-ब्रौसर् उपयोक्तुम् अर्हन्ति ।
00:35 एतस्य प्रशिक्षणस्य (tutorial) अनुसरणाय ,
00:39 Netbeans IDE उपयुज्य Core Java इत्यस्य रचना,
00:42 HTML इत्यस्य च परिचयः भवतां भवेत् ।
00:44 नो चेत्, सम्बद्ध-ट्युटोरियल्-प्राप्त्यै कृपया अस्माकं वेब्-सैट् (जालपुटस्य) सम्पर्कं कुर्वन्तु ।
00:50 अधुना वयं NetBeans IDE उपयुज्य, किञ्चन सरलं Java वेब् प्रोजेक्ट् निर्माणं कथम् इति पश्याम ।
00:56 एतदर्थं, वयं NetBeans IDE प्रति गच्छाम ।
01:01 IDE इत्यस्य उपरि, वामकोणे, क्रमेण File इत्यत्र, New Project इत्यत्र च क्लिक् करोतु ।
01:08 किञ्चन New Project विण्डो उद्घाटितं भवति ।
01:12 Categories तः Java Web इत्येतत्, Projects तः Web Application इत्येतत् च चिनोतु ।
01:18 पश्चात् Next इत्यत्र क्लिक् करोतु ।
01:20 पश्चात् उद्घाटितं यत् विण्डो अस्ति, तत्र,
01:23 Project Name इत्यत्र MyFirstProject इति टङ्कयतु ।
01:27 प्रोजेक्ट् लोकेशन्,( Project location) प्रोजेक्ट् फोल्डर् (Project Folder) च यथावत् रक्षतु ।
01:31 पश्चात् Next इत्यत्र क्लिक् करोतु ।
01:35 Server इत्यत्र GlassFish Server चिनोतु ।
01:39 अवधानं दीयताम् यत् - MyFirstProject इति Context Path अस्ति यच्च Project नाम्ना सदृशम् अस्ति।
01:47 वयम् एतद्विषये विस्तरेण ज्ञास्यामः ।
01:50 अधुना, Next इत्यत्र Finish इत्यत्र च क्रमेण क्लिक् करोतु ।
01:55 Projects ट्याब् इत्यत्र क्लिक् करोतु ।
01:58 अत्र बहूनि नोड्स् सन्ति, My First Project नामकं वेब् अप्लिकेशन् च निर्मितं वर्तते इति च वयं द्रष्टुं शक्नुमः ।
02:08 अधुना, अस्माभिः एतेषां सर्वेषां नोड्स्- विषये अवधातव्यं नास्ति ।
02:11 किन्तु अस्मिन् किम् अस्ति इति अहं क्लिक्- करणपूर्वकं भवद्भ्यः दर्शयामि ।
02:16 अधुना, वयं डिप्लोय्मेण्ट् डिस्क्रिप्टर् ( Deployment Descriptor) विषये ज्ञास्यामः ।
02:21 वेब् अप्लिकेशन् इत्यस्य डिप्लोय्मेण्ट् डिस्क्रिप्टर् इतीदम्,
02:25 अप्लिकेशन् (application ) इत्यस्य, क्लासस्, रिसोर्सस्, कान्फिगरेशन् च,
02:31 वेब् रिक्वेस्ट्स् सर्व् - करणाय, वेब् सर्वर् एतेषाम् उपयोगं कथं करोति इति च विवृणोति ।
02:37 अप्लिकेशन् -निमित्तं, वेब् सर्वर् request प्राप्नोति ।
02:42 एतत् request इत्यस्य URL म्याप् करणाय डिप्लोय्मेण्ट् डिस्क्रिप्टर् इत्येतत् उपयुङ्ते ।
02:48 एतत् URL इत्येतम्, यत् कोड् रिक्वेस्ट् निर्वहति, तत्कोड्-पर्यन्तं म्याप् करोति ।
02:52 डिप्लोय्मेण्ट् डिस्क्रिप्टर् इत्येतत् web.xml नामकं फैल् अस्ति ।
02:57 अधुना, वयं IDE प्रति पुनः आगच्छाम ।
03:00 अत्र लभ्यमानेषु नोड्स् मध्ये वयं web.xml नामकं फैल् अन्वेष्टुं न शक्नुमः
03:07 एतस्य अन्वेषणाय, IDE इत्यस्य उपरि वामभागे, File इत्यत्र क्लिक् करोतु । पश्चात् New File इत्यत्र क्लिक् करोतु च
03:16 Categories तः वेब्( Web) चिनोतु ।
03:19 File Types, तः Standard Deployment Descriptor (web.xml) चिनोतु च ।
03:25 पश्चात् Next इत्यत्र क्लिक् करोतु ।
03:27 Finish इत्यत्र क्लिक् करोतु च ।
03:30 IDEइत्यस्य वामभागे विद्यमानस्य Files ट्याब् इत्यत्र क्लिक् करोतु ।
03:34 'Web' नोड् इत्यस्य, WEB-INF फोल्डर् अधोभागे दृश्यमानं web.xml इतीदं परिशीलयतु ।
03:42 अधुना भवन्तः source कोड् दृष्टुं शक्नुवन्ति ।
03:46 अत्र एकं xml हेडर् वर्तते ।
03:50 किञ्चन web-app नोड् अपि वर्तते ।
03:53 अधुना वयम् अप्लिकेशन् रन् करणाय प्रयतामहे ।
03:57 एतदर्थं, MyFirstProject इत्यत्र रैट् क्लिक् करोतु ।
04:02 Clean and Build इत्यत्र क्लिक् करोतु ।
04:04 एतत्, इतःपूर्वं सङ्कलिताः सञ्चिकाः, इतराणि बिल्ड् औट् - पुट्स् च डिलीट् करिष्यति ।
04:10 एतत्, अप्लिकेशन् इत्यस्य पुनः सङ्कलनम् (री-कम्पैल्) अपि करिष्यति ।
04:14 पुनः MyFirstProject इत्यत्र क्लिक् कृत्वा Run इत्यत्र क्लिक् करोतु ।
04:20 एवं, सर्वर्, रन् जायमानम् अस्ति, अपि च अनेन My first Project इत्यस्य सज्जता अपि कृता अस्ति ।
04:27 किञ्चन ब्रौसर् विण्डो उद्घाटितं भवति, Hello World दर्शयति च ।
04:32 यतः यदा अस्माभिः प्रोजेक्ट् रन् क्रियते, तदा वेब् अप्लिकेशन् अत्र दर्शितं पृष्टं निरूपयति ।
04:39 अधुना, अत्र येन पृष्टं (पेज्) प्रस्तुतीकृतं , तत् URL पश्याम ।
04:44 एतत् localhost कोलन् 8080 स्ल्याष् MyFirstProject इति वर्तते ।
04:49 अतः, यदा अस्माभिः MyFirstProject, रन् क्रियते, तदा डीफाल्ट् - रूपेण वयं JSP पेज् प्राप्नुमः- यच्च HelloWorld! इति वदति ।
04:57 अधुना, वयं अस्माकं IDE प्रति पुनः आगच्छाम ।
05:00 WEB-INF फोल्डर् अधोभागे index.jsp अस्ति ।
05:07 index.jsp इत्यत्र डबल् क्लिक् करोतु ।
05:10 अत्र वयं सोर्स् कोड् दृष्टुं शक्नुमः ।
05:12 एतत् HTML ट्याग्- युक्तं किञ्चन सरलं JSP पेज् वर्तते ।
05:17 अस्य टैटल् "JSP Page" इति अस्ति, हेड्डिङ्ग् च "Hello World" इति च अस्ति ।
05:24 यदा अस्माभिः वेब् अप्लिकेशन् इत्येतत् रन् क्रियते, तदा सर्वर् डीफाल्ट् रूपेण index.jsp ददाति ।
05:30 इतःपूर्वमेव अस्माभिः ContextPath दृष्टम् आसीत् ।
05:36 अस्माभिः MyFirstProject रूपेण ContextPath सेट् कृतम् आसीत् ।
05:41 अधुना, ब्रौसर् प्रति आगम्यताम् ।
05:44 URL निमित्तं localhost colon 8080 (लोकल् होस्ट् कोलन् 8080) इति टङ्कयित्वा Enter नुदतु ।
05:50 वयं पश्यामः यत् Glassfish Server इत्यस्य होम् पेज् दृश्यमानम् अस्ति इति ।
05:56 अत्र, 8080 इत्येतत् डीफाल्ट् पोर्ट् वर्तते, तद्वारा सर्वर्, यन्त्रे रन् करोति ।
06:01 एतस्य Glassfish Server इन्स्टन्स् इत्यस्य उपरि बहूनि अप्लिकेशन्स् “रन्” जायमानानि स्युः ।
06:08 किञ्चन निर्दिष्टं अप्लिकेशन् इत्येतत् एक्सेस् - करणाय, URL इत्यत्र अप्लिकेशन् नाम टङ्कयतु ।
06:15 अतः, अस्माभिः अवश्यं तत् निर्दिष्टम् अप्लिकेशन् ( application ) टङ्कनीयम्, यच्च तस्मिन् इन्स्टन्स्- मध्ये डिप्लोय् जातं वर्तते ।
06:21 तस्मात्, वयं slash MyFirstProject इति टङ्कयाम ।
06:26 Enter नुदामः च । वयं पश्यामः यत् Hello World! प्रदर्शितम् अस्ति ।
06:31 संक्षेपरूपेण, अस्मिन् प्रशिक्षणे वयं
06:35 सरलस्य Java वेब् प्रोजेक्ट् इत्यस्य निर्माणम्,
06:38 वेब् प्रोजेक्ट् इत्यस्य एक्सिक्यूट् करणम् (निष्पादनम्),
06:41 web.xml फैल् विषयं च ज्ञातवन्तः ।
06:44 स्पोकन् ट्युटोरियल् प्रकल्पस्य विषये अधिकज्ञानाय,
06:46 अस्मिन् लिङ्क्-मध्ये लभ्यमानं विडियो पश्यन्तु ।
06:50 इदं, स्पोकन् ट्युटोरियल् प्रकल्पस्य सारांशः अस्ति ।
06:54 यदि भवतां सविधे उत्तमं ब्याण्ड्-विड्त् नास्ति, तर्हि भवन्तः अवारोप्य(डौन्लोड् कृत्वा) द्रष्टुम् अर्हन्ति ।
06:58 स्पोकन् ट्युटोरियल् प्रकल्पगणः (टीम्):
07:00 एतत् उपयुज्य कार्यशालाः चालयति ।
07:04 आन्-लैन् परीक्षासु उत्तीर्णेभ्यः प्रमाणपत्राणि ददाति ।
07:07 अधिकविवरणार्थं, कृपया contact@spoken-tutorial.org प्रति लिखन्तु ।
07:13 स्पोकन् ट्युटोरियल् प्रकल्पः ‘टाक् टु ए टीचर्’ परियोजनायाः कश्चन भागः अस्ति ।
07:17 एतत् भारतसर्वकारस्य MHRD अधीने विद्यमानस्य राष्ट्रियसाक्षरतामिषन् इत्यस्य ICT माध्यमद्वारा समर्थितम् अस्ति ।
07:23 अस्याः संस्थायाः विषये अधिकं विवरणम् अत्र उपलभ्यते -
07:27 spoken-tutorial.org/NMEICT- Intro
07:34 Library Management System इत्येतत् Corporate Social Responsibility Program द्वारा प्रमुख साफ़्ट्वेर् MNC इत्यस्य योगदानम् अस्ति ।
07:44 एतत्-स्पोकन् ट्युटोरियल् निमित्तं तैः विषयस्य समर्थनमपि कृतमस्ति ।
07:48 अस्याः प्रतेः अनुवादिका बेंगलूरुतः नागरत्ना हेगडे, प्रवाचकस्तु विद्वान् नवीन भट्टः उप्पिनपट्टणम् ।

भागग्रहणाय धन्यवादाः ।

Contributors and Content Editors

NHegde, NaveenBhat, PoojaMoolya