Difference between revisions of "Netbeans/C2/Handling-Images-in-a-Java-GUI-Application/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| Border=1 | '''Time''' |'''Narration''' |- | 00:01 |नमस्काराः । |- | 00:02 |''' Netbeans IDE उपयुज्य Java GUI Application मध्य...")
 
 
(2 intermediate revisions by 2 users not shown)
Line 1: Line 1:
 
{| Border=1
 
{| Border=1
 
 
| '''Time'''
 
| '''Time'''
 
|'''Narration'''
 
|'''Narration'''
  
 
|-
 
|-
| 00:01
+
|00:01
|नमस्काराः ।  
+
|नमस्काराः ।,''' Netbeans IDE उपयुज्य Java GUI Application मध्ये  इमेज्-हेण्ड्लिङ्ग् ''' विषयस्य पाठार्थं स्वागतम् ।
|-
+
 
| 00:02
+
|''' Netbeans IDE उपयुज्य Java GUI Application मध्ये  इमेज्-हेण्ड्लिङ्ग् ''' विषयस्य पाठार्थं स्वागतम् ।
+
 
|-
 
|-
 
|00:10
 
|00:10
| भवन्तः नेट्-बीन्स्-उपयोगविषये सामन्यज्ञानं प्राप्तवन्तः इति भावयामि ।
+
|भवन्तः नेट्-बीन्स्-उपयोगविषये सामन्यज्ञानं प्राप्तवन्तः इति भावयामि ।
 +
 
 
|-
 
|-
 
|00:15
 
|00:15
| '''JFrame form''' मध्ये '''text fields, buttons, menus,''' इत्यादीनपि स्थापितुं च भवन्तः शक्ताः इत्यहं भावयामि ।
+
|'''JFrame form''' मध्ये '''text fields, buttons, menus,''' इत्यादीनपि स्थापितुं च भवन्तः शक्ताः इत्यहं भावयामि ।
 +
 
 
|-
 
|-
| 00:22
+
|00:22
| न चेत् , तदर्थं Spoken Tutorial वेब्-सैट् मध्ये Netbeans-सम्बद्ध-पाठान् पश्यन्तु ।
+
|न चेत् , तदर्थं Spoken Tutorial वेब्-सैट् मध्ये Netbeans-सम्बद्ध-पाठान् पश्यन्तु ।
 +
 
 
|-
 
|-
 
|00:29
 
|00:29
| पाठेऽस्मिन् वयम्, चित्रफलकानि उपयोक्तुं ज्ञास्यामः ।  
+
|पाठेऽस्मिन् वयम्, चित्रफलकानि उपयोक्तुं ज्ञास्यामः ।  
 +
 
 
|-
 
|-
| 00:34
+
|00:34
|अपि च सेम्पल्-GUI-एप्लिकेशन् मध्ये,चित्रफलकानामुपरि प्राक्रियाणि कर्तुं च ज्ञास्यामः ।
+
|अपि च सेम्पल्-GUI-एप्लिकेशन् मध्ये,चित्रफलकानामुपरि प्रक्रियाणि कर्तुं च ज्ञास्यामः ।
 +
 
 
|-
 
|-
 
|00:39
 
|00:39
|पाठार्थमहं Linux Operating System Ubuntu v11.04 अपि च Netbeans IDE v7.1.1 इतीमे उपयुञ्ज्महे ।
+
|पाठार्थं वयं Linux Operating System Ubuntu v11.04 अपि च Netbeans IDE v7.1.1 इतीमे उपयुञ्ज्महे ।
 +
 
 
|-
 
|-
| 00:52
+
|00:52
| '''getResource()''' मेथड् इतीदं जावा-एप्लिकेशन्स्-मध्ये चित्रफलकानि उपयोक्तुं,एक्सेस्-कर्तुं च उत्तमविधानमस्ति ।  
+
|'''getResource()''' मेथड् इतीदं जावा-एप्लिकेशन्स्-मध्ये चित्रफलकानि उपयोक्तुं,एक्सेस्-कर्तुं च उत्तमविधानमस्ति ।  
 +
 
 
|-
 
|-
| 00:59
+
|00:59
 
|वयं, IDEइत्यस्य GUI builder इतीदं , चित्रफलकार्थं कोड्-रचयितुं कथमुपयोक्तव्यमिति पश्याम ।
 
|वयं, IDEइत्यस्य GUI builder इतीदं , चित्रफलकार्थं कोड्-रचयितुं कथमुपयोक्तव्यमिति पश्याम ।
 +
 
|-
 
|-
 
|01:07
 
|01:07
| अपि च Jlabel इत्यनेन युक्तं,चित्रफलकेन शोभमानं सिम्पल् Jframe इतीदं,रचयितुं च ज्ञास्यामः ।  
+
|अपि च Jlabel इत्यनेन युक्तं,चित्रफलकेन शोभमानं सिम्पल् Jframe इतीदं,रचयितुं च ज्ञास्यामः ।  
 +
 
 
|-
 
|-
 
|01:13
 
|01:13
| पाठेऽस्मिन् वयम्,-
+
|पाठेऽस्मिन् वयम्,-
 +
 
 
|-
 
|-
 
|01:15
 
|01:15
| application form रचयाम ।  
+
|application form रचयाम ।  
 +
 
 
|-
 
|-
 
|01:18
 
|01:18
| image  इत्यस्मै package योजयाम ।
+
|image  इत्यस्मै package योजयाम ।
 +
 
 
|-
 
|-
| 01:20
+
|01:20
| Label मध्ये image इतीदं दर्शयाम ।
+
|Label मध्ये image इतीदं दर्शयाम ।
 +
 
 
|-
 
|-
 
|01:22
 
|01:22
| mouse-events तथा pop-ups च रचयाम ।
+
|mouse-events तथा pop-ups च रचयाम ।
 +
 
 
|-
 
|-
 
|01:25
 
|01:25
 
|application इतीदं रचयित्वा रन् कर्तुं च ज्ञास्यामः ।
 
|application इतीदं रचयित्वा रन् कर्तुं च ज्ञास्यामः ।
 +
 
|-
 
|-
 
|01:28
 
|01:28
| '''IDE''' प्रति गत्वा सेम्पल्-एप्लिकेशन् रचयाम ।
+
|'''IDE''' प्रति गत्वा सेम्पल्-एप्लिकेशन् रचयाम ।
 +
 
 
|-
 
|-
 
|01:33
 
|01:33
| '''File''' मेन्यु इत्यस्मात् '''New Project. ''' इतीदं चिनोतु।
+
|'''File''' मेन्यु इत्यस्मात् '''New Project. ''' इतीदं चिनोतु।
 +
 
 
|-
 
|-
 
|01:37
 
|01:37
| '''Categories '' मध्ये  '''Java'''इतीदं चिनोतु ।'''Projects''' मध्ये ''' Java Application''' इतीदं चित्वा '''Next. ''' नुदतु।
+
|'''Categories ''' मध्ये  '''Java''' इतीदं चिनोतु ।'''Projects''' मध्ये ''' Java Application''' इतीदं चित्वा '''Next. ''' नुदतु।
 +
 
 
|-
 
|-
 
|01:46
 
|01:46
 
|'''Project Name''' फील्ड्-मध्ये '''ImageDisplayApp. ''' इति टङ्कयतु ।
 
|'''Project Name''' फील्ड्-मध्ये '''ImageDisplayApp. ''' इति टङ्कयतु ।
 +
 
|-
 
|-
| 01:54
+
|01:54
| ''' Create Main Class''' चेक्-बोक्स् इतीदं शुद्धं करोतु।
+
|''' Create Main Class''' चेक्-बोक्स् इतीदं शुद्धं करोतु।
 +
 
 
|-
 
|-
| 01:58
+
|01:58
 
|दृढीक्रियतां यत्, '''Set as Main Project''' चेक्-बोक्स् इतीदं सेलेक्ट् अभूदिति ।
 
|दृढीक्रियतां यत्, '''Set as Main Project''' चेक्-बोक्स् इतीदं सेलेक्ट् अभूदिति ।
 +
 
|-
 
|-
| 02:03
+
|02:03
| '''Finish.''' नुदतु । IDE मध्ये भवतां प्रकल्पः रचितः ।
+
|'''Finish.''' नुदतु । IDE मध्ये भवतां प्रकल्पः रचितः ।
 +
 
 
|-
 
|-
| 02:08
+
|02:08
 
|अत्र वयं,'''Jframe form''' इतीदं रचयित्वा '''Jlabel''' इतीदं form इत्यस्मै योजयाम ।
 
|अत्र वयं,'''Jframe form''' इतीदं रचयित्वा '''Jlabel''' इतीदं form इत्यस्मै योजयाम ।
 +
 
|-
 
|-
| 02:14
+
|02:14
 
|आदौ '''Jframe form. ''' रचयाम ।
 
|आदौ '''Jframe form. ''' रचयाम ।
 +
 
|-
 
|-
| 02:17
+
|02:17
| '''Projects''' विण्डौ मध्ये ,  ''' ImageDisplayApp''' नोड् इतीदं विस्तराम ।
+
|'''Projects''' विण्डौ मध्ये ,  ''' ImageDisplayApp''' नोड् इतीदं विस्तराम ।
 +
 
 
|-
 
|-
| 02:23
+
|02:23
| '''Source Packages''' नोड् इत्यस्योपरि रैट्-क्लिक् कृत्वा ''' New''',  '''Jframe form.''' इतीमे चिनोतु ।
+
|'''Source Packages''' नोड् इत्यस्योपरि रैट्-क्लिक् कृत्वा ''' New''',  '''Jframe form.''' इतीमे चिनोतु ।
 +
 
 
|-
 
|-
 
|02:30
 
|02:30
| '''Class Name''' फील्ड् मध्ये '''ImageDisplay. '''इति ~तङ्कयतु
+
|'''Class Name''' फील्ड् मध्ये '''ImageDisplay. '''इति टङ्कयतु
 +
 
 
|-
 
|-
 
|02:37
 
|02:37
| '''Package''' फील्ड्-मध्ये '''org.me.myimageapp.'''इति टङ्कयतु ।
+
|'''Package''' फील्ड्-मध्ये '''org.me.myimageapp.'''इति टङ्कयतु ।
 +
 
 
|-
 
|-
 
|02:45
 
|02:45
| '''Finish. ''' नुदतु ।
+
|'''Finish. ''' नुदतु ।
 +
 
 
|-
 
|-
 
|02:48
 
|02:48
| अधुना '''Jlabel. ''' इतीदं योजयाम ।
+
|अधुना '''Jlabel. ''' इतीदं योजयाम ।
 +
 
 
|-
 
|-
| 02:52
+
|02:52
 
|IDE इत्यस्य दक्षिणे-भागे  '''Palette,'''मध्ये, '''Label''' कम्पोनेण्ट् इतीदं चित्वा  '''Jframe.''' पर्यन्तं ड्रेग् करोतु ।
 
|IDE इत्यस्य दक्षिणे-भागे  '''Palette,'''मध्ये, '''Label''' कम्पोनेण्ट् इतीदं चित्वा  '''Jframe.''' पर्यन्तं ड्रेग् करोतु ।
 +
 
|-
 
|-
| 03:01
+
|03:01
 
|अधुना,भवतः फ़ोर्म् एवं दृश्यते ।  
 
|अधुना,भवतः फ़ोर्म् एवं दृश्यते ।  
 +
 
|-
 
|-
 
|03:06
 
|03:06
| यदि भवन्तः चित्रफलकानि अथवा अन्यानि रिसौर्सस् इतीमानि एप्लिकेशन्-मध्ये उपयुञ्जन्ति , तर्हि  रिसौर्सस् इत्येतेभ्यः अन्यत् Java package रचयितव्यं भवति ।
+
|यदि भवन्तः चित्रफलकानि अथवा अन्यानि रिसौर्सस् इतीमानि एप्लिकेशन्-मध्ये उपयुञ्जन्ति , तर्हि  रिसौर्सस् इत्येतेभ्यः अन्यत् Java package रचयितव्यं भवति ।
 +
 
 
|-
 
|-
 
|03:15
 
|03:15
 
|भवतां local file system मध्ये ,  पेकेज् इत्युक्ते फोल्डर् इत्यर्थः ।
 
|भवतां local file system मध्ये ,  पेकेज् इत्युक्ते फोल्डर् इत्यर्थः ।
 +
 
|-
 
|-
| 03:19
+
|03:19
| '''Projects''' विण्डौ मध्ये ,  '''org.me.myimageapp''' नॊद् इतीदं रैट्-क्लिक् करोतु ।'''New > Java Package.''' इतीमे चिनोतु।
+
|'''Projects''' विण्डौ मध्ये ,  '''org.me.myimageapp''' नोड् इतीदं रैट्-क्लिक् करोतु ।'''New > Java Package.''' इतीमे चिनोतु।
 +
 
 
|-
 
|-
| 03:30
+
|03:30
| '''New Package Wizard,''' मध्ये '''.resources'''  इतीदं '''org.me.myimageapp.''' इत्यस्मै योजयतु ।
+
|'''New Package Wizard,''' मध्ये '''.resources'''  इतीदं '''org.me.myimageapp.''' इत्यस्मै योजयतु ।
 +
 
 
|-
 
|-
| 03:40
+
|03:40
 
|अस्माकं नूतनं package '''org.me.myimageapp.resources.'''इत्युच्यते ।
 
|अस्माकं नूतनं package '''org.me.myimageapp.resources.'''इत्युच्यते ।
 +
 
|-
 
|-
| 03:47
+
|03:47
| '''Finish ''' नुदतु ।
+
|'''Finish ''' नुदतु ।
 +
 
 
|-
 
|-
| 03:49
+
|03:49
| यदा भवन्तः चित्रपटं योजयन्ते तदा,'''Projects''' विण्डौ-मध्ये, भवद्भ्यः '''org.me.myimageapp.resources''' पेकेज्-मध्ये स्थितं चित्रं दृष्टव्यम् ।
+
|यदा भवन्तः चित्रपटं योजयन्ते तदा,'''Projects''' विण्डौ-मध्ये, भवद्भिः '''org.me.myimageapp.resources''' पेकेज्-मध्ये स्थितं चित्रं दृष्टव्यम् ।
 +
 
 
|-
 
|-
| 03:59
+
|03:59
|अस्मिन् एप्लिकेशन् मध्ये, चित्रपटः '''Jlabel''' कम्पोनेण्ट्-मध्ये एम्बेडेड् वर्तन्ते ।
+
|अस्मिन् एप्लिकेशन् मध्ये, चित्रपटाः '''Jlabel''' कम्पोनेण्ट्-मध्ये एम्बेडेड् वर्तन्ते ।
 +
 
 
|-
 
|-
| 04:04
+
|04:04
 
|अधुना वयं चित्रपटं लेबल्-मध्ये योजयाम ।
 
|अधुना वयं चित्रपटं लेबल्-मध्ये योजयाम ।
 +
 
|-
 
|-
| 04:08
+
|04:08
| '''GUI designer''' मध्ये, लेबल् यत् भवतां फ़ोर्म् मध्ये योजितं तत् चिनोतु ।
+
|'''GUI designer''' मध्ये, लेबल् यत् भवतां फ़ोर्म् मध्ये योजितं तत् चिनोतु ।
  
 
|-
 
|-
| 04:14
+
|04:14
| '''Properties''' विण्डौ मध्ये, पेलेट् इत्यस्याधः,गवाक्षस्य दक्षिणे-पार्श्वे, '''Icon''' प्रोपर्टि इतीदं स्क्रोल् करोतु ।
+
|'''Properties''' विण्डौ मध्ये, पेलेट् इत्यस्याधः,गवाक्षस्य दक्षिणे-पार्श्वे, '''Icon''' प्रोपर्टि इतीदं स्क्रोल् करोतु ।
 +
 
 
|-
 
|-
| 04:23
+
|04:23
| '''ellipsis अथवा बिन्दुत्रयं...'''  नुदतु।  
+
|'''ellipsis अथवा बिन्दुत्रयं...'''  नुदतु।  
 +
 
 
|-
 
|-
| 04:30
+
|04:30
| '''Icon Property''' डैलोग्-बोक्स् मध्ये '''Import to Project.''' नुदतु।
+
|'''Icon Property''' डैलोग्-बोक्स् मध्ये '''Import to Project.''' नुदतु।
 +
 
 
|-
 
|-
| 04:34
+
|04:34
| file chooser मध्ये, स्थाप्यमाणेन चित्रपटलेन युक्तं सञ्चयं नेविगेट् करोतु ।
+
|file chooser मध्ये, स्थाप्यमाणेन चित्रपटॆन युक्तं सञ्चयं नेविगेट् करोतु ।
 +
 
 
|-
 
|-
| 04:42
+
|04:42
| '''Next. ''' नुदतु।
+
|'''Next. ''' नुदतु।
 +
 
 
|-
 
|-
| 04:45
+
|04:45
 
|विसार्ड् इत्यस्य '''Select Target Folder''' पेज् मध्ये, '''Resources''' सञ्चयं चिनोतु।
 
|विसार्ड् इत्यस्य '''Select Target Folder''' पेज् मध्ये, '''Resources''' सञ्चयं चिनोतु।
 +
 
|-
 
|-
| 04:49
+
|04:49
| '''Finish '''नुदतु ।
+
|'''Finish '''नुदतु ।
 +
 
 
|-
 
|-
| 04:52
+
|04:52
| '''Finish,''' नोदनानन्तरं IDE इतीदं चित्रपटं युष्माकं प्रकल्प-मध्ये copyकरोति ।
+
|'''Finish,''' नोदनानन्तरं IDE इतीदं चित्रपटं युष्माकं प्रकल्प-मध्ये copyकरोति ।
 +
 
 
|-
 
|-
| 04:57
+
|04:57
 
|अतः यदा भवन्तःएप्लिकेशन् इतीदं रचयित्वा रन् कुर्वन्ति तदा, चित्रपटः डिस्ट्रिब्युटेबल् '''JAR'''सञ्चिका-मध्ये वर्तते एव ।  
 
|अतः यदा भवन्तःएप्लिकेशन् इतीदं रचयित्वा रन् कुर्वन्ति तदा, चित्रपटः डिस्ट्रिब्युटेबल् '''JAR'''सञ्चिका-मध्ये वर्तते एव ।  
 +
 
|-
 
|-
| 05:07
+
|05:07
 
|अत्र '''OK''' नुदतु ।  
 
|अत्र '''OK''' नुदतु ।  
 +
 
|-
 
|-
| 05:11
+
|05:11
 
|अपि च प्रोजेक्ट्-नोड्-इत्यस्योपरि रैट्-क्लिक् करोतु । ''' Clean and Build''' विकल्पं चिनोतु ।
 
|अपि च प्रोजेक्ट्-नोड्-इत्यस्योपरि रैट्-क्लिक् करोतु । ''' Clean and Build''' विकल्पं चिनोतु ।
 +
 
|-
 
|-
| 05:18
+
|05:18
 
|अधुना भवन्तः '''Files''' मेन्यु गच्छन्तु, अपि च '''build''' सञ्चये,
 
|अधुना भवन्तः '''Files''' मेन्यु गच्छन्तु, अपि च '''build''' सञ्चये,
 +
 
|-
 
|-
| 05:29
+
|05:29
 
|'''dist''' सञ्चयस्यान्तः , भवन्तः'''jar''' सञ्चिकां पश्यन्ति ।
 
|'''dist''' सञ्चयस्यान्तः , भवन्तः'''jar''' सञ्चिकां पश्यन्ति ।
 +
 
|-
 
|-
| 05:33
+
|05:33
 
|इदं imagedisplay क्लास्-मध्ये चित्रपटं एक्सेस् कर्तुं कोड् रचयति ।
 
|इदं imagedisplay क्लास्-मध्ये चित्रपटं एक्सेस् कर्तुं कोड् रचयति ।
 +
 
|-
 
|-
| 05:38
+
|05:38
| अपि चेदं भवतां चित्रपटं  फ़ोर्म्-त्यस्य '''Design''' व्यू मध्ये दर्शयति ।
+
|अपि च इदं भवतां चित्रपटं  फ़ोर्म्-इत्यस्य '''Design''' व्यू मध्ये दर्शयति ।
 +
 
 
|-
 
|-
| 05:43
+
|05:43
 
|अस्मिन् सन्दर्भे भवन्तः फोर्म् इत्यस्य सौन्दर्यवर्धनार्थं यत्किञ्चित् कर्तुं शक्नुवन्ति ।
 
|अस्मिन् सन्दर्भे भवन्तः फोर्म् इत्यस्य सौन्दर्यवर्धनार्थं यत्किञ्चित् कर्तुं शक्नुवन्ति ।
 +
 
|-
 
|-
| 05:48
+
|05:48
 
|'''Properties''' विण्डौ मध्ये,  '''Text''' प्रोपर्टि चिनोतु ।  
 
|'''Properties''' विण्डौ मध्ये,  '''Text''' प्रोपर्टि चिनोतु ।  
 +
 
|-
 
|-
| 05:56
+
|05:56
 
|अपि च  '''jLabel1.''' इतीदं निष्कासयतु ।
 
|अपि च  '''jLabel1.''' इतीदं निष्कासयतु ।
 +
 
|-
 
|-
| 06:04
+
|06:04
| तन्मूल्यं '''GUI Builder''' इत्यनेन , लेबल् इत्यस्मै डिस्प्ले-रूपेण  निर्मितं ।  
+
|तन्मूल्यं '''GUI Builder''' इत्यनेन , लेबल् इत्यस्मै डिस्प्ले-रूपेण  निर्मितं ।  
 +
 
 
|-
 
|-
| 06:10
+
|06:10
|भवन्तः लेबल् इतीदं चित्रपटं दर्शयितुं उपयुञ्जन्तः सन्ति , अक्षराणि दर्शयितुं नेति स्मर्यताम् ।
+
|भवन्तः लेबल् इतीदं चित्रपटं दर्शयितुं उपयुञ्जन्तः सन्ति , अक्षराणि दर्शयितुं न इति स्मर्यताम् ।
 +
 
 
|-
 
|-
| 06:15
+
|06:15
|अतः एतेन्यक्षराणि अनवश्यकानि ।
+
|अतः एतान्यक्षराणि अनवश्यकानि ।
 +
 
 
|-
 
|-
| 06:18
+
|06:18
 
|अधुना '''label''' इतीदं formमध्ये ड्रेग् करोतु ।  
 
|अधुना '''label''' इतीदं formमध्ये ड्रेग् करोतु ।  
 +
 
|-
 
|-
| 06:26
+
|06:26
 
|'''GUI Designer,'''मध्ये , ''' Source''' टेब् इत्यस्य उपरि नुदतु ।
 
|'''GUI Designer,'''मध्ये , ''' Source''' टेब् इत्यस्य उपरि नुदतु ।
 +
 
|-
 
|-
| 06:30
+
|06:30
| ''' Generated Code.''' इति वदन्त्याः पङ्क्त्याः उपरि आगच्छतु।
+
|''' Generated Code.''' इति वदन्त्याः पङ्क्त्याः उपरि आगच्छतु।
 +
 
 
|-
 
|-
| 06:33
+
|06:33
 
|अपि च ''' Generated Code''' इत्यस्य वामे स्थितस्य धनचिह्नस्योपरि, ''' GUI Designer''' इत्यनेन रचितं कोड् दर्शयितुं, नुदतु ।  
 
|अपि च ''' Generated Code''' इत्यस्य वामे स्थितस्य धनचिह्नस्योपरि, ''' GUI Designer''' इत्यनेन रचितं कोड् दर्शयितुं, नुदतु ।  
 +
 
|-
 
|-
| 06:42
+
|06:42
|अत्र इदं तु मुख्यपङ्क्तिः वर्तते ।
+
|अत्र इयं तु मुख्यपङ्क्तिः वर्तते ।
 +
 
 
|-
 
|-
| 06:49
+
|06:49
| भवन्तः ''' jLabel1''' इत्यस्य ऐकोन्-प्रोपर्टि इत्यस्मै ''' Property editor'''  इतीदं उपयुक्तवन्तः इत्यतः, '''IDE'''  इत्यनेन '''setIcon''' मेथड् उपयुज्यते ।
+
|भवन्तः ''' jLabel1''' इत्यस्य ऐकोन्-प्रोपर्टि इत्यस्मै ''' Property editor'''  इतीदं उपयुक्तवन्तः इत्यतः, '''IDE'''  इत्यनेन '''setIcon''' मेथड् उपयुज्यते ।
 +
 
 
|-
 
|-
| 06:57
+
|06:57
| तस्य मेथड् इत्यस्य पेरामीटर्-इतीदं '''ImageIcon. ''' इत्यस्य इन्नर्-क्लास्-मध्ये  ''' getResource()''' मेथड् इत्यनेन युक्तं वर्तते।
+
|तस्य मेथड् इत्यस्य पेरामीटर्-इतीदं '''ImageIcon. ''' इत्यस्य इन्नर्-क्लास्-मध्ये  ''' getResource()''' मेथड् इत्यनेन युक्तं वर्तते।
 +
 
 
|-
 
|-
| 07:10
+
|07:10
 
|''' Design''' व्यु मध्ये भवतः चित्रपटं यदा योजितं, तदा चित्रपटस्योपरि रैट्-क्लिक् करोतु ।
 
|''' Design''' व्यु मध्ये भवतः चित्रपटं यदा योजितं, तदा चित्रपटस्योपरि रैट्-क्लिक् करोतु ।
 +
 
|-
 
|-
| 07:19
+
|07:19
| '''Events > Mouse > mouseClicked.''' इत्येतेषामुपरि नुदतु ।
+
|'''Events > Mouse > mouseClicked.''' इत्येतेषामुपरि नुदतु ।
 +
 
 
|-
 
|-
| 07:24
+
|07:24
|व्यु-इतीदं '''Source'''मोड्-इत्यस्मै सिच्च्ड् अभूत् ।
+
|व्यु-इतीदं '''Source'''मोड्-इत्यस्मै स्विच्च्ड् अभूत् ।
 +
 
 
|-
 
|-
| 07:28
+
|07:28
 
|अत्र भवन्तः मूषकनोदनस्य कार्यविधानं इच्छानुसारेण कर्तुं कोड् लिखितुं शक्नुवन्ति ।
 
|अत्र भवन्तः मूषकनोदनस्य कार्यविधानं इच्छानुसारेण कर्तुं कोड् लिखितुं शक्नुवन्ति ।
 +
 
|-
 
|-
| 07:33
+
|07:33
| GUI  इत्यस्य चित्रपटस्योपरि मूषकनोदनेन  '''pop-up''' इतीदं दर्शयितुं अहं कोड् योजयामि ।
+
|GUI  इत्यस्य चित्रपटस्योपरि मूषकनोदनेन  '''pop-up''' इतीदं दर्शयितुं अहं कोड् योजयामि ।
 +
 
 
|-
 
|-
| 08:00
+
|08:00
 
|पोप्-अप् रचयितुं कोड् लिखितवानस्मि ।  
 
|पोप्-अप् रचयितुं कोड् लिखितवानस्मि ।  
 +
 
|-
 
|-
| 08:05
+
|08:05
| अदौ pop-up इत्यस्मै नूतनं ''' Jframe''' इतीदं रचितवानस्मि ।
+
|अदौ pop-up इत्यस्मै नूतनं ''' Jframe''' इतीदं रचितवानस्मि ।
 +
 
 
|-
 
|-
| 08:12
+
|08:12
| तथाहं डीफोल्ट्-क्लोस्-ओपरेशन् इतीदं योजितवानस्मि ।
+
|तथाहं डीफोल्ट्-क्लोस्-ओपरेशन् इतीदं योजितवानस्मि ।
 +
 
 
|-
 
|-
| 08:15
+
|08:15
| अपि च '''pop-up. ''' इत्यस्मै अक्षराणि दत्तवानस्मि ।
+
|अपि च '''pop-up. ''' इत्यस्मै अक्षराणि दत्तवानस्मि ।
 +
 
 
|-
 
|-
| 08:24
+
|08:24
| कोड्-इत्यस्य लेखनानन्तरं ,आवश्यकानि पेकेज्-इतीमानि , सञ्चिकायाः पूर्वे स्टेट्मेण्ट्द्वयेन इम्पोर्ट् कुर्मः ।
+
|कोड्-इत्यस्य लेखनानन्तरं ,आवश्यकानि पेकेज्-इतीमानि , सञ्चिकायाः पूर्वे स्टेट्मेण्ट्द्वयेन इम्पोर्ट् कुर्मः ।
 +
 
 
|-
 
|-
| 08:36
+
|08:36
| ''' import javax.swing.*; ''' इतीदं,
+
|''' import javax.swing.*; ''' इतीदं,
 +
 
 
|-
 
|-
| 08:45
+
|08:45
|अपि च ''' import java.awt.*; ''' योजयतु ।
+
|तथा ''' import java.awt.*; ''' इतीदं  च योजयतु ।
 +
 
 
|-
 
|-
| 08:53
+
|08:53
| अनेन अवश्यकानि पेकेजस् इतीमानि इम्पोर्ट् सम्भवति ।  
+
|अनेन आवश्यकानि पेकेजस् इतीमानि इम्पोर्ट् सम्भवन्ति ।  
 +
 
 
|-
 
|-
| 08:59
+
|08:59
 
|अधुना एप्लिकेशन् इतीदं बिल्ड् कृत्वा रन् कुर्मः ।  
 
|अधुना एप्लिकेशन् इतीदं बिल्ड् कृत्वा रन् कुर्मः ।  
 +
 
|-
 
|-
| 09:02
+
|09:02
| वयं चित्रपटं एक्सेस् कृत्वा डिस्प्ले कर्तुं कोड् रचितवन्तः ।
+
|वयं चित्रपटं एक्सेस् कृत्वा डिस्प्ले कर्तुं कोड् रचितवन्तः ।
 +
 
 
|-
 
|-
| 09:07
+
|09:07
| चित्रपटं एक्सेस् सम्भवति वा न इति दृढीकर्तुं बिल्ड्-कृत्वा रन् कुर्मः  
+
|चित्रपटं एक्सेस् सम्भवति वा न इति दृढीकर्तुं बिल्ड्-कृत्वा रन् कुर्मः  
 +
 
 
|-
 
|-
| 09:12
+
|09:12
|आदौ , प्रकल्पस्य  '' Main class.''' रचितव्यम्
+
|आदौ , प्रकल्पस्य  '' Main class.''' रचयितव्यम्
 +
 
 
|-
 
|-
| 09:16
+
|09:16
 
|यदा भवन्तः ''' Main class''' सेट्-कुर्वन्ति, प्रकल्पस्य रन् सन्दर्भे  किं क्लास् रन् भवेदिति  ''' IDE'''  जानाति ।
 
|यदा भवन्तः ''' Main class''' सेट्-कुर्वन्ति, प्रकल्पस्य रन् सन्दर्भे  किं क्लास् रन् भवेदिति  ''' IDE'''  जानाति ।
 +
 
|-
 
|-
| 09:21
+
|09:21
| अपि च यदा भवन्तः एप्लिकेशन्-बिल्डिङ्ग् कुर्वन्ति तदा एप्लिकेशन् इत्यस्य JAR सञ्चिकायां '''Main class''' element रचितमिति दृढीकरोति ।
+
|अपि च यदा भवन्तः एप्लिकेशन्-बिल्डिङ्ग् कुर्वन्ति तदा एप्लिकेशन् इत्यस्य JAR सञ्चिकायां '''Main class''' एलिमेण्ट् रचितमिति दृढीकरोति ।
 +
 
 
|-
 
|-
| 09:33
+
|09:33
 
|अत्र,प्रोजेक्ट्-विण्डौ मध्ये  '''ImageDisplayApp''' प्रोजेक्ट्-नोड् इत्यस्योपरि  रैट्-क्लिक् करोतु । '''Properties. ''' इतीदं चिनोतु ।
 
|अत्र,प्रोजेक्ट्-विण्डौ मध्ये  '''ImageDisplayApp''' प्रोजेक्ट्-नोड् इत्यस्योपरि  रैट्-क्लिक् करोतु । '''Properties. ''' इतीदं चिनोतु ।
 +
 
|-
 
|-
| 09:41
+
|09:41
| '''Project Properties''' डैलोग्-बोक्स् मध्ये , वामेस्थितं '''Run''' केटगरि इतीदं स्वीकरोतु ।
+
|'''Project Properties''' डैलोग्-बोक्स् मध्ये , वामेस्थितं '''Run''' केटगरि इतीदं स्वीकरोतु ।
 +
 
 
|-
 
|-
| 09:47
+
|09:47
| '''Browse''' बट्टन् नुदतु । तत्तु '''Main Class'''फील्ड् इत्यस्याग्रे अस्ति
+
|'''Browse''' बट्टन् नुदतु । तत्तु '''Main Class'''फील्ड् इत्यस्याग्रे वर्तते
 +
 
 
|-
 
|-
| 09:51
+
|09:51
| ''' org.me.myimageapp.ImageDisplay''' चिनोतु ।अपि च ''' Select Main Class''' स्वीकरोतु ।
+
|''' org.me.myimageapp.ImageDisplay''' चिनोतु ।अपि च ''' Select Main Class''' स्वीकरोतु ।
 +
 
 
|-
 
|-
| 10:01
+
|10:01
| OK वदतु ।
+
|OK वदतु ।
 +
 
 
|-
 
|-
| 10:05
+
|10:05
| ''' Project node,''' उपरि रैट्-क्लिक् कृत्वा '''Clean & Build. ''' चिनोतु ।
+
|''' Project node,''' उपरि रैट्-क्लिक् कृत्वा '''Clean & Build. ''' चिनोतु ।
 +
 
 
|-
 
|-
| 10:1
+
|10:12
 
|''' Files'''  विण्डौ मध्ये एप्लिकेशन् इत्यस्य '''Build ''' प्रोपर्टिस् दृश्यते ।
 
|''' Files'''  विण्डौ मध्ये एप्लिकेशन् इत्यस्य '''Build ''' प्रोपर्टिस् दृश्यते ।
 +
 
|-
 
|-
| 10:20
+
|10:20
| '''Build'''सञ्चयः कम्पैल्ड्-क्लास्-युक्तं वर्तते ।
+
|'''Build'''सञ्चयः कम्पैल्ड्-क्लास्-युक्तं वर्तते ।
 +
 
 
|-
 
|-
| 10:23
+
|10:23
 
|'''dist''' सञ्चयः executable JAR सञ्चिकया युक्तः वर्तते । सा सञ्चिका कम्पैल्ड्-क्लास् तथा चित्रपटेन युक्ता वर्तते ।
 
|'''dist''' सञ्चयः executable JAR सञ्चिकया युक्तः वर्तते । सा सञ्चिका कम्पैल्ड्-क्लास् तथा चित्रपटेन युक्ता वर्तते ।
 +
 
|-
 
|-
| 10:32
+
|10:32
 
|टूल्-बार् इत्यस्मात् '''Run''' करोतु ।
 
|टूल्-बार् इत्यस्मात् '''Run''' करोतु ।
 +
 
|-
 
|-
| 10:34
+
|10:34
 
|अस्माकं औट्-पुट्-विण्डौ चित्रपटेन सह उद्घटते ।  
 
|अस्माकं औट्-पुट्-विण्डौ चित्रपटेन सह उद्घटते ।  
 +
 
|-
 
|-
| 10:39
+
|10:39
 
|चित्रपटस्योपरि क्लिक् करोमि ।
 
|चित्रपटस्योपरि क्लिक् करोमि ।
 +
 
|-
 
|-
| 10:42
+
|10:42
 
|ऊर्ध्वभागे pop-up दृश्यते । तत् चित्रपटस्य विवरणं ददाति ।
 
|ऊर्ध्वभागे pop-up दृश्यते । तत् चित्रपटस्य विवरणं ददाति ।
 +
 
|-
 
|-
| 10:50
+
|10:50
 
|अधुना स्वाभ्याससमयः ।  
 
|अधुना स्वाभ्याससमयः ।  
 +
 
|-
 
|-
| 10:54
+
|10:54
| दर्शितोदाहरणवत् अन्यत् चतुश्चित्रपटयुक्तं GUI रचयतु  
+
|दर्शितोदाहरणवत् अन्यत् चतुश्चित्रपटयुक्तं GUI रचयतु  
 +
 
 
|-
 
|-
| 11:01
+
|11:01
 
|प्रत्येकाय चित्रपटाय अन्यदन्यत् एवेण्ट्स् ददातु ।  '''keyboard event, mouse-motion event, mouse-click event, mouse-wheel event'''  इति ।
 
|प्रत्येकाय चित्रपटाय अन्यदन्यत् एवेण्ट्स् ददातु ।  '''keyboard event, mouse-motion event, mouse-click event, mouse-wheel event'''  इति ।
 +
 
|-
 
|-
| 11:12
+
|11:12
| अहन्तु पूर्वे एव रचितवानस्मि ।
+
|अहन्तु पूर्वे एव रचितवानस्मि ।
 +
 
 
|-
 
|-
| 11:17
+
|11:17
| तद्दर्शितुं रन् करोमि ।
+
|तद्दर्शितुं रन् करोमि ।
 +
 
 
|-
 
|-
| 11:20
+
|11:20
 
|तदेवं दृश्यते ।
 
|तदेवं दृश्यते ।
 +
 
|-
 
|-
| 11:26
+
|11:26
 
|अहमेवं keyboard-events अपि च mouse events रचितवानस्मि ।
 
|अहमेवं keyboard-events अपि च mouse events रचितवानस्मि ।
 +
 
|-
 
|-
| 11:34
+
|11:34
 
|सारः एवमस्ति ।  
 
|सारः एवमस्ति ।  
 +
 
|-
 
|-
| 11:36
+
|11:36
 
|वयं Jframe form रचितवन्तः ।
 
|वयं Jframe form रचितवन्तः ।
 +
 
|-
 
|-
| 11:39
+
|11:39
 
|चित्रपटाय पेकेज् योजितवन्तः ।  
 
|चित्रपटाय पेकेज् योजितवन्तः ।  
 +
 
|-
 
|-
| 11:41
+
|11:41
| लेबल्-उपरि चित्रपटं दर्शितवन्तः ।
+
|लेबल्-उपरि चित्रपटं दर्शितवन्तः ।
 +
 
 
|-
 
|-
| 11:44
+
|11:44
 
|mouse events अपि च pop-ups रचितवन्तः ।
 
|mouse events अपि च pop-ups रचितवन्तः ।
 +
 
|-
 
|-
| 11:49
+
|11:49
| विवरणार्थं लिङ्क्-मध्ये स्थितम् चलच्चित्रं पश्यताम्।
+
|विवरणार्थं लिङ्क्-मध्ये स्थितम् चलच्चित्रं पश्यताम्।
 +
 
 
|-
 
|-
| 11:53
+
|11:53
| तत् Spoken Tutorial project इतीदं विवृणोति।   
+
|तत् Spoken Tutorial project इतीदं विवृणोति।   
 +
 
 
|-
 
|-
| 11:56
+
|11:56
 
|भवतः कृते उत्तमम् bandwidthनास्ति चेत् तदवचित्य दृष्टुं शक्नोति।
 
|भवतः कृते उत्तमम् bandwidthनास्ति चेत् तदवचित्य दृष्टुं शक्नोति।
 +
 
|-
 
|-
| 12:02
+
|12:02
| Spoken Tutorial project इतीदं पाठमिमम् उपयुज्य कार्यशालां चालयति।
+
|Spoken Tutorial project इतीदं पाठमिमम् उपयुज्य कार्यशालां चालयति।
 +
 
 
|-
 
|-
| 12:07
+
|12:07
| online test मध्ये उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रमपि ददाति।  
+
|online test मध्ये उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रमपि ददाति।  
 +
 
 
|-
 
|-
| 12:11
+
|12:11
 
|अधिक विवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
 
|अधिक विवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
 +
 
|-
 
|-
| 12:19
+
|12:19
 
|Spoken Tutorial Project इतीदं Talk to a Teacher इति परियोजनायाः भागः अस्ति।
 
|Spoken Tutorial Project इतीदं Talk to a Teacher इति परियोजनायाः भागः अस्ति।
 +
 
|-
 
|-
| 12:23
+
|12:23
 
|राष्ट्रिय-साक्षरता-मिशन् , ICT,MHRD, भारतसर्वकारः इत्यनेन समर्थितमस्ति।
 
|राष्ट्रिय-साक्षरता-मिशन् , ICT,MHRD, भारतसर्वकारः इत्यनेन समर्थितमस्ति।
 +
 
|-
 
|-
| 12:30
+
|12:30
 
|अधिकविवरणम् spoken-tutorial.org/NMEICT-Intro इत्यत्रोपलभ्यते।
 
|अधिकविवरणम् spoken-tutorial.org/NMEICT-Intro इत्यत्रोपलभ्यते।
 +
 
|-
 
|-
| 12:42
+
|12:42
 
|पाठस्यास्य कर्तारः IT for Change। भाषान्तरकारः प्रवाचकश्च विद्वान् नवीन भट्टः उप्पिनपत्तनम्।
 
|पाठस्यास्य कर्तारः IT for Change। भाषान्तरकारः प्रवाचकश्च विद्वान् नवीन भट्टः उप्पिनपत्तनम्।
 +
 
|-
 
|-
| 12:46
+
|12:46
 
|धन्यवादाः ।
 
|धन्यवादाः ।
 +
|}

Latest revision as of 14:38, 29 March 2017

Time Narration
00:01 नमस्काराः ।, Netbeans IDE उपयुज्य Java GUI Application मध्ये इमेज्-हेण्ड्लिङ्ग् विषयस्य पाठार्थं स्वागतम् ।
00:10 भवन्तः नेट्-बीन्स्-उपयोगविषये सामन्यज्ञानं प्राप्तवन्तः इति भावयामि ।
00:15 JFrame form मध्ये text fields, buttons, menus, इत्यादीनपि स्थापितुं च भवन्तः शक्ताः इत्यहं भावयामि ।
00:22 न चेत् , तदर्थं Spoken Tutorial वेब्-सैट् मध्ये Netbeans-सम्बद्ध-पाठान् पश्यन्तु ।
00:29 पाठेऽस्मिन् वयम्, चित्रफलकानि उपयोक्तुं ज्ञास्यामः ।
00:34 अपि च सेम्पल्-GUI-एप्लिकेशन् मध्ये,चित्रफलकानामुपरि प्रक्रियाणि कर्तुं च ज्ञास्यामः ।
00:39 पाठार्थं वयं Linux Operating System Ubuntu v11.04 अपि च Netbeans IDE v7.1.1 इतीमे उपयुञ्ज्महे ।
00:52 getResource() मेथड् इतीदं जावा-एप्लिकेशन्स्-मध्ये चित्रफलकानि उपयोक्तुं,एक्सेस्-कर्तुं च उत्तमविधानमस्ति ।
00:59 वयं, IDEइत्यस्य GUI builder इतीदं , चित्रफलकार्थं कोड्-रचयितुं कथमुपयोक्तव्यमिति पश्याम ।
01:07 अपि च Jlabel इत्यनेन युक्तं,चित्रफलकेन शोभमानं सिम्पल् Jframe इतीदं,रचयितुं च ज्ञास्यामः ।
01:13 पाठेऽस्मिन् वयम्,-
01:15 application form रचयाम ।
01:18 image इत्यस्मै package योजयाम ।
01:20 Label मध्ये image इतीदं दर्शयाम ।
01:22 mouse-events तथा pop-ups च रचयाम ।
01:25 application इतीदं रचयित्वा रन् कर्तुं च ज्ञास्यामः ।
01:28 IDE प्रति गत्वा सेम्पल्-एप्लिकेशन् रचयाम ।
01:33 File मेन्यु इत्यस्मात् New Project. इतीदं चिनोतु।
01:37 Categories मध्ये Java इतीदं चिनोतु ।Projects मध्ये Java Application इतीदं चित्वा Next. नुदतु।
01:46 Project Name फील्ड्-मध्ये ImageDisplayApp. इति टङ्कयतु ।
01:54 Create Main Class चेक्-बोक्स् इतीदं शुद्धं करोतु।
01:58 दृढीक्रियतां यत्, Set as Main Project चेक्-बोक्स् इतीदं सेलेक्ट् अभूदिति ।
02:03 Finish. नुदतु । IDE मध्ये भवतां प्रकल्पः रचितः ।
02:08 अत्र वयं,Jframe form इतीदं रचयित्वा Jlabel इतीदं form इत्यस्मै योजयाम ।
02:14 आदौ Jframe form. रचयाम ।
02:17 Projects विण्डौ मध्ये , ImageDisplayApp नोड् इतीदं विस्तराम ।
02:23 Source Packages नोड् इत्यस्योपरि रैट्-क्लिक् कृत्वा New, Jframe form. इतीमे चिनोतु ।
02:30 Class Name फील्ड् मध्ये ImageDisplay. इति टङ्कयतु ।
02:37 Package फील्ड्-मध्ये org.me.myimageapp.इति टङ्कयतु ।
02:45 Finish. नुदतु ।
02:48 अधुना Jlabel. इतीदं योजयाम ।
02:52 IDE इत्यस्य दक्षिणे-भागे Palette,मध्ये, Label कम्पोनेण्ट् इतीदं चित्वा Jframe. पर्यन्तं ड्रेग् करोतु ।
03:01 अधुना,भवतः फ़ोर्म् एवं दृश्यते ।
03:06 यदि भवन्तः चित्रफलकानि अथवा अन्यानि रिसौर्सस् इतीमानि एप्लिकेशन्-मध्ये उपयुञ्जन्ति , तर्हि रिसौर्सस् इत्येतेभ्यः अन्यत् Java package रचयितव्यं भवति ।
03:15 भवतां local file system मध्ये , पेकेज् इत्युक्ते फोल्डर् इत्यर्थः ।
03:19 Projects विण्डौ मध्ये , org.me.myimageapp नोड् इतीदं रैट्-क्लिक् करोतु ।New > Java Package. इतीमे चिनोतु।
03:30 New Package Wizard, मध्ये .resources इतीदं org.me.myimageapp. इत्यस्मै योजयतु ।
03:40 अस्माकं नूतनं package org.me.myimageapp.resources.इत्युच्यते ।
03:47 Finish नुदतु ।
03:49 यदा भवन्तः चित्रपटं योजयन्ते तदा,Projects विण्डौ-मध्ये, भवद्भिः org.me.myimageapp.resources पेकेज्-मध्ये स्थितं चित्रं दृष्टव्यम् ।
03:59 अस्मिन् एप्लिकेशन् मध्ये, चित्रपटाः Jlabel कम्पोनेण्ट्-मध्ये एम्बेडेड् वर्तन्ते ।
04:04 अधुना वयं चित्रपटं लेबल्-मध्ये योजयाम ।
04:08 GUI designer मध्ये, लेबल् यत् भवतां फ़ोर्म् मध्ये योजितं तत् चिनोतु ।
04:14 Properties विण्डौ मध्ये, पेलेट् इत्यस्याधः,गवाक्षस्य दक्षिणे-पार्श्वे, Icon प्रोपर्टि इतीदं स्क्रोल् करोतु ।
04:23 ellipsis अथवा बिन्दुत्रयं... नुदतु।
04:30 Icon Property डैलोग्-बोक्स् मध्ये Import to Project. नुदतु।
04:34 file chooser मध्ये, स्थाप्यमाणेन चित्रपटॆन युक्तं सञ्चयं नेविगेट् करोतु ।
04:42 Next. नुदतु।
04:45 विसार्ड् इत्यस्य Select Target Folder पेज् मध्ये, Resources सञ्चयं चिनोतु।
04:49 Finish नुदतु ।
04:52 Finish, नोदनानन्तरं IDE इतीदं चित्रपटं युष्माकं प्रकल्प-मध्ये copyकरोति ।
04:57 अतः यदा भवन्तःएप्लिकेशन् इतीदं रचयित्वा रन् कुर्वन्ति तदा, चित्रपटः डिस्ट्रिब्युटेबल् JARसञ्चिका-मध्ये वर्तते एव ।
05:07 अत्र OK नुदतु ।
05:11 अपि च प्रोजेक्ट्-नोड्-इत्यस्योपरि रैट्-क्लिक् करोतु । Clean and Build विकल्पं चिनोतु ।
05:18 अधुना भवन्तः Files मेन्यु गच्छन्तु, अपि च build सञ्चये,
05:29 dist सञ्चयस्यान्तः , भवन्तःjar सञ्चिकां पश्यन्ति ।
05:33 इदं imagedisplay क्लास्-मध्ये चित्रपटं एक्सेस् कर्तुं कोड् रचयति ।
05:38 अपि च इदं भवतां चित्रपटं फ़ोर्म्-इत्यस्य Design व्यू मध्ये दर्शयति ।
05:43 अस्मिन् सन्दर्भे भवन्तः फोर्म् इत्यस्य सौन्दर्यवर्धनार्थं यत्किञ्चित् कर्तुं शक्नुवन्ति ।
05:48 Properties विण्डौ मध्ये, Text प्रोपर्टि चिनोतु ।
05:56 अपि च jLabel1. इतीदं निष्कासयतु ।
06:04 तन्मूल्यं GUI Builder इत्यनेन , लेबल् इत्यस्मै डिस्प्ले-रूपेण निर्मितं ।
06:10 भवन्तः लेबल् इतीदं चित्रपटं दर्शयितुं उपयुञ्जन्तः सन्ति , अक्षराणि दर्शयितुं न इति स्मर्यताम् ।
06:15 अतः एतान्यक्षराणि अनवश्यकानि ।
06:18 अधुना label इतीदं formमध्ये ड्रेग् करोतु ।
06:26 GUI Designer,मध्ये , Source टेब् इत्यस्य उपरि नुदतु ।
06:30 Generated Code. इति वदन्त्याः पङ्क्त्याः उपरि आगच्छतु।
06:33 अपि च Generated Code इत्यस्य वामे स्थितस्य धनचिह्नस्योपरि, GUI Designer इत्यनेन रचितं कोड् दर्शयितुं, नुदतु ।
06:42 अत्र इयं तु मुख्यपङ्क्तिः वर्तते ।
06:49 भवन्तः jLabel1 इत्यस्य ऐकोन्-प्रोपर्टि इत्यस्मै Property editor इतीदं उपयुक्तवन्तः इत्यतः, IDE इत्यनेन setIcon मेथड् उपयुज्यते ।
06:57 तस्य मेथड् इत्यस्य पेरामीटर्-इतीदं ImageIcon. इत्यस्य इन्नर्-क्लास्-मध्ये getResource() मेथड् इत्यनेन युक्तं वर्तते।
07:10 Design व्यु मध्ये भवतः चित्रपटं यदा योजितं, तदा चित्रपटस्योपरि रैट्-क्लिक् करोतु ।
07:19 Events > Mouse > mouseClicked. इत्येतेषामुपरि नुदतु ।
07:24 व्यु-इतीदं Sourceमोड्-इत्यस्मै स्विच्च्ड् अभूत् ।
07:28 अत्र भवन्तः मूषकनोदनस्य कार्यविधानं इच्छानुसारेण कर्तुं कोड् लिखितुं शक्नुवन्ति ।
07:33 GUI इत्यस्य चित्रपटस्योपरि मूषकनोदनेन pop-up इतीदं दर्शयितुं अहं कोड् योजयामि ।
08:00 पोप्-अप् रचयितुं कोड् लिखितवानस्मि ।
08:05 अदौ pop-up इत्यस्मै नूतनं Jframe इतीदं रचितवानस्मि ।
08:12 तथाहं डीफोल्ट्-क्लोस्-ओपरेशन् इतीदं योजितवानस्मि ।
08:15 अपि च pop-up. इत्यस्मै अक्षराणि दत्तवानस्मि ।
08:24 कोड्-इत्यस्य लेखनानन्तरं ,आवश्यकानि पेकेज्-इतीमानि , सञ्चिकायाः पूर्वे स्टेट्मेण्ट्द्वयेन इम्पोर्ट् कुर्मः ।
08:36 import javax.swing.*; इतीदं,
08:45 तथा import java.awt.*; इतीदं च योजयतु ।
08:53 अनेन आवश्यकानि पेकेजस् इतीमानि इम्पोर्ट् सम्भवन्ति ।
08:59 अधुना एप्लिकेशन् इतीदं बिल्ड् कृत्वा रन् कुर्मः ।
09:02 वयं चित्रपटं एक्सेस् कृत्वा डिस्प्ले कर्तुं कोड् रचितवन्तः ।
09:07 चित्रपटं एक्सेस् सम्भवति वा न इति दृढीकर्तुं बिल्ड्-कृत्वा रन् कुर्मः
09:12 आदौ , प्रकल्पस्य Main class.' रचयितव्यम् ।
09:16 यदा भवन्तः Main class सेट्-कुर्वन्ति, प्रकल्पस्य रन् सन्दर्भे किं क्लास् रन् भवेदिति IDE जानाति ।
09:21 अपि च यदा भवन्तः एप्लिकेशन्-बिल्डिङ्ग् कुर्वन्ति तदा एप्लिकेशन् इत्यस्य JAR सञ्चिकायां Main class एलिमेण्ट् रचितमिति दृढीकरोति ।
09:33 अत्र,प्रोजेक्ट्-विण्डौ मध्ये ImageDisplayApp प्रोजेक्ट्-नोड् इत्यस्योपरि रैट्-क्लिक् करोतु । Properties. इतीदं चिनोतु ।
09:41 Project Properties डैलोग्-बोक्स् मध्ये , वामेस्थितं Run केटगरि इतीदं स्वीकरोतु ।
09:47 Browse बट्टन् नुदतु । तत्तु Main Classफील्ड् इत्यस्याग्रे वर्तते ।
09:51 org.me.myimageapp.ImageDisplay चिनोतु ।अपि च Select Main Class स्वीकरोतु ।
10:01 OK वदतु ।
10:05 Project node, उपरि रैट्-क्लिक् कृत्वा Clean & Build. चिनोतु ।
10:12 Files विण्डौ मध्ये एप्लिकेशन् इत्यस्य Build प्रोपर्टिस् दृश्यते ।
10:20 Buildसञ्चयः कम्पैल्ड्-क्लास्-युक्तं वर्तते ।
10:23 dist सञ्चयः executable JAR सञ्चिकया युक्तः वर्तते । सा सञ्चिका कम्पैल्ड्-क्लास् तथा चित्रपटेन युक्ता वर्तते ।
10:32 टूल्-बार् इत्यस्मात् Run करोतु ।
10:34 अस्माकं औट्-पुट्-विण्डौ चित्रपटेन सह उद्घटते ।
10:39 चित्रपटस्योपरि क्लिक् करोमि ।
10:42 ऊर्ध्वभागे pop-up दृश्यते । तत् चित्रपटस्य विवरणं ददाति ।
10:50 अधुना स्वाभ्याससमयः ।
10:54 दर्शितोदाहरणवत् अन्यत् चतुश्चित्रपटयुक्तं GUI रचयतु
11:01 प्रत्येकाय चित्रपटाय अन्यदन्यत् एवेण्ट्स् ददातु । keyboard event, mouse-motion event, mouse-click event, mouse-wheel event इति ।
11:12 अहन्तु पूर्वे एव रचितवानस्मि ।
11:17 तद्दर्शितुं रन् करोमि ।
11:20 तदेवं दृश्यते ।
11:26 अहमेवं keyboard-events अपि च mouse events रचितवानस्मि ।
11:34 सारः एवमस्ति ।
11:36 वयं Jframe form रचितवन्तः ।
11:39 चित्रपटाय पेकेज् योजितवन्तः ।
11:41 लेबल्-उपरि चित्रपटं दर्शितवन्तः ।
11:44 mouse events अपि च pop-ups रचितवन्तः ।
11:49 विवरणार्थं लिङ्क्-मध्ये स्थितम् चलच्चित्रं पश्यताम्।
11:53 तत् Spoken Tutorial project इतीदं विवृणोति।
11:56 भवतः कृते उत्तमम् bandwidthनास्ति चेत् तदवचित्य दृष्टुं शक्नोति।
12:02 Spoken Tutorial project इतीदं पाठमिमम् उपयुज्य कार्यशालां चालयति।
12:07 online test मध्ये उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रमपि ददाति।
12:11 अधिक विवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
12:19 Spoken Tutorial Project इतीदं Talk to a Teacher इति परियोजनायाः भागः अस्ति।
12:23 राष्ट्रिय-साक्षरता-मिशन् , ICT,MHRD, भारतसर्वकारः इत्यनेन समर्थितमस्ति।
12:30 अधिकविवरणम् spoken-tutorial.org/NMEICT-Intro इत्यत्रोपलभ्यते।
12:42 पाठस्यास्य कर्तारः IT for Change। भाषान्तरकारः प्रवाचकश्च विद्वान् नवीन भट्टः उप्पिनपत्तनम्।
12:46 धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, PoojaMoolya