Difference between revisions of "Netbeans/C2/Adding-a-File-Chooser/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 1: Line 1:
 
{| Border=1
 
{| Border=1
 
+
|'''Time'''
| '''Time'''
+
 
| '''Narration'''
 
| '''Narration'''
 +
 
|-
 
|-
 
| 00:00
 
| 00:00
|नमस्कारः ।
+
|नमस्कारः।,जावा एप्लिकेशन् मध्ये File Chooser  इत्यस्य संस्थापनस्य विषयस्य पाठार्थं स्वागतम् ।
|-
+
 
| 00:01
+
|जावा एप्लिकेशन् मध्ये File Chooser  इत्यस्य संस्थापनस्य विषयस्य पाठार्थं स्वागतम् ।
+
 
|-
 
|-
 
|00:07
 
|00:07
 
|पाठेऽस्मिन् वयम्,,
 
|पाठेऽस्मिन् वयम्,,
 +
 
|-
 
|-
 
|00:09
 
|00:09
|एप्लिकेशन् एकम् रचयाम ।
+
|एप्लिकेशन् एकम् रचयाम ।,application form. च रचयाम ।
|-
+
 
| 00:10
+
|application form. च रचयाम ।
+
 
|-
 
|-
 
|00:12
 
|00:12
| '''File Chooser''' संस्थापयाम ।
+
|'''File Chooser''' संस्थापयाम ।
 +
 
 
|-
 
|-
| 00:14
+
|00:14
 
|'''File Chooser. ''' इतीदं कोन्फिगर् करवाम ।
 
|'''File Chooser. ''' इतीदं कोन्फिगर् करवाम ।
 +
 
|-
 
|-
 
|00:17
 
|00:17
| अन्ते रन् च करवाम ।
+
|अन्ते रन् च करवाम ।
 +
 
 
|-
 
|-
| 00:19
+
|00:19
| अत्र वयं Linux Operating System, Ubuntu v12.04.
+
|अत्र वयं Linux Operating System, Ubuntu v12.04.
 +
 
 
|-
 
|-
| 00:26
+
|00:26
| अपि च IDE v7.1.1 च उपयुञ्ज्महे ।
+
|अपि च IDE v7.1.1 च उपयुञ्ज्महे ।
 +
 
 
|-
 
|-
 
|00:31
 
|00:31
 
|पाठेऽस्मिन् वयं जावा-एप्लिकेशन् इत्यस्मै '''javax.swing.JFileChooser'''  इतीदमुपयुज्य File chooser  योजयितुं जानीयाम ।
 
|पाठेऽस्मिन् वयं जावा-एप्लिकेशन् इत्यस्मै '''javax.swing.JFileChooser'''  इतीदमुपयुज्य File chooser  योजयितुं जानीयाम ।
 +
 
|-
 
|-
 
|00:42
 
|00:42
| पाठस्यास्य अवगमनसमये वयं '''.txt''' सञ्चिकामेकां टेक्स्ट्-एरिया-मध्ये लोड्-कर्तुं  जावा-एप्लिकेशन् रचयाम
+
|पाठस्यास्य अवगमनसमये वयं '''.txt''' सञ्चिकामेकां टेक्स्ट्-एरिया-मध्ये लोड्-कर्तुं  जावा-एप्लिकेशन् रचयाम
 +
 
 
|-
 
|-
 
|00:52
 
|00:52
 
|तदर्थमादौ  '''जावा-एप्लिकेशन्''' एकं रचयाम ।
 
|तदर्थमादौ  '''जावा-एप्लिकेशन्''' एकं रचयाम ।
 +
 
|-
 
|-
 
|00:55
 
|00:55
| '''IDE.''' इतीदं उद्घाटयतु।
+
|'''IDE.''' इतीदं उद्घाटयतु।
 +
 
 
|-
 
|-
| 00:57
+
|00:57
| मेन्-मेन्यु इत्यस्मात्,  '''File'''अपि च '''New Project '''चिनोतु ।
+
|मेन्-मेन्यु इत्यस्मात्,  '''File'''अपि च '''New Project '''चिनोतु ।
 +
 
 
|-
 
|-
 
|01:03
 
|01:03
| '''Java''' केटगरि तथा जावा एप्लिकेशन् प्रोजेक्ट् टैप् च चिनोतु ।
+
|'''Java''' केटगरि तथा जावा एप्लिकेशन् प्रोजेक्ट् टैप् च चिनोतु ।
 +
 
 
|-
 
|-
 
|01:08
 
|01:08
| '''Next. ''' नुदतु ।
+
|'''Next. ''' नुदतु ।
 +
 
 
|-
 
|-
 
|01:10
 
|01:10
| '''Project Name''' फील्ड् मध्ये'''JFileChooserDemo. ''' इति टङ्कयतु ।
+
|'''Project Name''' फील्ड् मध्ये'''JFileChooserDemo. ''' इति टङ्कयतु ।
 +
 
 
|-
 
|-
 
|01:20
 
|01:20
| '''Create Main Class''' चेक्-बोक्स् इतीदं शुद्धं करोतु ।
+
|'''Create Main Class''' चेक्-बोक्स् इतीदं शुद्धं करोतु ।
 +
 
 
|-
 
|-
 
|01:23
 
|01:23
 
|दृढीक्रियतां यत्, '''Set as Main Project''' चेक्-बोक्स् सेलेक्टेड् वर्तते इति ।
 
|दृढीक्रियतां यत्, '''Set as Main Project''' चेक्-बोक्स् सेलेक्टेड् वर्तते इति ।
 +
 
|-
 
|-
 
|01:27
 
|01:27
| '''Finish.''' नुदतु  ।
+
|'''Finish.''' नुदतु  ।
 +
 
 
|-
 
|-
| 01:31
+
|01:31
 
|अत्र वयं '''JFrame'' रचयित्वा कानिचन कम्पोनेण्ट्स् योजयाम ।
 
|अत्र वयं '''JFrame'' रचयित्वा कानिचन कम्पोनेण्ट्स् योजयाम ।
 +
 
|-
 
|-
| 01:37
+
|01:37
| '''Source Packages''' नोड् इत्यस्योपरि रैट्-क्लिक् करोतु ।
+
|'''Source Packages''' नोड् इत्यस्योपरि रैट्-क्लिक् करोतु ।
 +
 
 
|-
 
|-
| 01:41
+
|01:41
| '''New > Other..''' इमे चिन्वन्तु ।
+
|'''New > Other..''' इमे चिन्वन्तु ।
 +
 
 
|-
 
|-
| 01:45
+
|01:45
 
|'''Swing GUI Forms''' केटगरीस् चित्वा '''JFrameForm''' टैप् च चिनोतु ।
 
|'''Swing GUI Forms''' केटगरीस् चित्वा '''JFrameForm''' टैप् च चिनोतु ।
 +
 
|-
 
|-
| 01:51
+
|01:51
| '''Next.''' नुदतु ।
+
|'''Next.''' नुदतु ।
 +
 
 
|-
 
|-
| 01:54
+
|01:54
| '''JFileChooserDemo. ''' इति क्लास्-नेम् ददातु ।
+
|'''JFileChooserDemo. ''' इति क्लास्-नेम् ददातु ।
 +
 
 
|-
 
|-
| 02:02
+
|02:02
| Package field मध्ये '''jfilechooserdemo.resources.'''इति टङ्कयतु ।
+
|Package field मध्ये '''jfilechooserdemo.resources.'''इति टङ्कयतु ।
 +
 
 
|-
 
|-
 
|02:12
 
|02:12
 
|'''Finish.''' नुदतु ।
 
|'''Finish.''' नुदतु ।
 +
 
|-
 
|-
 
|02:17
 
|02:17
| '''Properties window'''मध्ये ,  '''Title''' प्रोपर्टि नुदतु ।
+
|'''Properties window'''मध्ये ,  '''Title''' प्रोपर्टि नुदतु ।
 +
 
 
|-
 
|-
 
|02:22
 
|02:22
| तथा  '''Demo Application.''' इति टङ्कयतु ।
+
|तथा  '''Demo Application.''' इति टङ्कयतु ।
 +
 
 
|-
 
|-
 
|02:30
 
|02:30
| '''Enter''' नुदतु ।
+
|'''Enter''' नुदतु ।
 +
 
 
|-
 
|-
| 02:32
+
|02:32
| '''Palette''' मध्ये ,  '''Swing Menus''' केटगरि इतीदं उद्घाटयतु ।
+
|'''Palette''' मध्ये ,  '''Swing Menus''' केटगरि इतीदं उद्घाटयतु ।
 +
 
 
|-
 
|-
| 02:40
+
|02:40
 
|'''Menu Bar''' कम्पोनेण्ट्स् चित्वा ड्रेग्-कृत्वा '''Jframe.''' इत्यस्य वामे स्थापयतु ।
 
|'''Menu Bar''' कम्पोनेण्ट्स् चित्वा ड्रेग्-कृत्वा '''Jframe.''' इत्यस्य वामे स्थापयतु ।
 +
 
|-
 
|-
 
|02:50
 
|02:50
 
|'''Menu Bar''' कम्पोनेण्ट्स् इत्यस्य '''Edit''' ऐटम् इतीदं रैट्-क्लिक् करोतु ।
 
|'''Menu Bar''' कम्पोनेण्ट्स् इत्यस्य '''Edit''' ऐटम् इतीदं रैट्-क्लिक् करोतु ।
 +
 
|-
 
|-
 
|02:55
 
|02:55
 
|कोण्टॆक्स्ट्-मेन्यु मध्ये '''Delete''' चिनोतु ।
 
|कोण्टॆक्स्ट्-मेन्यु मध्ये '''Delete''' चिनोतु ।
 +
 
|-
 
|-
| 02:59
+
|02:59
 
|अग्रे अन्यदेकं मेन्यु-ऐटम् योजयाम।तत् '''FileChooser'' इतीदम् उद्घाटयितुं अवकाशं कल्पयति ।
 
|अग्रे अन्यदेकं मेन्यु-ऐटम् योजयाम।तत् '''FileChooser'' इतीदम् उद्घाटयितुं अवकाशं कल्पयति ।
 +
 
|-
 
|-
| 03:07
+
|03:07
 
|अन्यत् '''Menu Item''  इतीदं ड्रेग् करणात् पूर्वं '''Menu Bar''' इतीदं सेलेक्टॆड् वर्ततेऽति दृढीकरोतु ।
 
|अन्यत् '''Menu Item''  इतीदं ड्रेग् करणात् पूर्वं '''Menu Bar''' इतीदं सेलेक्टॆड् वर्ततेऽति दृढीकरोतु ।
 +
 
|-
 
|-
| 03:14
+
|03:14
 
|पेलेट् मध्ये,'''Swing Menus''' केटगरि मध्ये, एकं नूतनं '''Menu Item''' चिनोतु ।
 
|पेलेट् मध्ये,'''Swing Menus''' केटगरि मध्ये, एकं नूतनं '''Menu Item''' चिनोतु ।
 +
 
|-
 
|-
| 03:22
+
|03:22
 
|'''Menu Bar'''इतीदं प्रति ड्रेग् कृत्वा , '''File''' ऐटम्-मध्ये  स्थापयतु ।
 
|'''Menu Bar'''इतीदं प्रति ड्रेग् कृत्वा , '''File''' ऐटम्-मध्ये  स्थापयतु ।
 +
 
|-
 
|-
| 03:30
+
|03:30
 
|'''Design''' व्यु-मध्ये '''jMenuItem1''' इतीदं रैट्-क्लिक् करोतु ।
 
|'''Design''' व्यु-मध्ये '''jMenuItem1''' इतीदं रैट्-क्लिक् करोतु ।
 +
 
|-
 
|-
| 03:35
+
|03:35
 
|कोण्टेक्स्ट् मेन्यु इत्यस्मात्  '''Change Variable Name''' चिनोतु ।
 
|कोण्टेक्स्ट् मेन्यु इत्यस्मात्  '''Change Variable Name''' चिनोतु ।
 +
 
|-
 
|-
| 03:41
+
|03:41
| ऐटम् इतीदं '''Open''' इति रीनेम् कृत्वा '''OK.''' नुदतु ।
+
|ऐटम् इतीदं '''Open''' इति रीनेम् कृत्वा '''OK.''' नुदतु ।
 +
 
 
|-
 
|-
| 03:48
+
|03:48
 
|दृढीक्रियतां यत् ,'''Design''' व्यू-मध्ये '''jMenuItem1''' इतीदं अधुनापि सेलेक्टेड् वर्तते इति ।
 
|दृढीक्रियतां यत् ,'''Design''' व्यू-मध्ये '''jMenuItem1''' इतीदं अधुनापि सेलेक्टेड् वर्तते इति ।
 +
 
|-
 
|-
| 03:53
+
|03:53
| कम्पोनेन्ट् इत्यस्य अक्षराणि एडिट् कर्तुं स्पेस्-बार् नुदतु ।
+
|कम्पोनेन्ट् इत्यस्य अक्षराणि एडिट् कर्तुं स्पेस्-बार् नुदतु ।
 +
 
 
|-
 
|-
| 03:58
+
|03:58
| '''Open''' इति परिवर्त्य  '''Enter'''नुदतु ।
+
|'''Open''' इति परिवर्त्य  '''Enter'''नुदतु ।
 +
 
 
|-
 
|-
| 04:04
+
|04:04
 
|'''Open''' मेन्यु ऐटम् इत्यस्मै एक्शन् हेण्ड्लर् नियोजयतु ।
 
|'''Open''' मेन्यु ऐटम् इत्यस्मै एक्शन् हेण्ड्लर् नियोजयतु ।
 +
 
|-
 
|-
| 04:08
+
|04:08
 
|'''Open'''  इतीदं रैट्-क्लिक् करोतु । कोण्टेक्स्ट्-मेन्यु इत्यस्मात्  '''Events, Action, Action Performed''' इमे चिनोतु ।
 
|'''Open'''  इतीदं रैट्-क्लिक् करोतु । कोण्टेक्स्ट्-मेन्यु इत्यस्मात्  '''Events, Action, Action Performed''' इमे चिनोतु ।
 +
 
|-
 
|-
| 04:20
+
|04:20
| GUI बिल्डर् स्वयमेव source view इतीदमुद्घाटयति ।
+
|GUI बिल्डर् स्वयमेव source view इतीदमुद्घाटयति ।
 +
 
 
|-
 
|-
| 04:25
+
|04:25
| नूतनं एवेण्ट्-हेण्ड्लर् ''' OpenActionPerformed()''' इत्येकं निर्मितम् ।
+
|नूतनं एवेण्ट्-हेण्ड्लर् ''' OpenActionPerformed()''' इत्येकं निर्मितम् ।
 +
 
 
|-
 
|-
| 04:31
+
|04:31
| ''' Design'''  व्यू प्रति गच्छाम ।
+
|''' Design'''  व्यू प्रति गच्छाम ।
 +
 
 
|-
 
|-
| 04:35
+
|04:35
| ''' File Chooser.''' इत्यस्मात् एक्सिट् भवितुं अन्यदेकं मेन्यू-ऐटम् योजयाम ।
+
|''' File Chooser.''' इत्यस्मात् एक्सिट् भवितुं अन्यदेकं मेन्यू-ऐटम् योजयाम ।
 +
 
 
|-
 
|-
| 04:39
+
|04:39
 
|''' Palette''' मध्ये , ''' Swing Menus''' केटगरि इतीदं चिनोतु ।
 
|''' Palette''' मध्ये , ''' Swing Menus''' केटगरि इतीदं चिनोतु ।
 +
 
|-
 
|-
| 04:45
+
|04:45
| ''' Menu Item ''' चिनोतु ।
+
|''' Menu Item ''' चिनोतु ।
 +
 
 
|-
 
|-
| 04:48
+
|04:48
 
|''' Menu Bar''' इत्यस्यान्तः  Open मेन्यु ऐटम् इत्यस्याधः स्थापयतु ।
 
|''' Menu Bar''' इत्यस्यान्तः  Open मेन्यु ऐटम् इत्यस्याधः स्थापयतु ।
 +
 
|-
 
|-
| 04:53
+
|04:53
| पश्यतां यत्, ''' jmenuItem1''' इत्यस्य संस्थापन-स्थाने अरुणवर्णः वर्तते इति ।
+
|पश्यतां यत्, ''' jmenuItem1''' इत्यस्य संस्थापन-स्थाने अरुणवर्णः वर्तते इति ।
 +
 
 
|-
 
|-
| 05:03
+
|05:03
 
|''' Design''' व्यू-मध्ये ''' jMenuItem1''' इतीदं रैट्-क्लिक् करोतु ।
 
|''' Design''' व्यू-मध्ये ''' jMenuItem1''' इतीदं रैट्-क्लिक् करोतु ।
 +
 
|-
 
|-
| 05:07
+
|05:07
 +
|कोण्टेक्स्ट्-मेन्यु इत्यस्मात् ''' Change Variable Name'''  इतीदं चिनोतु ।
  
| कोण्टेक्स्ट्-मेन्यु इत्यस्मात् ''' Change Variable Name'''  इतीदं चिनोतु ।
 
 
|-
 
|-
| 05:12
+
|05:12
 
|ऐटम् इतीदं ''' Exit''' इति रीनेम् कृत्वा  ''' OK.''' नुदतु ।
 
|ऐटम् इतीदं ''' Exit''' इति रीनेम् कृत्वा  ''' OK.''' नुदतु ।
 +
 
|-
 
|-
| 05:20
+
|05:20
 
|''' Design'''  व्यू-मध्ये  ''' jMenuItem1'''  इतीदं सेलेक्टेड् अस्तीति दृढीकरोतु ।
 
|''' Design'''  व्यू-मध्ये  ''' jMenuItem1'''  इतीदं सेलेक्टेड् अस्तीति दृढीकरोतु ।
 +
 
|-
 
|-
| 05:25
+
|05:25
 
|कम्पोनेण्ट् इत्यस्य अक्षराणि एडिट् कर्तुं  ''' Space bar''' नुदतु ।
 
|कम्पोनेण्ट् इत्यस्य अक्षराणि एडिट् कर्तुं  ''' Space bar''' नुदतु ।
 +
 
|-
 
|-
| 05:30
+
|05:30
 
|अक्षराणि ''' Exit''' इति परिवर्तताम् ।  ''' Enter''' नुदतु ।
 
|अक्षराणि ''' Exit''' इति परिवर्तताम् ।  ''' Enter''' नुदतु ।
 +
 
|-
 
|-
| 05:36
+
|05:36
 
|''' Exit''' मेन्यु ऐटम् इत्यस्मै एक्षन्-हेण्ड्लर् नियोजयतु ।
 
|''' Exit''' मेन्यु ऐटम् इत्यस्मै एक्षन्-हेण्ड्लर् नियोजयतु ।
 +
 
|-
 
|-
| 05:41
+
|05:41
 
|Exit मेन्यू ऐटम् इतीदं रैट्-क्लिक् करोतु ।
 
|Exit मेन्यू ऐटम् इतीदं रैट्-क्लिक् करोतु ।
 +
 
|-
 
|-
| 05:44
+
|05:44
 
|कोण्टॆक्स्ट् मेन्यु इत्यस्मात् ''' Events, Action, Action Performed()''' इतीमानि चिनोतु ।
 
|कोण्टॆक्स्ट् मेन्यु इत्यस्मात् ''' Events, Action, Action Performed()''' इतीमानि चिनोतु ।
 +
 
|-
 
|-
| 05:51
+
|05:51
| GUI Builder इतीदं स्वयमेव '''Source''' व्यू इत्यस्मै परिवर्तयति ।
+
|GUI Builder इतीदं स्वयमेव '''Source''' व्यू इत्यस्मै परिवर्तयति ।
 +
 
 
|-
 
|-
| 05:56
+
|05:56
 
|''' ExitActionPerformed()''' इति नूतनं एवेण्ट्-हेण्ड्लर्-मेथड् रचितम् ।
 
|''' ExitActionPerformed()''' इति नूतनं एवेण्ट्-हेण्ड्लर्-मेथड् रचितम् ।
 +
 
|-
 
|-
| 06:02
+
|06:02
| ''' ExitActionPerformed''' नोड् इतीदं ''' OpenActionPerformed()'''  नोड् इत्यस्योपरि, ''' Navigator'''विण्डौ मध्ये दृश्यते ।
+
|''' ExitActionPerformed''' नोड् इतीदं ''' OpenActionPerformed()'''  नोड् इत्यस्योपरि, ''' Navigator'''विण्डौ मध्ये दृश्यते ।
 +
 
 
|-
 
|-
| 06:12
+
|06:12
 
|भवन्तः ''' Navigator,''' इतीदं दृष्टुं न शक्नुवन्ति चेत् ,
 
|भवन्तः ''' Navigator,''' इतीदं दृष्टुं न शक्नुवन्ति चेत् ,
 +
 
|-
 
|-
| 06:14
+
|06:14
 
|मेन्यु-बार्-मध्ये ''' Window''' मेन्यु प्रति गम्यताम् ।
 
|मेन्यु-बार्-मध्ये ''' Window''' मेन्यु प्रति गम्यताम् ।
 +
 
|-
 
|-
| 06:18
+
|06:18
| ''' Navigating'''  इतीदं चित्वा  ''' Navigator.''' नुदतु ।
+
|''' Navigating'''  इतीदं चित्वा  ''' Navigator.''' नुदतु ।
 +
 
 
|-
 
|-
| 06:25
+
|06:25
 
|अत्र यूयं ''' ExitActionPerformed''' नोड् इतीदं , ''' OpenActionPerformed'''  नोड् इत्यस्योपरि दृष्टुं शक्नुथ ।
 
|अत्र यूयं ''' ExitActionPerformed''' नोड् इतीदं , ''' OpenActionPerformed'''  नोड् इत्यस्योपरि दृष्टुं शक्नुथ ।
 +
 
|-
 
|-
| 06:33
+
|06:33
 
|''' Exit''' मेन्यु इतीदं सशक्तं कर्तुं,
 
|''' Exit''' मेन्यु इतीदं सशक्तं कर्तुं,
 +
 
|-
 
|-
| 06:36
+
|06:36
 
|''' ExitActionPerformed()'''  मेथड्-बोडि मध्ये  ''' System.exit(0);''' इति स्टेट्-मेण्ट् लिखतु।
 
|''' ExitActionPerformed()'''  मेथड्-बोडि मध्ये  ''' System.exit(0);''' इति स्टेट्-मेण्ट् लिखतु।
 +
 
|-
 
|-
| 06:47
+
|06:47
 
|''' Design''' मोड् प्रति गम्यताम् ।
 
|''' Design''' मोड् प्रति गम्यताम् ।
 +
 
|-
 
|-
| 06:50
+
|06:50
 
|''' Palette''' इत्यस्य  ''' Swing Controls''' केटगरि इत्यस्मात् ,''' Text Area''' इतीदं फोर्म् मध्ये ड्रेग् करोतु  ।
 
|''' Palette''' इत्यस्य  ''' Swing Controls''' केटगरि इत्यस्मात् ,''' Text Area''' इतीदं फोर्म् मध्ये ड्रेग् करोतु  ।
 +
 
|-
 
|-
| 07:06
+
|07:06
 
|''' File Chooser''' इत्यनेन डिस्प्ले क्रियमाणेभ्यः अक्षरेभ्यः स्थानं कल्पयितुं कम्पोनेण्ट् इतीदं रीसैस् करोतु ।
 
|''' File Chooser''' इत्यनेन डिस्प्ले क्रियमाणेभ्यः अक्षरेभ्यः स्थानं कल्पयितुं कम्पोनेण्ट् इतीदं रीसैस् करोतु ।
 +
 
|-
 
|-
| 07:18
+
|07:18
| वेरियेबल् इतीदं  '''textarea.''' इति रीनेम् करोतु ।
+
|वेरियेबल् इतीदं  '''textarea.''' इति रीनेम् करोतु ।
 +
 
 
|-
 
|-
| 07:26
+
|07:26
| अधुना निजं ''' File Chooser.''' इतीदं योजयाम ।
+
|अधुना निजं ''' File Chooser.''' इतीदं योजयाम ।
 +
 
 
|-
 
|-
| 07:31
+
|07:31
 
|यदि भवतां ''' Navigator''' गवाक्षः न उद्घटते तर्हि, ''' Window, Navigating, Navigator''' इतीमानि चिन्वन्तु ।
 
|यदि भवतां ''' Navigator''' गवाक्षः न उद्घटते तर्हि, ''' Window, Navigating, Navigator''' इतीमानि चिन्वन्तु ।
 +
 
|-
 
|-
| 07:38
+
|07:38
 
|तथा  ''' Navigator''' मध्ये , '''Jframe''' नोड् इतीदं रैट्-क्लिक् करोतु ।
 
|तथा  ''' Navigator''' मध्ये , '''Jframe''' नोड् इतीदं रैट्-क्लिक् करोतु ।
 +
 
|-
 
|-
| 07:44
+
|07:44
| कोण्टेक्स्ट् मेन्यु इत्यस्मात्  ''' Add From Palette, Swing Windows, File Chooser''' इतीमानि चिन्वन्तु ।
+
|कोण्टेक्स्ट् मेन्यु इत्यस्मात्  ''' Add From Palette, Swing Windows, File Chooser''' इतीमानि चिन्वन्तु ।
 +
 
 
|-
 
|-
| 07:54
+
|07:54
 
|भवन्तः  ''' Navigator'''  मध्ये पश्यन्ति यत्, ''' JFileChooser''' इतीदं फ़ोर्म् मध्ये योजितम् इति ।
 
|भवन्तः  ''' Navigator'''  मध्ये पश्यन्ति यत्, ''' JFileChooser''' इतीदं फ़ोर्म् मध्ये योजितम् इति ।
 +
 
|-
 
|-
| 08:01
+
|08:01
| ''' JFileChooser''' नोड् इतीदं रैट् क्लिक् करोतु । अपि च वेरियेबल् इतीदं ''' fileChooser.''' इति रीनेम् करोतु ।
+
|''' JFileChooser''' नोड् इतीदं रैट् क्लिक् करोतु । अपि च वेरियेबल् इतीदं ''' fileChooser.''' इति रीनेम् करोतु ।
 +
 
 
|-
 
|-
| 08:16
+
|08:16
| ''' OK''' नुदतु ।
+
|''' OK''' नुदतु ।
 +
 
 
|-
 
|-
| 08:19
+
|08:19
 
|वयमधुना ''' File Chooser.''' इतीदं योजितवन्तः ।
 
|वयमधुना ''' File Chooser.''' इतीदं योजितवन्तः ।
 +
 
|-
 
|-
| 08:21
+
|08:21
 
|अधुना  ''' File Chooser''' इतीदं आवश्यकानि अक्षराणि दर्शयितुं कोन्फिगर् कर्तव्यम् ।
 
|अधुना  ''' File Chooser''' इतीदं आवश्यकानि अक्षराणि दर्शयितुं कोन्फिगर् कर्तव्यम् ।
 +
 
|-
 
|-
| 08:27
+
|08:27
| वयं '''custom file filter''' इतीदमपि योजयाम ,तथा  '''File Chooser'''इतीदं भवतां एप्लिकेशन् मध्ये इण्टिग्रेट् करवाम ।
+
|वयं '''custom file filter''' इतीदमपि योजयाम ,तथा  '''File Chooser'''इतीदं भवतां एप्लिकेशन् मध्ये इण्टिग्रेट् करवाम ।
 +
 
 
|-
 
|-
| 08:34
+
|08:34
 
|''' Navigator'''  मध्ये ''' JfileChooser''' इतीदं सेलेक्टॆड् कर्तुं क्लिक् करोतु ।
 
|''' Navigator'''  मध्ये ''' JfileChooser''' इतीदं सेलेक्टॆड् कर्तुं क्लिक् करोतु ।
 +
 
|-
 
|-
| 08:38
+
|08:38
| अधुना ''' Properties''' डैलाग्-बोक्स् मध्ये तस्य प्रोपर्टीस् इतीमानि एडिट् कुर्मः ।
+
|अधुना ''' Properties''' डैलाग्-बोक्स् मध्ये तस्य प्रोपर्टीस् इतीमानि एडिट् कुर्मः ।
 +
 
 
|-
 
|-
| 08:43
+
|08:43
| पेलेट् इत्यस्याधः ''' Properties''' विण्डौ मध्ये ,
+
|पेलेट् इत्यस्याधः ''' Properties''' विण्डौ मध्ये ,
 +
 
 
|-
 
|-
| 08:47
+
|08:47
| '''dialogTitle''' इतीदं'''This is my open dialog.''' इति परिवर्तताम् ।
+
|'''dialogTitle''' इतीदं'''This is my open dialog.''' इति परिवर्तताम् ।
 +
 
 
|-
 
|-
| 09:00
+
|09:00
| ''' Enter''' नुदतु ।
+
|''' Enter''' नुदतु ।
 +
 
 
|-
 
|-
| 09:03
+
|09:03
| '''Source''' मोड् प्रति गच्छन्तु ।
+
|'''Source''' मोड् प्रति गच्छन्तु ।
 +
 
 
|-
 
|-
| 09:07
+
|09:07
 
|अधुना भवतां एप्लिकेशन् मध्ये ''' FileChooser'''  इतीदं इण्टिग्रेट् कर्तुं ....  
 
|अधुना भवतां एप्लिकेशन् मध्ये ''' FileChooser'''  इतीदं इण्टिग्रेट् कर्तुं ....  
 +
 
|-
 
|-
| 09:12
+
|09:12
| अहं अत्र पूर्वलिखितं  कोड्स् इतीमानि प्राप्तवानस्मि । तानि  copy कृत्वा  ''' OpenActionPerformed()''' मेथड् मध्ये paste करोमि ।
+
|अहं अत्र पूर्वलिखितं  कोड्स् इतीमानि प्राप्तवानस्मि । तानि  copy कृत्वा  ''' OpenActionPerformed()''' मेथड् मध्ये paste करोमि ।
 +
 
 
|-
 
|-
| 09:20
+
|09:20
| उदाहरणमिदं सञ्चिकां पठित्वा तत्र विद्यमानानि कण्टेण्ट्स् यानि सन्ति तानिTextArea-मध्ये योजयति ।.
+
|उदाहरणमिदं सञ्चिकां पठित्वा तत्र विद्यमानानि कण्टेण्ट्स् यानि सन्ति तानिTextArea-मध्ये योजयति ।.
 +
 
 
|-
 
|-
| 09:27
+
|09:27
 
|वयमधुना  '''FileChooser'sgetSelectedFile()''' मेथड् काल् कृत्वा उपयोक्ता कां सञ्चिकां चिनोतीति पश्याम ।
 
|वयमधुना  '''FileChooser'sgetSelectedFile()''' मेथड् काल् कृत्वा उपयोक्ता कां सञ्चिकां चिनोतीति पश्याम ।
 +
 
|-
 
|-
| 09:36
+
|09:36
| अहं इमानि कोड्स्  copyकृत्वा,IDE इत्यस्य  '''Source''' व्यू मध्ये ''' OpenActionPerformed''' मेथड् इत्यस्यान्तः paste करोमि ।
+
|अहं इमानि कोड्स्  copyकृत्वा,IDE इत्यस्य  '''Source''' व्यू मध्ये ''' OpenActionPerformed''' मेथड् इत्यस्यान्तः paste करोमि ।
 +
 
 
|-
 
|-
| 09:51
+
|09:51
| यदि एडिटोर् दोषान् दर्शयति तर्हि, कोड् मध्ये यत्रकुत्रापि रैट्-क्लिक् कृत्वा  '''Fix Imports.''' चिनोतु ।
+
|यदि एडिटोर् दोषान् दर्शयति तर्हि, कोड् मध्ये यत्रकुत्रापि रैट्-क्लिक् कृत्वा  '''Fix Imports.''' चिनोतु ।
 +
 
 
|-
 
|-
| 10:00
+
|10:00
 
|अधुना,कस्टम्-फैल्-फिल्टर् एकं योजयाम येन केवलं  '''.txt''' युक्ताः सञ्चिकाः एव डिस्प्ले भवन्ति ।
 
|अधुना,कस्टम्-फैल्-फिल्टर् एकं योजयाम येन केवलं  '''.txt''' युक्ताः सञ्चिकाः एव डिस्प्ले भवन्ति ।
 +
 
|-
 
|-
| 10:09
+
|10:09
| designमोड् प्रति गच्छन्तु '''Navigator''' विण्डौ मध्ये '''fileChooser''' इतीदं चिन्वन्तु ।
+
|designमोड् प्रति गच्छन्तु '''Navigator''' विण्डौ मध्ये '''fileChooser''' इतीदं चिन्वन्तु ।
 +
 
 
|-
 
|-
| 10:16
+
|10:16
| '''Properties''' विण्डौ मध्ये, '''fileFilter''' प्रोपर्टिस् अग्रे विद्यमानं एलिप्सिस् नुदतु ।
+
|'''Properties''' विण्डौ मध्ये, '''fileFilter''' प्रोपर्टिस् अग्रे विद्यमानं एलिप्सिस् नुदतु ।
 +
 
 
|-
 
|-
| 10:25
+
|10:25
| '''fileFilter'''डैलाग्-बोक्स्-मध्ये , कोम्बो-बोक्स् इत्यस्मात्  '''Custom Code''' फ़ोर्म् नुदतु ।
+
|'''fileFilter'''डैलाग्-बोक्स्-मध्ये , कोम्बो-बोक्स् इत्यस्मात्  '''Custom Code''' फ़ोर्म् नुदतु ।
 +
 
 
|-
 
|-
| 10:31
+
|10:31
 
|टेक्स्ट्-फील्ड्-मध्ये  '''newMyCustomFilter()''' इति टङ्कयतु ।
 
|टेक्स्ट्-फील्ड्-मध्ये  '''newMyCustomFilter()''' इति टङ्कयतु ।
 +
 
|-
 
|-
| 10:41
+
|10:41
| OK नुदतु ।
+
|OK नुदतु ।
 +
 
 
|-
 
|-
| 10:44
+
|10:44
| कस्टम्-कोड् इत्यनेन कार्यं कारयितुं , '''MyCustomFilter''' क्लास् लिखाम ।
+
|कस्टम्-कोड् इत्यनेन कार्यं कारयितुं , '''MyCustomFilter''' क्लास् लिखाम ।
 +
 
 
|-
 
|-
| 10:52
+
|10:52
| इन्नर् अथवा औटर् क्लास् इतीदं  '''fileFilter '''क्लास् इतीदं विस्तरति ।
+
|इन्नर् अथवा औटर् क्लास् इतीदं  '''fileFilter '''क्लास् इतीदं विस्तरति ।
 +
 
 
|-
 
|-
| 10:57
+
|10:57
| कोड्-स्निपेट् इतीदं copy करोमि ।
+
|कोड्-स्निपेट् इतीदं copy करोमि ।
 +
 
 
|-
 
|-
| 11:04
+
|11:04
| इम्पोर्ट्-स्टेट्मेण्ट् इत्यस्याधः अस्माकं क्लास् मध्ये पेश्ट् करोमि ।
+
|इम्पोर्ट्-स्टेट्मेण्ट् इत्यस्याधः अस्माकं क्लास् मध्ये पेश्ट् करोमि ।
 +
 
 
|-
 
|-
| 11:11
+
|11:11
 
|इन्नर् अथवा औटर् क्लास् इतीदं  '''fileFilter '''क्लास् इतीदं विस्तरति ।
 
|इन्नर् अथवा औटर् क्लास् इतीदं  '''fileFilter '''क्लास् इतीदं विस्तरति ।
 +
 
|-
 
|-
| 11:20
+
|11:20
 
|प्रोजेक्ट्-नोड्-मध्ये '''JFileChooserDemo''' प्रकल्पं रैट्-क्लिक् करोतु । '''Run''' च करोतु ।
 
|प्रोजेक्ट्-नोड्-मध्ये '''JFileChooserDemo''' प्रकल्पं रैट्-क्लिक् करोतु । '''Run''' च करोतु ।
 +
 
|-
 
|-
| 11:31
+
|11:31
| '''Run Project''' डैलाग्-बोक्स्-मध्ये '''jfilechooserdemo.resources.JFileChooserDemo''' मेन्-क्लास् इतीदं चिनोतु ।
+
|'''Run Project''' डैलाग्-बोक्स्-मध्ये '''jfilechooserdemo.resources.JFileChooserDemo''' मेन्-क्लास् इतीदं चिनोतु ।
 +
 
 
|-
 
|-
| 11:41
+
|11:41
| OK नुदतु ।
+
|OK नुदतु ।
 +
 
 
|-
 
|-
| 11:47
+
|11:47
| '''Demo Application''' रन्निङ्ग् सन्दर्भे ,'''File''' मेन्यु मध्ये  '''Open''' चिनोतु ।
+
|'''Demo Application''' रन्निङ्ग् सन्दर्भे ,'''File''' मेन्यु मध्ये  '''Open''' चिनोतु ।
 +
 
 
|-
 
|-
| 11:55
+
|11:55
| काचिदेकां  text सञ्चिकां ,टेक्स्ट् एरिया-मध्ये तस्याः कण्टेण्ट्स् दर्शयितुं चिनोतु ।
+
|काचिदेकां  text सञ्चिकां ,टेक्स्ट् एरिया-मध्ये तस्याः कण्टेण्ट्स् दर्शयितुं चिनोतु ।
 +
 
 
|-
 
|-
| 12:00
+
|12:00
 
|अहन्तु '''Sample.txt'''सञ्चिकां स्वीकृतवानस्मि । '''Open.'''करोतु ।
 
|अहन्तु '''Sample.txt'''सञ्चिकां स्वीकृतवानस्मि । '''Open.'''करोतु ।
 +
 
|-
 
|-
| 12:06
+
|12:06
| '''fileChooser''' इतीदं text file इत्यस्य कण्टेण्ट्स् दर्शयति ।
+
|'''fileChooser''' इतीदं text file इत्यस्य कण्टेण्ट्स् दर्शयति ।
 +
 
 
|-
 
|-
| 12:10
+
|12:10
 
|व्यवस्थां क्लोस्-कर्तुं, '''File''' मेन्यू मध्ये '''Exit''' चिनोतु ।
 
|व्यवस्थां क्लोस्-कर्तुं, '''File''' मेन्यू मध्ये '''Exit''' चिनोतु ।
 +
 
|-
 
|-
| 12:17
+
|12:17
| पाठेऽस्मिन् भवन्तः,
+
|पाठेऽस्मिन् भवन्तः,
 +
 
 
|-
 
|-
| 12:19
+
|12:19
 
|जावा-एप्लिकेशन् मध्ये '''File chooser''' योजयितुं,
 
|जावा-एप्लिकेशन् मध्ये '''File chooser''' योजयितुं,
 +
 
|-
 
|-
| 12:23
+
|12:23
| '''File chooser''' इतीदं कोन्फिगर् कर्तुं, च ज्ञातवन्तः ।
+
|'''File chooser''' इतीदं कोन्फिगर् कर्तुं, च ज्ञातवन्तः ।
 +
 
 
|-
 
|-
| 12:27
+
|12:27
 
|स्वाभ्यासार्थं अस्माकं डेमो-प्रोजेक्ट् इतीदमेव उपयुज्य,
 
|स्वाभ्यासार्थं अस्माकं डेमो-प्रोजेक्ट् इतीदमेव उपयुज्य,
 +
 
|-
 
|-
| 12:35
+
|12:35
 
|मेन्यु-बार् मध्ये '''Save''' मेन्यु-ऐटम् योजयतु ।
 
|मेन्यु-बार् मध्ये '''Save''' मेन्यु-ऐटम् योजयतु ।
 +
 
|-
 
|-
| 12:38
+
|12:38
| सर्वेभ्यः मेन्यु-ऐटम् इत्येतेभ्यः short-cuts योजयतु ।
+
|सर्वेभ्यः मेन्यु-ऐटम् इत्येतेभ्यः short-cuts योजयतु ।
 +
 
 
|-
 
|-
| 12:42
+
|12:42
| सञ्चिकां रक्षितुं Save actionइत्यस्मै  कोड्-स्निप्पेट्  योजयतु ।
+
|सञ्चिकां रक्षितुं Save actionइत्यस्मै  कोड्-स्निप्पेट्  योजयतु ।
 +
 
 
|-
 
|-
| 12:51
+
|12:51
| अहन्त्विदं एवं रचितवानस्मि ।अत्र filechooser इतीदम्  Saveविकल्पं File मेन्यु मध्ये दर्शयति ।
+
|अहन्त्विदं एवं रचितवानस्मि ।अत्र filechooser इतीदम्  Saveविकल्पं File मेन्यु मध्ये दर्शयति ।
 +
 
 
|-
 
|-
| 13:01
+
|13:01
| अपि च सञ्चिकां रक्षितुं विकल्पं दर्शयति ।
+
|अपि च सञ्चिकां रक्षितुं विकल्पं दर्शयति ।
 +
 
 
|-
 
|-
| 13:09
+
|13:09
 
|Spoken tutorial project विषयं प्रति,
 
|Spoken tutorial project विषयं प्रति,
 +
 
|-
 
|-
| 13:12
+
|13:12
 
|विवरणार्थं लिङ्क्-मध्येस्थितम्चलच्चित्रं पश्यताम्।
 
|विवरणार्थं लिङ्क्-मध्येस्थितम्चलच्चित्रं पश्यताम्।
 +
 
|-
 
|-
| 13:15
+
|13:15
 
|तत् Spoken Tutorial project इतीदं विवृणोति।
 
|तत् Spoken Tutorial project इतीदं विवृणोति।
 +
 
|-
 
|-
| 13:19
+
|13:19
 
|भवतःकृते उत्तमम् bandwidth नास्ति चेत्तदवचित्य दृष्टुं शक्नोति।
 
|भवतःकृते उत्तमम् bandwidth नास्ति चेत्तदवचित्य दृष्टुं शक्नोति।
 +
 
|-
 
|-
| 13:24
+
|13:24
| Spoken Tutorial project इतीदं पाठमिमम् उपयुज्य कार्यशालां चालयति।
+
|Spoken Tutorial project इतीदं पाठमिमम् उपयुज्य कार्यशालां चालयति।
 +
 
 
|-
 
|-
| 13:30
+
|13:30
| online test मध्ये उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रमपि ददाति।
+
|online test मध्ये उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रमपि ददाति।
 +
 
 
|-
 
|-
| 13:33
+
|13:33
 
|अधिकविवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
 
|अधिकविवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
 +
 
|-
 
|-
| 13:41
+
|13:41
 
|Spoken Tutorial Project इतीदं Talk to a Teacher Project इति परियोजनायाः भागः अस्ति।
 
|Spoken Tutorial Project इतीदं Talk to a Teacher Project इति परियोजनायाः भागः अस्ति।
 +
 
|-
 
|-
| 13:46
+
|13:46
 
|राष्ट्रिय-साक्षरता-मिशन् , ICT,MHRD, भारतसर्वकारः इत्यनेन समर्थितमस्ति।
 
|राष्ट्रिय-साक्षरता-मिशन् , ICT,MHRD, भारतसर्वकारः इत्यनेन समर्थितमस्ति।
 +
 
|-
 
|-
| 13:53
+
|13:53
 
|अधिकविवरणम् spoken-tutorial.org/NMEICT-Intro इत्यत्रोपलभ्यते।
 
|अधिकविवरणम् spoken-tutorial.org/NMEICT-Intro इत्यत्रोपलभ्यते।
 +
 
|-
 
|-
| 13:59
+
|13:59
 
|पाठस्यास्यकर्तारः IT for Change। भाषान्तरकारः प्रवाचकश्च विद्वान्नवीनभट्टः उप्पिनपत्तनम्।
 
|पाठस्यास्यकर्तारः IT for Change। भाषान्तरकारः प्रवाचकश्च विद्वान्नवीनभट्टः उप्पिनपत्तनम्।
 +
 
|-
 
|-
| 14:04
+
|14:04
 
|धन्यवादाः।
 
|धन्यवादाः।
|-
+
|}

Latest revision as of 15:08, 29 March 2017

Time Narration
00:00 नमस्कारः।,जावा एप्लिकेशन् मध्ये File Chooser इत्यस्य संस्थापनस्य विषयस्य पाठार्थं स्वागतम् ।
00:07 पाठेऽस्मिन् वयम्,,
00:09 एप्लिकेशन् एकम् रचयाम ।,application form. च रचयाम ।
00:12 File Chooser संस्थापयाम ।
00:14 File Chooser. इतीदं कोन्फिगर् करवाम ।
00:17 अन्ते रन् च करवाम ।
00:19 अत्र वयं Linux Operating System, Ubuntu v12.04.
00:26 अपि च IDE v7.1.1 च उपयुञ्ज्महे ।
00:31 पाठेऽस्मिन् वयं जावा-एप्लिकेशन् इत्यस्मै javax.swing.JFileChooser इतीदमुपयुज्य File chooser योजयितुं जानीयाम ।
00:42 पाठस्यास्य अवगमनसमये वयं .txt सञ्चिकामेकां टेक्स्ट्-एरिया-मध्ये लोड्-कर्तुं जावा-एप्लिकेशन् रचयाम
00:52 तदर्थमादौ जावा-एप्लिकेशन् एकं रचयाम ।
00:55 IDE. इतीदं उद्घाटयतु।
00:57 मेन्-मेन्यु इत्यस्मात्, Fileअपि च New Project चिनोतु ।
01:03 Java केटगरि तथा जावा एप्लिकेशन् प्रोजेक्ट् टैप् च चिनोतु ।
01:08 Next. नुदतु ।
01:10 Project Name फील्ड् मध्येJFileChooserDemo. इति टङ्कयतु ।
01:20 Create Main Class चेक्-बोक्स् इतीदं शुद्धं करोतु ।
01:23 दृढीक्रियतां यत्, Set as Main Project चेक्-बोक्स् सेलेक्टेड् वर्तते इति ।
01:27 Finish. नुदतु ।
01:31 अत्र वयं 'JFrame रचयित्वा कानिचन कम्पोनेण्ट्स् योजयाम ।
01:37 Source Packages नोड् इत्यस्योपरि रैट्-क्लिक् करोतु ।
01:41 New > Other.. इमे चिन्वन्तु ।
01:45 Swing GUI Forms केटगरीस् चित्वा JFrameForm टैप् च चिनोतु ।
01:51 Next. नुदतु ।
01:54 JFileChooserDemo. इति क्लास्-नेम् ददातु ।
02:02 Package field मध्ये jfilechooserdemo.resources.इति टङ्कयतु ।
02:12 Finish. नुदतु ।
02:17 Properties windowमध्ये , Title प्रोपर्टि नुदतु ।
02:22 तथा Demo Application. इति टङ्कयतु ।
02:30 Enter नुदतु ।
02:32 Palette मध्ये , Swing Menus केटगरि इतीदं उद्घाटयतु ।
02:40 Menu Bar कम्पोनेण्ट्स् चित्वा ड्रेग्-कृत्वा Jframe. इत्यस्य वामे स्थापयतु ।
02:50 Menu Bar कम्पोनेण्ट्स् इत्यस्य Edit ऐटम् इतीदं रैट्-क्लिक् करोतु ।
02:55 कोण्टॆक्स्ट्-मेन्यु मध्ये Delete चिनोतु ।
02:59 अग्रे अन्यदेकं मेन्यु-ऐटम् योजयाम।तत् 'FileChooser इतीदम् उद्घाटयितुं अवकाशं कल्पयति ।
03:07 अन्यत् Menu Item इतीदं ड्रेग् करणात् पूर्वं Menu Bar' इतीदं सेलेक्टॆड् वर्ततेऽति दृढीकरोतु ।
03:14 पेलेट् मध्ये,Swing Menus केटगरि मध्ये, एकं नूतनं Menu Item चिनोतु ।
03:22 Menu Barइतीदं प्रति ड्रेग् कृत्वा , File ऐटम्-मध्ये स्थापयतु ।
03:30 Design व्यु-मध्ये jMenuItem1 इतीदं रैट्-क्लिक् करोतु ।
03:35 कोण्टेक्स्ट् मेन्यु इत्यस्मात् Change Variable Name चिनोतु ।
03:41 ऐटम् इतीदं Open इति रीनेम् कृत्वा OK. नुदतु ।
03:48 दृढीक्रियतां यत् ,Design व्यू-मध्ये jMenuItem1 इतीदं अधुनापि सेलेक्टेड् वर्तते इति ।
03:53 कम्पोनेन्ट् इत्यस्य अक्षराणि एडिट् कर्तुं स्पेस्-बार् नुदतु ।
03:58 Open इति परिवर्त्य Enterनुदतु ।
04:04 Open मेन्यु ऐटम् इत्यस्मै एक्शन् हेण्ड्लर् नियोजयतु ।
04:08 Open इतीदं रैट्-क्लिक् करोतु । कोण्टेक्स्ट्-मेन्यु इत्यस्मात् Events, Action, Action Performed इमे चिनोतु ।
04:20 GUI बिल्डर् स्वयमेव source view इतीदमुद्घाटयति ।
04:25 नूतनं एवेण्ट्-हेण्ड्लर् OpenActionPerformed() इत्येकं निर्मितम् ।
04:31 Design व्यू प्रति गच्छाम ।
04:35 File Chooser. इत्यस्मात् एक्सिट् भवितुं अन्यदेकं मेन्यू-ऐटम् योजयाम ।
04:39 Palette मध्ये , Swing Menus केटगरि इतीदं चिनोतु ।
04:45 Menu Item चिनोतु ।
04:48 Menu Bar इत्यस्यान्तः Open मेन्यु ऐटम् इत्यस्याधः स्थापयतु ।
04:53 पश्यतां यत्, jmenuItem1 इत्यस्य संस्थापन-स्थाने अरुणवर्णः वर्तते इति ।
05:03 Design व्यू-मध्ये jMenuItem1 इतीदं रैट्-क्लिक् करोतु ।
05:07 कोण्टेक्स्ट्-मेन्यु इत्यस्मात् Change Variable Name इतीदं चिनोतु ।
05:12 ऐटम् इतीदं Exit इति रीनेम् कृत्वा OK. नुदतु ।
05:20 Design व्यू-मध्ये jMenuItem1 इतीदं सेलेक्टेड् अस्तीति दृढीकरोतु ।
05:25 कम्पोनेण्ट् इत्यस्य अक्षराणि एडिट् कर्तुं Space bar नुदतु ।
05:30 अक्षराणि Exit इति परिवर्तताम् । Enter नुदतु ।
05:36 Exit मेन्यु ऐटम् इत्यस्मै एक्षन्-हेण्ड्लर् नियोजयतु ।
05:41 Exit मेन्यू ऐटम् इतीदं रैट्-क्लिक् करोतु ।
05:44 कोण्टॆक्स्ट् मेन्यु इत्यस्मात् Events, Action, Action Performed() इतीमानि चिनोतु ।
05:51 GUI Builder इतीदं स्वयमेव Source व्यू इत्यस्मै परिवर्तयति ।
05:56 ExitActionPerformed() इति नूतनं एवेण्ट्-हेण्ड्लर्-मेथड् रचितम् ।
06:02 ExitActionPerformed नोड् इतीदं OpenActionPerformed() नोड् इत्यस्योपरि, Navigatorविण्डौ मध्ये दृश्यते ।
06:12 भवन्तः Navigator, इतीदं दृष्टुं न शक्नुवन्ति चेत् ,
06:14 मेन्यु-बार्-मध्ये Window मेन्यु प्रति गम्यताम् ।
06:18 Navigating इतीदं चित्वा Navigator. नुदतु ।
06:25 अत्र यूयं ExitActionPerformed नोड् इतीदं , OpenActionPerformed नोड् इत्यस्योपरि दृष्टुं शक्नुथ ।
06:33 Exit मेन्यु इतीदं सशक्तं कर्तुं,
06:36 ExitActionPerformed() मेथड्-बोडि मध्ये System.exit(0); इति स्टेट्-मेण्ट् लिखतु।
06:47 Design मोड् प्रति गम्यताम् ।
06:50 Palette इत्यस्य Swing Controls केटगरि इत्यस्मात् , Text Area इतीदं फोर्म् मध्ये ड्रेग् करोतु ।
07:06 File Chooser इत्यनेन डिस्प्ले क्रियमाणेभ्यः अक्षरेभ्यः स्थानं कल्पयितुं कम्पोनेण्ट् इतीदं रीसैस् करोतु ।
07:18 वेरियेबल् इतीदं textarea. इति रीनेम् करोतु ।
07:26 अधुना निजं File Chooser. इतीदं योजयाम ।
07:31 यदि भवतां Navigator गवाक्षः न उद्घटते तर्हि, Window, Navigating, Navigator इतीमानि चिन्वन्तु ।
07:38 तथा Navigator मध्ये , Jframe नोड् इतीदं रैट्-क्लिक् करोतु ।
07:44 कोण्टेक्स्ट् मेन्यु इत्यस्मात् Add From Palette, Swing Windows, File Chooser इतीमानि चिन्वन्तु ।
07:54 भवन्तः Navigator मध्ये पश्यन्ति यत्, JFileChooser इतीदं फ़ोर्म् मध्ये योजितम् इति ।
08:01 JFileChooser नोड् इतीदं रैट् क्लिक् करोतु । अपि च वेरियेबल् इतीदं fileChooser. इति रीनेम् करोतु ।
08:16 OK नुदतु ।
08:19 वयमधुना File Chooser. इतीदं योजितवन्तः ।
08:21 अधुना File Chooser इतीदं आवश्यकानि अक्षराणि दर्शयितुं कोन्फिगर् कर्तव्यम् ।
08:27 वयं custom file filter इतीदमपि योजयाम ,तथा File Chooserइतीदं भवतां एप्लिकेशन् मध्ये इण्टिग्रेट् करवाम ।
08:34 Navigator मध्ये JfileChooser इतीदं सेलेक्टॆड् कर्तुं क्लिक् करोतु ।
08:38 अधुना Properties डैलाग्-बोक्स् मध्ये तस्य प्रोपर्टीस् इतीमानि एडिट् कुर्मः ।
08:43 पेलेट् इत्यस्याधः Properties विण्डौ मध्ये ,
08:47 dialogTitle इतीदंThis is my open dialog. इति परिवर्तताम् ।
09:00 Enter नुदतु ।
09:03 Source मोड् प्रति गच्छन्तु ।
09:07 अधुना भवतां एप्लिकेशन् मध्ये FileChooser इतीदं इण्टिग्रेट् कर्तुं ....
09:12 अहं अत्र पूर्वलिखितं कोड्स् इतीमानि प्राप्तवानस्मि । तानि copy कृत्वा OpenActionPerformed() मेथड् मध्ये paste करोमि ।
09:20 उदाहरणमिदं सञ्चिकां पठित्वा तत्र विद्यमानानि कण्टेण्ट्स् यानि सन्ति तानिTextArea-मध्ये योजयति ।.
09:27 वयमधुना FileChooser'sgetSelectedFile() मेथड् काल् कृत्वा उपयोक्ता कां सञ्चिकां चिनोतीति पश्याम ।
09:36 अहं इमानि कोड्स् copyकृत्वा,IDE इत्यस्य Source व्यू मध्ये OpenActionPerformed मेथड् इत्यस्यान्तः paste करोमि ।
09:51 यदि एडिटोर् दोषान् दर्शयति तर्हि, कोड् मध्ये यत्रकुत्रापि रैट्-क्लिक् कृत्वा Fix Imports. चिनोतु ।
10:00 अधुना,कस्टम्-फैल्-फिल्टर् एकं योजयाम येन केवलं .txt युक्ताः सञ्चिकाः एव डिस्प्ले भवन्ति ।
10:09 designमोड् प्रति गच्छन्तु Navigator विण्डौ मध्ये fileChooser इतीदं चिन्वन्तु ।
10:16 Properties विण्डौ मध्ये, fileFilter प्रोपर्टिस् अग्रे विद्यमानं एलिप्सिस् नुदतु ।
10:25 fileFilterडैलाग्-बोक्स्-मध्ये , कोम्बो-बोक्स् इत्यस्मात् Custom Code फ़ोर्म् नुदतु ।
10:31 टेक्स्ट्-फील्ड्-मध्ये newMyCustomFilter() इति टङ्कयतु ।
10:41 OK नुदतु ।
10:44 कस्टम्-कोड् इत्यनेन कार्यं कारयितुं , MyCustomFilter क्लास् लिखाम ।
10:52 इन्नर् अथवा औटर् क्लास् इतीदं fileFilter क्लास् इतीदं विस्तरति ।
10:57 कोड्-स्निपेट् इतीदं copy करोमि ।
11:04 इम्पोर्ट्-स्टेट्मेण्ट् इत्यस्याधः अस्माकं क्लास् मध्ये पेश्ट् करोमि ।
11:11 इन्नर् अथवा औटर् क्लास् इतीदं fileFilter क्लास् इतीदं विस्तरति ।
11:20 प्रोजेक्ट्-नोड्-मध्ये JFileChooserDemo प्रकल्पं रैट्-क्लिक् करोतु । Run च करोतु ।
11:31 Run Project डैलाग्-बोक्स्-मध्ये jfilechooserdemo.resources.JFileChooserDemo मेन्-क्लास् इतीदं चिनोतु ।
11:41 OK नुदतु ।
11:47 Demo Application रन्निङ्ग् सन्दर्भे ,File मेन्यु मध्ये Open चिनोतु ।
11:55 काचिदेकां text सञ्चिकां ,टेक्स्ट् एरिया-मध्ये तस्याः कण्टेण्ट्स् दर्शयितुं चिनोतु ।
12:00 अहन्तु Sample.txtसञ्चिकां स्वीकृतवानस्मि । Open.करोतु ।
12:06 fileChooser इतीदं text file इत्यस्य कण्टेण्ट्स् दर्शयति ।
12:10 व्यवस्थां क्लोस्-कर्तुं, File मेन्यू मध्ये Exit चिनोतु ।
12:17 पाठेऽस्मिन् भवन्तः,
12:19 जावा-एप्लिकेशन् मध्ये File chooser योजयितुं,
12:23 File chooser इतीदं कोन्फिगर् कर्तुं, च ज्ञातवन्तः ।
12:27 स्वाभ्यासार्थं अस्माकं डेमो-प्रोजेक्ट् इतीदमेव उपयुज्य,
12:35 मेन्यु-बार् मध्ये Save मेन्यु-ऐटम् योजयतु ।
12:38 सर्वेभ्यः मेन्यु-ऐटम् इत्येतेभ्यः short-cuts योजयतु ।
12:42 सञ्चिकां रक्षितुं Save actionइत्यस्मै कोड्-स्निप्पेट् योजयतु ।
12:51 अहन्त्विदं एवं रचितवानस्मि ।अत्र filechooser इतीदम् Saveविकल्पं File मेन्यु मध्ये दर्शयति ।
13:01 अपि च सञ्चिकां रक्षितुं विकल्पं दर्शयति ।
13:09 Spoken tutorial project विषयं प्रति,
13:12 विवरणार्थं लिङ्क्-मध्येस्थितम्चलच्चित्रं पश्यताम्।
13:15 तत् Spoken Tutorial project इतीदं विवृणोति।
13:19 भवतःकृते उत्तमम् bandwidth नास्ति चेत्तदवचित्य दृष्टुं शक्नोति।
13:24 Spoken Tutorial project इतीदं पाठमिमम् उपयुज्य कार्यशालां चालयति।
13:30 online test मध्ये उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रमपि ददाति।
13:33 अधिकविवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
13:41 Spoken Tutorial Project इतीदं Talk to a Teacher Project इति परियोजनायाः भागः अस्ति।
13:46 राष्ट्रिय-साक्षरता-मिशन् , ICT,MHRD, भारतसर्वकारः इत्यनेन समर्थितमस्ति।
13:53 अधिकविवरणम् spoken-tutorial.org/NMEICT-Intro इत्यत्रोपलभ्यते।
13:59 पाठस्यास्यकर्तारः IT for Change। भाषान्तरकारः प्रवाचकश्च विद्वान्नवीनभट्टः उप्पिनपत्तनम्।
14:04 धन्यवादाः।

Contributors and Content Editors

NaveenBhat, PoojaMoolya