Difference between revisions of "LibreOffice-Suite-Calc/C3/Using-Charts-and-Graphs/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "'''Resources for recording''' Using Charts and graphs in Calc {| Border=1 || '''Time''' ||'''Narration''' |- ||00:00 ||लि...")
 
 
(3 intermediate revisions by the same user not shown)
Line 1: Line 1:
'''Resources for recording'''
 
[[Media:Using Charts and graphs in Calc .zip |Using Charts and graphs in Calc ]]
 
 
{| Border=1
 
{| Border=1
 
|| '''Time'''
 
|| '''Time'''
 
||'''Narration'''
 
||'''Narration'''
 +
 
|-
 
|-
 
||00:00
 
||00:00
 
||लिब्रे आफीस् क्याल्क् मध्ये स्प्रेड् शीट् प्रति चित्रपटानि (Charts) योजनम् (Inserting) अभ्यस्तुं विद्यमानप्रशिक्षणं प्रति स्वागतम्।
 
||लिब्रे आफीस् क्याल्क् मध्ये स्प्रेड् शीट् प्रति चित्रपटानि (Charts) योजनम् (Inserting) अभ्यस्तुं विद्यमानप्रशिक्षणं प्रति स्वागतम्।
 +
 
|-
 
|-
 
||00:07
 
||00:07
 
||अस्मिन् प्रशिक्षणे वयम्:
 
||अस्मिन् प्रशिक्षणे वयम्:
 +
 
|-
 
|-
 
||00:11
 
||00:11
 
||चित्रपटानां रचनं , समीकरणं, संरूपणं (फार्मेटिंग्)  
 
||चित्रपटानां रचनं , समीकरणं, संरूपणं (फार्मेटिंग्)  
 +
 
|-
 
|-
 
||00:14
 
||00:14
 
||चित्रपटानाम् आकृतेः समीकरणं चालनं च अभ्यसामः।
 
||चित्रपटानाम् आकृतेः समीकरणं चालनं च अभ्यसामः।
|-
+
 
 +
|-
 
||00:18
 
||00:18
 
||अत्र वयम् ‘उबंटु लिनक्स’ इत्यस्य 10.04 तमम् आवृत्तिं, किञ्च ‘लिब्रे आफिस्’ सूट् अस्य 3.3.4 तमम् आवृत्तिं उपयुञ्जामहे ।  
 
||अत्र वयम् ‘उबंटु लिनक्स’ इत्यस्य 10.04 तमम् आवृत्तिं, किञ्च ‘लिब्रे आफिस्’ सूट् अस्य 3.3.4 तमम् आवृत्तिं उपयुञ्जामहे ।  
 +
 
|-
 
|-
 
||00:27
 
||00:27
|| लिब्रे आफिस् क्याल्क् मध्ये विद्यमानान् विविधविकल्पान् अभ्यसामः ।
+
||लिब्रे आफिस् क्याल्क् मध्ये विद्यमानान् विविधविकल्पान् अभ्यसामः ।
|-
+
 
 +
|-
 
||00:32
 
||00:32
 
||चित्रपटम् इत्येतत् विचारान् अध्येतृभ्यः समर्थरूपेण बोधयितुं विद्यमानं किञ्चन साधनम्।
 
||चित्रपटम् इत्येतत् विचारान् अध्येतृभ्यः समर्थरूपेण बोधयितुं विद्यमानं किञ्चन साधनम्।
|-
+
 
 +
|-
 
||00:37
 
||00:37
|| लिब्रे आफिस् क्याल्क् , भवतां दत्तांशान् अनुसृत्य विविधानि चित्रपटानि दापयति।
+
||लिब्रे आफिस् क्याल्क् , भवतां दत्तांशान् अनुसृत्य विविधानि चित्रपटानि दापयति।
|-
+
 
 +
|-
 
||00:43
 
||00:43
 
||क्याल्क् उपयुज्य चित्रपटाणां वर्गीकरणमपि कर्तुं शक्यते।  
 
||क्याल्क् उपयुज्य चित्रपटाणां वर्गीकरणमपि कर्तुं शक्यते।  
 +
 
|-
 
|-
 
||00:48
 
||00:48
|| 'personal finance tracker.ods' इति पत्रम् उद्घाटयामः।  
+
||'personal finance tracker.ods' इति पत्रम् उद्घाटयामः।  
 +
 
 
|-
 
|-
 
||00:53
 
||00:53
 
||तस्मिन् पत्रे व्यवस्थापितरित्या एव प्रत्येकं विषयं प्रति उपयुक्तानि (spent) मौल्यानि ट्ङ्कयामः।  
 
||तस्मिन् पत्रे व्यवस्थापितरित्या एव प्रत्येकं विषयं प्रति उपयुक्तानि (spent) मौल्यानि ट्ङ्कयामः।  
|-
+
 
 +
|-
 
||00:59
 
||00:59
|| “E3” कोशं क्लिक् कृत्वा तत्र “6500” इति संख्यां टङ्कयामः।
+
||“E3” कोशं क्लिक् कृत्वा तत्र “6500” इति संख्यां टङ्कयामः।
 +
 
 
|-
 
|-
 
||01:06  
 
||01:06  
 
||तथैव “E4”,”E5”,”E6” ,“E7” कोशेषु क्रमशः “1000”,”625”,”310” “2700” इति संख्याः ट्ङ्कयामः।
 
||तथैव “E4”,”E5”,”E6” ,“E7” कोशेषु क्रमशः “1000”,”625”,”310” “2700” इति संख्याः ट्ङ्कयामः।
 +
 
|-
 
|-
 
||01:26
 
||01:26
 
||इदानीं सर्वविषयसम्बध्दान् प्राप्तानि (received) मौल्यानि कोशेषु ट्ङ्कयामः।  
 
||इदानीं सर्वविषयसम्बध्दान् प्राप्तानि (received) मौल्यानि कोशेषु ट्ङ्कयामः।  
 +
 
|-
 
|-
 
||01:31
 
||01:31
 
|| “F3” कोशं क्लिक् कृत्वा तत्र “500” इति संख्यां टङ्कयामः ।
 
|| “F3” कोशं क्लिक् कृत्वा तत्र “500” इति संख्यां टङ्कयामः ।
 +
 
|-
 
|-
 
||01:37
 
||01:37
 
||अनन्तरं “F4”,”F5”,”F6”,“F7” कोशेषु क्रमशः “200”,”75”,”10”, “700” इति संख्याः टङ्कयामः।
 
||अनन्तरं “F4”,”F5”,”F6”,“F7” कोशेषु क्रमशः “200”,”75”,”10”, “700” इति संख्याः टङ्कयामः।
|-
+
 
 +
|-
 
||01:54
 
||01:54
|| इमं कोष्टकं प्रति चित्रपटं निर्मातुम् अभ्यासं कुर्मः।
+
||इमं कोष्टकं प्रति चित्रपटं निर्मातुम् अभ्यासं कुर्मः।
 +
 
 
|-
 
|-
 
||01:58
 
||01:58
 
||चित्रपटस्य निर्माणात् प्राक् चार्ट् मध्ये योज्यान् दत्तांशान् चिनुमः।
 
||चित्रपटस्य निर्माणात् प्राक् चार्ट् मध्ये योज्यान् दत्तांशान् चिनुमः।
 +
 
|-
 
|-
 
||02:04
 
||02:04
|| “SN” कोशं क्लिक् कृत्वा मौस्-कीलकम् अपरित्यज्य कर्सर् इत्येतत् “700” इति मौल्ययुक्त-अन्तिमकोषपर्यन्तं कर्षन्तु।  
+
||“SN” कोशं क्लिक् कृत्वा मौस्-कीलकम् अपरित्यज्य कर्सर् इत्येतत् “700” इति मौल्ययुक्त-अन्तिमकोषपर्यन्तं कर्षन्तु।  
 +
 
 
|-
 
|-
 
||02:14
 
||02:14
 
||इदानीं मेनु बार् मध्ये विद्यमानं “Insert” विकल्पं क्लिक् कृत्वा अनन्तरं “Chart” विकल्पं क्लिक् कुर्मः।  
 
||इदानीं मेनु बार् मध्ये विद्यमानं “Insert” विकल्पं क्लिक् कृत्वा अनन्तरं “Chart” विकल्पं क्लिक् कुर्मः।  
 +
 
|-
 
|-
 
||02:21
 
||02:21
 
||विषयसहितमेव चित्रपटम् उत्सर्गतः(डीफाल्ट्) एव वर्क् शीट् मध्ये योजितमस्ति।
 
||विषयसहितमेव चित्रपटम् उत्सर्गतः(डीफाल्ट्) एव वर्क् शीट् मध्ये योजितमस्ति।
|-
+
 
 +
|-
 
||02:27
 
||02:27
 
||तेन सहैव "Chart Wizard" इति संवादपेटिका उद्घाटिता।  
 
||तेन सहैव "Chart Wizard" इति संवादपेटिका उद्घाटिता।  
 +
 
|-
 
|-
 
||02:32
 
||02:32
|| "Chart Wizard" भवातां कृते उत्सर्गतः(डिफाल्ट्) एव चित्रपटस्य चयनं दर्शयति।
+
||"Chart Wizard" भवातां कृते उत्सर्गतः(डिफाल्ट्) एव चित्रपटस्य चयनं दर्शयति।
|-
+
 
 +
|-
 
||02:36
 
||02:36
 
||Chart Wizard मध्ये कृतानि परिवर्तनानि भवते दर्शयितुम् उत्सर्गतः एव चित्रपटं नवीकृतं(अप् डेट्) भवति।
 
||Chart Wizard मध्ये कृतानि परिवर्तनानि भवते दर्शयितुम् उत्सर्गतः एव चित्रपटं नवीकृतं(अप् डेट्) भवति।
 +
 
|-
 
|-
 
||02:42
 
||02:42
|| "Chart Wizard" संवादपेटिकायां विभागत्रयम् अस्ति। ते च - चित्रपटाणां निर्माणोपयोगीनि सोपानानि(steps), choice of chart types, प्रत्येकं चित्रपटं प्रति विविधविकल्पाः च।
+
||"Chart Wizard" संवादपेटिकायां विभागत्रयम् अस्ति। ते च - चित्रपटाणां निर्माणोपयोगीनि सोपानानि(steps), choice of chart types, प्रत्येकं चित्रपटं प्रति विविधविकल्पाः च।
 +
 
 
|-
 
|-
 
||02:55
 
||02:55
|| “3D Look” विक्लपस्य चयनेन चित्रपटं त्रिषु आयामेषु (dimension) द्रष्टुं शक्यते।  
+
||“3D Look” विक्लपस्य चयनेन चित्रपटं त्रिषु आयामेषु (dimension) द्रष्टुं शक्यते।  
 +
 
 
|-
 
|-
 
||03:03
 
||03:03
 
||विक्लपमिमं चित्वा परीक्षन्तु।
 
||विक्लपमिमं चित्वा परीक्षन्तु।
 +
 
|-
 
|-
 
||03:05
 
||03:05
|| “Choose a chart type” क्षेत्रस्य अन्तः “Bar” विकल्पं क्लिक् कुर्वन्तु।  
+
||“Choose a chart type” क्षेत्रस्य अन्तः “Bar” विकल्पं क्लिक् कुर्वन्तु।  
 +
 
 
|-
 
|-
 
||03:11
 
||03:11
 
||इदानीं चित्रपटे विद्यमानदत्तांशानां कोष्टकं “Bar” शैल्यां परिवर्तितम् अस्ति।  
 
||इदानीं चित्रपटे विद्यमानदत्तांशानां कोष्टकं “Bar” शैल्यां परिवर्तितम् अस्ति।  
 +
 
|-
 
|-
 
||03:19
 
||03:19
||एवमेव “Pie”, <pause> “Area”, <pause> “Bubble” <pause> विकल्पान् क्लिक् कृत्वा द्रष्टुं शक्नुमः।
+
||एवमेव “Pie”,“Area”,“Bubble” विकल्पान् क्लिक् कृत्वा द्रष्टुं शक्नुमः।
 +
 
 
|-
 
|-
 
||03:28
 
||03:28
 
||किञ्च “Choose a chart type” क्षेत्रस्य अधः विद्यमानान् विकल्पान् उपयुज्य अस्मदभीष्टरीत्या चित्रपटान् प्राप्तुं शक्नुमः।
 
||किञ्च “Choose a chart type” क्षेत्रस्य अधः विद्यमानान् विकल्पान् उपयुज्य अस्मदभीष्टरीत्या चित्रपटान् प्राप्तुं शक्नुमः।
|-
+
 
 +
|-
 
||03:35
 
||03:35
 
||“Steps” विक्ल्पस्य अधः, “Data Range” इति विकल्पान्तरं अस्ति।
 
||“Steps” विक्ल्पस्य अधः, “Data Range” इति विकल्पान्तरं अस्ति।
|-
+
 
 +
|-
 
||03:40
 
||03:40
 
||एतं विकल्पम् उपयुज्य चित्रपटे प्रदर्शयितुं कृतकरूपेण ‘data range’ परिवर्तितुं शक्यम्।  
 
||एतं विकल्पम् उपयुज्य चित्रपटे प्रदर्शयितुं कृतकरूपेण ‘data range’ परिवर्तितुं शक्यम्।  
 +
 
|-
 
|-
 
||03:48
 
||03:48
|| “Data series in columns” इतीदं, सूच्यांशान् योजयितुं विद्यमानः औत्सर्गिकः(डीफाल्ट्) विकल्पः।
+
||“Data series in columns” इतीदं, सूच्यांशान् योजयितुं विद्यमानः औत्सर्गिकः(डीफाल्ट्) विकल्पः।
 +
 
 
|-
 
|-
 
||03:54
 
||03:54
 
||“Data series in rows” विकल्पमुपयुज्य वयम् अस्मदभीष्टरीत्या दत्तांशान् उपस्थापयितुं शक्नुमः।
 
||“Data series in rows” विकल्पमुपयुज्य वयम् अस्मदभीष्टरीत्या दत्तांशान् उपस्थापयितुं शक्नुमः।
|-
+
 
 +
|-
 
||04:02
 
||04:02
|| भवन्तः चित्रपटे “Column” इति शैल्या यदि दत्तांशान् प्रदर्शयितुम् इच्छन्ति चेत् इदं भवताम् उपयोगाय भवति।
+
||भवन्तः चित्रपटे “Column” इति शैल्या यदि दत्तांशान् प्रदर्शयितुम् इच्छन्ति चेत् इदं भवताम् उपयोगाय भवति।
 +
 
 
|-
 
|-
 
||04:10
 
||04:10
 
||अन्तिमतः , “First row as label” इति विकल्पं  
 
||अन्तिमतः , “First row as label” इति विकल्पं  
 +
 
|-
 
|-
 
||04:24
 
||04:24
 
||अथवा “First column as label” इति विकल्पं  
 
||अथवा “First column as label” इति विकल्पं  
 +
 
|-
 
|-
 
||04:28
 
||04:28
 
||अथवा विकल्पद्वयमपि चित्रपटस्य अक्षे (axes) labels रूपेण उपयोक्तुं शक्यते।  
 
||अथवा विकल्पद्वयमपि चित्रपटस्य अक्षे (axes) labels रूपेण उपयोक्तुं शक्यते।  
 +
 
|-
 
|-
 
||04:34
 
||04:34
|| data series in column इत्येतत् पुनः क्लिक् कुर्वन्तु।  
+
||data series in column इत्येतत् पुनः क्लिक् कुर्वन्तु।  
 +
 
 
|-
 
|-
 
||04:38
 
||04:38
 
||इदानीम्, अस्माकं चित्रपटे,“Received” इति शीर्षिकायाः अधः विद्यमानान् दत्तांशान् निष्कासयितुं यदि इच्छन्ति तर्हि “Data range” क्षेत्रस्य अन्तः क्लिक् कुर्वन्तु।
 
||इदानीम्, अस्माकं चित्रपटे,“Received” इति शीर्षिकायाः अधः विद्यमानान् दत्तांशान् निष्कासयितुं यदि इच्छन्ति तर्हि “Data range” क्षेत्रस्य अन्तः क्लिक् कुर्वन्तु।
|-
+
 
 +
|-
 
||04:49
 
||04:49
 
||किञ्च “$A$1 is to $F$7” इति गणतः (range) “$A$1 is to $D$7” इति गणं प्रति परिवर्तयामः।  
 
||किञ्च “$A$1 is to $F$7” इति गणतः (range) “$A$1 is to $D$7” इति गणं प्रति परिवर्तयामः।  
 +
 
|-
 
|-
 
||05:03
 
||05:03
 
||इदानीं “Received” इति शीर्षिकायाः अधोभागस्थाः दत्तांशाः चित्रपटे न दृश्यन्ते।
 
||इदानीं “Received” इति शीर्षिकायाः अधोभागस्थाः दत्तांशाः चित्रपटे न दृश्यन्ते।
|-
+
 
 +
|-
 
||05:11
 
||05:11
 
||अग्रे, “Data Series” इत्यस्य कार्यं जानीमः।
 
||अग्रे, “Data Series” इत्यस्य कार्यं जानीमः।
 +
 
|-
 
|-
 
||05:15
 
||05:15
 
||अस्माकं स्प्रेड् शीट् मध्ये विद्यमानानां दत्तांशानां प्रातिनिध्यं कुर्वन्त्यः पञ्चपङ्क्तीः पश्यन्तु।  
 
||अस्माकं स्प्रेड् शीट् मध्ये विद्यमानानां दत्तांशानां प्रातिनिध्यं कुर्वन्त्यः पञ्चपङ्क्तीः पश्यन्तु।  
 +
 
|-
 
|-
 
||05:21
 
||05:21
 
||“Add” ,“Remove” कीलकानि चित्रपटे विद्यमानदत्तांशानां पङ्क्तीः योजयितुं निष्कासयितुं च उपयुक्तानि सन्ति।  
 
||“Add” ,“Remove” कीलकानि चित्रपटे विद्यमानदत्तांशानां पङ्क्तीः योजयितुं निष्कासयितुं च उपयुक्तानि सन्ति।  
 +
 
|-
 
|-
 
||05:29
 
||05:29
|| “Up”,“Down” कीलकद्वयम् उपयुज्य दत्तांशानां क्रमं पुनः नवीकर्तुं शक्नुमः।  
+
||“Up”,“Down” कीलकद्वयम् उपयुज्य दत्तांशानां क्रमं पुनः नवीकर्तुं शक्नुमः।  
 +
 
 
|-
 
|-
 
||05:34
 
||05:34
 
||चित्रपटे विद्यमानदत्तांशानां प्रातिनिध्यं निर्णीय अनन्तरं “Finish” इति कीलकं नुदन्तु।
 
||चित्रपटे विद्यमानदत्तांशानां प्रातिनिध्यं निर्णीय अनन्तरं “Finish” इति कीलकं नुदन्तु।
|-
+
 
 +
|-
 
||05:43
 
||05:43
 
||स्प्रेड् शीट् मध्ये चित्रपटं योजितमस्ति।
 
||स्प्रेड् शीट् मध्ये चित्रपटं योजितमस्ति।
 +
 
|-
 
|-
 
||05:47
 
||05:47
 
||स्प्रेड् शीट् मध्ये चित्रपटस्य योजनं ज्ञात्वा  
 
||स्प्रेड् शीट् मध्ये चित्रपटस्य योजनं ज्ञात्वा  
 +
 
|-
 
|-
 
||05:51
 
||05:51
|| LibreOffice Calc मध्ये चित्रपटनां संरूपणम् (format) अभ्यसामः।
+
||LibreOffice Calc मध्ये चित्रपटनां संरूपणम् (format) अभ्यसामः।
|-
+
 
 +
|-
 
||05:56
 
||05:56
|| “Format” सूच्यां संरूपणं कर्तुं ,  
+
||“Format” सूच्यां संरूपणं कर्तुं ,  
 +
 
 
|-
 
|-
 
||06:00
 
||06:00
|| चित्रपटस्य आकारं परिवर्तितुं च बहवः विकल्पाः सन्ति।  
+
||चित्रपटस्य आकारं परिवर्तितुं च बहवः विकल्पाः सन्ति।  
 +
 
 
|-
 
|-
 
||06:04
 
||06:04
 
||स्प्रेड् शीट् प्रति योजितं चित्रपटं निष्कासायामः।
 
||स्प्रेड् शीट् प्रति योजितं चित्रपटं निष्कासायामः।
|-
+
 
 +
|-
 
||06:08
 
||06:08
 
||चित्रपटस्य उपरि द्विवारं क्लिक् कुर्वन्तु, चित्रपटं धूमवर्णेन आवृतमस्ति।
 
||चित्रपटस्य उपरि द्विवारं क्लिक् कुर्वन्तु, चित्रपटं धूमवर्णेन आवृतमस्ति।
|-
+
 
 +
|-
 
||06:13
 
||06:13
 
||एतेन, चित्रपटं “Edit” प्रति सिध्दमस्ति इति ज्ञायते।  
 
||एतेन, चित्रपटं “Edit” प्रति सिध्दमस्ति इति ज्ञायते।  
 +
 
|-
 
|-
 
||06:18
 
||06:18
 
||मुख्यसूच्यां (मेन् मेनु) “Format” विक्लपं क्लिक् कुर्वन्तु।  
 
||मुख्यसूच्यां (मेन् मेनु) “Format” विक्लपं क्लिक् कुर्वन्तु।  
 +
 
|-
 
|-
 
||06:22
 
||06:22
 
||ड्राप् डौन् सूच्यां “Format Selection”, “Position and Size”, “Arrangement”, “Chart Wall” , “Chart Area” इत्यादयः विकल्पाः सन्ति।
 
||ड्राप् डौन् सूच्यां “Format Selection”, “Position and Size”, “Arrangement”, “Chart Wall” , “Chart Area” इत्यादयः विकल्पाः सन्ति।
 +
 
|-
 
|-
 
||06:37
 
||06:37
 
||एते विकल्पाः चित्रपटान् निर्दिष्टस्थलेषु स्थापयितुं, चित्रपटस्य पृष्ठभूमिं (background) शीर्षिकां च व्यवस्थापयितुं नाशयितुं(डिलीट्) च उपयोक्तुं शक्यते।
 
||एते विकल्पाः चित्रपटान् निर्दिष्टस्थलेषु स्थापयितुं, चित्रपटस्य पृष्ठभूमिं (background) शीर्षिकां च व्यवस्थापयितुं नाशयितुं(डिलीट्) च उपयोक्तुं शक्यते।
|-
+
 
 +
|-
 
||06:44
 
||06:44
 
||वयमिदानीं क्रमेण प्रारूपण(फार्मेटिंग्)विकल्पस्य विषये जानीमः।
 
||वयमिदानीं क्रमेण प्रारूपण(फार्मेटिंग्)विकल्पस्य विषये जानीमः।
|-
+
 
 +
|-
 
||06:49
 
||06:49
|| “Format Selection” इति विकल्पः “Chart Area” इति शीर्षिकासहित-संवादपेटिकया सह उद्घाटितः भवति।
+
||“Format Selection” इति विकल्पः “Chart Area” इति शीर्षिकासहित-संवादपेटिकया सह उद्घाटितः भवति।
 +
 
 
|-
 
|-
 
||06:56
 
||06:56
|| तत्र “Borders”, “Area” , “Transparency” इति ट्याब् (tabs) त्रयम् अस्ति।  
+
||तत्र “Borders”, “Area” , “Transparency” इति ट्याब् (tabs) त्रयम् अस्ति।  
 +
 
 
|-
 
|-
 
||07:03
 
||07:03
 
||उत्सर्गतः(डिफाल्ट् तः) “Borders” ट्याब् चितं भवति।
 
||उत्सर्गतः(डिफाल्ट् तः) “Borders” ट्याब् चितं भवति।
 +
 
|-
 
|-
 
||07:07
 
||07:07
 
||चित्रपटस्य परिधेः वर्णं शैलीं च परिवर्तयामः।
 
||चित्रपटस्य परिधेः वर्णं शैलीं च परिवर्तयामः।
 +
 
|-
 
|-
 
||07:11
 
||07:11
 
||तथा कर्तुं , “Style” इति क्षेत्रं क्लिक् कुर्वन्तु। अपि च “Continuous” चिन्वन्तु।
 
||तथा कर्तुं , “Style” इति क्षेत्रं क्लिक् कुर्वन्तु। अपि च “Continuous” चिन्वन्तु।
 +
 
|-
 
|-
 
||07:16
 
||07:16
 
||तथैव “Color” क्षेत्रे “Green” उपरि क्लिक् कुर्वन्तु।
 
||तथैव “Color” क्षेत्रे “Green” उपरि क्लिक् कुर्वन्तु।
 +
 
|-
 
|-
 
||07:21
 
||07:21
|| “OK” कीलकं क्लिक् कुर्वन्तु।  
+
||“OK” कीलकं क्लिक् कुर्वन्तु।  
 +
 
 
|-
 
|-
 
||07:26
 
||07:26
 
||परिधेः वर्णः शैली च परिवर्तिता अस्ति।
 
||परिधेः वर्णः शैली च परिवर्तिता अस्ति।
 +
 
|-
 
|-
 
||07:31
 
||07:31
|| “Title” विकल्पः चित्रपटस्य शीर्षिकाम् अक्षं (axis) च प्रारूपयति (फार्मेट् करोति)।
+
||“Title” विकल्पः चित्रपटस्य शीर्षिकाम् अक्षं (axis) च प्रारूपयति (फार्मेट् करोति)।
|-
+
 
 +
|-
 
||07:36
 
||07:36
|| “Axis” विकल्पः चित्रपटस्य रचनार्थम् आवश्यकाः रेखाः(lines),
+
||“Axis” विकल्पः चित्रपटस्य रचनार्थम् आवश्यकाः रेखाः(lines),
|-
+
 
 +
|-
 
||07:41  
 
||07:41  
|| X , Y अक्षेषु (axis) दृश्यमानस्य पठ्यस्य वर्णमुखं (font) च प्रारूपयति(फार्मेट् करोति)।
+
||X , Y अक्षेषु (axis) दृश्यमानस्य पठ्यस्य वर्णमुखं (font) च प्रारूपयति(फार्मेट् करोति)।
 +
 
 
|-
 
|-
 
||07:46
 
||07:46
 
||एतान् सर्वान् विकल्पान् भवन्तः एव अभ्यसन्तु।
 
||एतान् सर्वान् विकल्पान् भवन्तः एव अभ्यसन्तु।
 +
 
|-
 
|-
 
||07:53
 
||07:53
 
||chart area पृष्ठभूमिम् अपि परिवर्तितुं क्याल्क् भवद्भ्यः साहाय्यमाचरति।
 
||chart area पृष्ठभूमिम् अपि परिवर्तितुं क्याल्क् भवद्भ्यः साहाय्यमाचरति।
|-
+
 
 +
|-
 
||07:58
 
||07:58
|| chart area नाम मुख्यशीर्षिकया कीलकैः (key) च सहितः चित्रपटस्य चित्रणं परितः विद्यमानं क्षेत्रम्।  
+
||chart area नाम मुख्यशीर्षिकया कीलकैः (key) च सहितः चित्रपटस्य चित्रणं परितः विद्यमानं क्षेत्रम्।  
 +
 
 
|-
 
|-
 
||08:05
 
||08:05
|| chart area प्रारूपयितुं (फार्मेट् कर्तुं) , “Format” विकल्पं क्लिक् कुर्वन्तु। तत्र “Chart Wall” चिन्वन्तु।
+
||chart area प्रारूपयितुं (फार्मेट् कर्तुं) , “Format” विकल्पं क्लिक् कुर्वन्तु। तत्र “Chart Wall” चिन्वन्तु।
 +
 
 
|-
 
|-
 
||08:12
 
||08:12
|| “Chart Wall” इति शीर्षिकया सह काचित् संवादपेटिका दृश्यते।
+
||“Chart Wall” इति शीर्षिकया सह काचित् संवादपेटिका दृश्यते।
  |-
+
   
||8:17
+
|-
|| “Style” क्षेत्रे “Continuous” इति दृश्यते। तत् चिन्वन्तु।  
+
||08:17
 +
||“Style” क्षेत्रे “Continuous” इति दृश्यते। तत् चिन्वन्तु।  
 +
 
 
|-
 
|-
 
||08:22
 
||08:22
|| “Color” क्षेत्रे, “Red” इति क्लिक् कुर्वन्तु।  
+
||“Color” क्षेत्रे, “Red” इति क्लिक् कुर्वन्तु।  
 +
 
 
|-
 
|-
 
||08:26
 
||08:26
 
||वयं गात्रमपि “0.20”cm प्रति परिवर्तयामः।  
 
||वयं गात्रमपि “0.20”cm प्रति परिवर्तयामः।  
 +
 
|-
 
|-
 
||08:31
 
||08:31
|| “OK” कीलकं क्लिक् कुर्वन्तु।
+
||“OK” कीलकं क्लिक् कुर्वन्तु।
 +
 
 
|-
 
|-
 
||08:35
 
||08:35
|| ‘chart area’ एतस्य शैली वर्णः च परिवर्तितः अस्ति।  
+
||‘chart area’ एतस्य शैली वर्णः च परिवर्तितः अस्ति।  
 +
 
 
|-
 
|-
 
||08:41
 
||08:41
 
||चित्रपटीय-अंशानां (elements) गात्रं समीकर्तुं (resize), चित्रपटं चालयितुम् अभ्यसामः।  
 
||चित्रपटीय-अंशानां (elements) गात्रं समीकर्तुं (resize), चित्रपटं चालयितुम् अभ्यसामः।  
 +
 
|-
 
|-
 
||08:46
 
||08:46
|| गात्रं समीकर्तुं चित्रपटस्य उपरि क्लिक् कुर्वन्तु।
+
||गात्रं समीकर्तुं चित्रपटस्य उपरि क्लिक् कुर्वन्तु।
|-
+
 
 +
|-
 
||08:51
 
||08:51
 
||चित्रपटं परितः हरितवर्णीयं आवरणं दृश्यते।
 
||चित्रपटं परितः हरितवर्णीयं आवरणं दृश्यते।
 +
 
|-
 
|-
 
||08:54
 
||08:54
 
||चित्रपटस्य गात्रं वर्धयितुं न्यूनीकर्तुं वा, तस्य चतुर्षु अपि कोणेषु विद्यमानानि चिह्नानि आकर्षयन्तु(ड्र्याग्)।  
 
||चित्रपटस्य गात्रं वर्धयितुं न्यूनीकर्तुं वा, तस्य चतुर्षु अपि कोणेषु विद्यमानानि चिह्नानि आकर्षयन्तु(ड्र्याग्)।  
 +
 
|-
 
|-
 
||09:03
 
||09:03
 
||चित्रपटं चालयितुं (move),तस्योपरि क्लिक् कुर्वन्तु।  
 
||चित्रपटं चालयितुं (move),तस्योपरि क्लिक् कुर्वन्तु।  
|-
+
 
 +
|-
 
||09:07
 
||09:07
 
||चित्रपटस्योपरि अभिष्टस्थाने कर्सर् नयन्तु।
 
||चित्रपटस्योपरि अभिष्टस्थाने कर्सर् नयन्तु।
|-
+
 
 +
|-
 
||09:11
 
||09:11
 
||कर्सर् हस्तचिह्नरूपेण परिवर्तितः भवति।  
 
||कर्सर् हस्तचिह्नरूपेण परिवर्तितः भवति।  
 +
 
|-
 
|-
 
||09:14
 
||09:14
 
||तत् क्लिक् कुर्वन्तु। अनन्तरं चित्रपटम् अभीष्टस्थानं प्रति चालयित्वा मौस्-कीलकं त्यजन्तु।
 
||तत् क्लिक् कुर्वन्तु। अनन्तरं चित्रपटम् अभीष्टस्थानं प्रति चालयित्वा मौस्-कीलकं त्यजन्तु।
 +
 
|-
 
|-
 
||09:20
 
||09:20
 
||चित्रपटं चालितमस्ति!  
 
||चित्रपटं चालितमस्ति!  
 +
 
|-
 
|-
 
||09:24
 
||09:24
|| “Position and Size” संवादपेटिकाम् उपयुज्य चित्रपटस्य गात्रं परिवर्तितुं अभ्यसामः।
+
||“Position and Size” संवादपेटिकाम् उपयुज्य चित्रपटस्य गात्रं परिवर्तितुं अभ्यसामः।
|-
+
 
 +
|-
 
||09:30
 
||09:30
|| पुनरपि चित्रपटस्योपरि क्लिक् कुर्वन्तु।
+
||पुनरपि चित्रपटस्योपरि क्लिक् कुर्वन्तु।
 +
 
 
|-
 
|-
 
||09:33
 
||09:33
 
||इदानीं चित्रपटस्य उपरि मौस् इत्यस्य दक्षिणकीलकं क्लिक् कुर्वन्तु। अनन्तरं यद् कांटेस्ट् सूचिः दृश्यते, ततः “Position and Size” चिन्वन्तु।
 
||इदानीं चित्रपटस्य उपरि मौस् इत्यस्य दक्षिणकीलकं क्लिक् कुर्वन्तु। अनन्तरं यद् कांटेस्ट् सूचिः दृश्यते, ततः “Position and Size” चिन्वन्तु।
 +
 
|-
 
|-
 
||09:40
 
||09:40
|| “Position and Size” संवादपेटिका दृश्यते।  
+
||“Position and Size” संवादपेटिका दृश्यते।  
 +
 
 
|-
 
|-
 
||09:44
 
||09:44
 
||अस्याः संवेदपेटिकायाः विविधक्षेत्राणि चित्रपटस्य 'X' , 'Y' स्थानानि( positions) , तस्य औन्नत्यं (height) विस्तारं (width) च निर्धारयति।
 
||अस्याः संवेदपेटिकायाः विविधक्षेत्राणि चित्रपटस्य 'X' , 'Y' स्थानानि( positions) , तस्य औन्नत्यं (height) विस्तारं (width) च निर्धारयति।
|-
+
 
 +
|-
 
||09:52
 
||09:52
 
||इदानीं 'X' भुजं “1.00” इति 'Y' भुजं “0.83” इति च निश्चिनुमः।
 
||इदानीं 'X' भुजं “1.00” इति 'Y' भुजं “0.83” इति च निश्चिनुमः।
|-
+
 
 +
|-
 
||10:02
 
||10:02
|| “OK” कीलकं क्लिक् कुर्मः।
+
||“OK” कीलकं क्लिक् कुर्मः।
|-
+
 
 +
|-
 
||10:04
 
||10:04
 
||चित्रपटं , अस्माभिः निर्धारितमौल्यानि अनुसृत्य स्थानान्तरितमस्ति।  
 
||चित्रपटं , अस्माभिः निर्धारितमौल्यानि अनुसृत्य स्थानान्तरितमस्ति।  
 +
 
|-
 
|-
 
||10:12
 
||10:12
 
||अत्र इदं प्रशिक्षणं समाप्तं भवति।
 
||अत्र इदं प्रशिक्षणं समाप्तं भवति।
 +
 
|-
 
|-
 
||10:16
 
||10:16
 
||अत्र वयं चित्रपटं रचयितुं समीकर्तुं संरूपयितुं च अभ्यस्तवन्तः।  
 
||अत्र वयं चित्रपटं रचयितुं समीकर्तुं संरूपयितुं च अभ्यस्तवन्तः।  
 +
 
|-
 
|-
 
||10:21
 
||10:21
|तेन सह स्प्रेड्शीट् अन्तः एव चित्रपटस्य गात्रं पुनरारचयितुमपि अभ्यासं कृतवन्तः।
+
||तेन सह स्प्रेड्शीट् अन्तः एव चित्रपटस्य गात्रं पुनरारचयितुमपि अभ्यासं कृतवन्तः।
|-
+
 
 +
|-
 
||10:27
 
||10:27
 
||भवताम् अभ्यासाय गृहकार्यं दत्तम्।
 
||भवताम् अभ्यासाय गृहकार्यं दत्तम्।
 +
 
|-
 
|-
 
||10:29
 
||10:29
|| “practice.ods” इतीमं स्प्रेड् शीट् उद्घाटयन्तु।
+
||“practice.ods” इतीमं स्प्रेड् शीट् उद्घाटयन्तु।
 +
 
 
|-
 
|-
 
||10:34
 
||10:34
|| तत् प्रति दत्तांशान् उपयुज्य "Pie chart" योजयन्तु।
+
||तत् प्रति दत्तांशान् उपयुज्य "Pie chart" योजयन्तु।
|-
+
 
 +
|-
 
||10:37
 
||10:37
 
||तस्य गात्रं पुनरारचय्य (Resize) , ‘स्प्रेड् शीट्’ अधोभागस्य दक्षिणकोनं प्रति चालयन्तु।  
 
||तस्य गात्रं पुनरारचय्य (Resize) , ‘स्प्रेड् शीट्’ अधोभागस्य दक्षिणकोनं प्रति चालयन्तु।  
 +
 
|-
 
|-
|10.42
+
||10:42
| अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।  
+
||अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।  
 +
 
 
|-
 
|-
|10.46
+
||10:46
| एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
+
||एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
 +
 
 
|-
 
|-
|10.50
+
||10:50
| यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
+
||यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
 +
 
 
|-
 
|-
|10.56
+
||10:56
| spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति।
+
||spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति।
 +
 
 
|-
 
|-
|11.00
+
||11:00
| ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते।
+
||ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते।
 +
 
 
|-
 
|-
|10.04
+
||11:04
| अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
+
||अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
 +
 
 
|-
 
|-
|11.11
+
||11:11
| स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
+
||स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
 +
 
 
|-
 
|-
|11.15
+
||11:15
| इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
+
||इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
 +
 
 
|-
 
|-
|11.23
+
||11:23
| अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
+
||अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
 +
 
 
|-
 
|-
|11 .34
+
||11:34
| अस्य पाठस्य अनुवादकः प्रज्वलः अपि च प्रवाचकः ऐ ऐ टी बाम्बे तः वासुदेवः, धन्यवादः।
+
||अस्य पाठस्य अनुवादकः प्रज्वलः अपि च प्रवाचकः ऐ ऐ टी बाम्बे तः वासुदेवः, धन्यवादः।
 +
|}

Latest revision as of 14:31, 31 March 2017

Time Narration
00:00 लिब्रे आफीस् क्याल्क् मध्ये स्प्रेड् शीट् प्रति चित्रपटानि (Charts) योजनम् (Inserting) अभ्यस्तुं विद्यमानप्रशिक्षणं प्रति स्वागतम्।
00:07 अस्मिन् प्रशिक्षणे वयम्:
00:11 चित्रपटानां रचनं , समीकरणं, संरूपणं (फार्मेटिंग्)
00:14 चित्रपटानाम् आकृतेः समीकरणं चालनं च अभ्यसामः।
00:18 अत्र वयम् ‘उबंटु लिनक्स’ इत्यस्य 10.04 तमम् आवृत्तिं, किञ्च ‘लिब्रे आफिस्’ सूट् अस्य 3.3.4 तमम् आवृत्तिं उपयुञ्जामहे ।
00:27 लिब्रे आफिस् क्याल्क् मध्ये विद्यमानान् विविधविकल्पान् अभ्यसामः ।
00:32 चित्रपटम् इत्येतत् विचारान् अध्येतृभ्यः समर्थरूपेण बोधयितुं विद्यमानं किञ्चन साधनम्।
00:37 लिब्रे आफिस् क्याल्क् , भवतां दत्तांशान् अनुसृत्य विविधानि चित्रपटानि दापयति।
00:43 क्याल्क् उपयुज्य चित्रपटाणां वर्गीकरणमपि कर्तुं शक्यते।
00:48 'personal finance tracker.ods' इति पत्रम् उद्घाटयामः।
00:53 तस्मिन् पत्रे व्यवस्थापितरित्या एव प्रत्येकं विषयं प्रति उपयुक्तानि (spent) मौल्यानि ट्ङ्कयामः।
00:59 “E3” कोशं क्लिक् कृत्वा तत्र “6500” इति संख्यां टङ्कयामः।
01:06 तथैव “E4”,”E5”,”E6” ,“E7” कोशेषु क्रमशः “1000”,”625”,”310” “2700” इति संख्याः ट्ङ्कयामः।
01:26 इदानीं सर्वविषयसम्बध्दान् प्राप्तानि (received) मौल्यानि कोशेषु ट्ङ्कयामः।
01:31 “F3” कोशं क्लिक् कृत्वा तत्र “500” इति संख्यां टङ्कयामः ।
01:37 अनन्तरं “F4”,”F5”,”F6”,“F7” कोशेषु क्रमशः “200”,”75”,”10”, “700” इति संख्याः टङ्कयामः।
01:54 इमं कोष्टकं प्रति चित्रपटं निर्मातुम् अभ्यासं कुर्मः।
01:58 चित्रपटस्य निर्माणात् प्राक् चार्ट् मध्ये योज्यान् दत्तांशान् चिनुमः।
02:04 “SN” कोशं क्लिक् कृत्वा मौस्-कीलकम् अपरित्यज्य कर्सर् इत्येतत् “700” इति मौल्ययुक्त-अन्तिमकोषपर्यन्तं कर्षन्तु।
02:14 इदानीं मेनु बार् मध्ये विद्यमानं “Insert” विकल्पं क्लिक् कृत्वा अनन्तरं “Chart” विकल्पं क्लिक् कुर्मः।
02:21 विषयसहितमेव चित्रपटम् उत्सर्गतः(डीफाल्ट्) एव वर्क् शीट् मध्ये योजितमस्ति।
02:27 तेन सहैव "Chart Wizard" इति संवादपेटिका उद्घाटिता।
02:32 "Chart Wizard" भवातां कृते उत्सर्गतः(डिफाल्ट्) एव चित्रपटस्य चयनं दर्शयति।
02:36 Chart Wizard मध्ये कृतानि परिवर्तनानि भवते दर्शयितुम् उत्सर्गतः एव चित्रपटं नवीकृतं(अप् डेट्) भवति।
02:42 "Chart Wizard" संवादपेटिकायां विभागत्रयम् अस्ति। ते च - चित्रपटाणां निर्माणोपयोगीनि सोपानानि(steps), choice of chart types, प्रत्येकं चित्रपटं प्रति विविधविकल्पाः च।
02:55 “3D Look” विक्लपस्य चयनेन चित्रपटं त्रिषु आयामेषु (dimension) द्रष्टुं शक्यते।
03:03 विक्लपमिमं चित्वा परीक्षन्तु।
03:05 “Choose a chart type” क्षेत्रस्य अन्तः “Bar” विकल्पं क्लिक् कुर्वन्तु।
03:11 इदानीं चित्रपटे विद्यमानदत्तांशानां कोष्टकं “Bar” शैल्यां परिवर्तितम् अस्ति।
03:19 एवमेव “Pie”,“Area”,“Bubble” विकल्पान् क्लिक् कृत्वा द्रष्टुं शक्नुमः।
03:28 किञ्च “Choose a chart type” क्षेत्रस्य अधः विद्यमानान् विकल्पान् उपयुज्य अस्मदभीष्टरीत्या चित्रपटान् प्राप्तुं शक्नुमः।
03:35 “Steps” विक्ल्पस्य अधः, “Data Range” इति विकल्पान्तरं अस्ति।
03:40 एतं विकल्पम् उपयुज्य चित्रपटे प्रदर्शयितुं कृतकरूपेण ‘data range’ परिवर्तितुं शक्यम्।
03:48 “Data series in columns” इतीदं, सूच्यांशान् योजयितुं विद्यमानः औत्सर्गिकः(डीफाल्ट्) विकल्पः।
03:54 “Data series in rows” विकल्पमुपयुज्य वयम् अस्मदभीष्टरीत्या दत्तांशान् उपस्थापयितुं शक्नुमः।
04:02 भवन्तः चित्रपटे “Column” इति शैल्या यदि दत्तांशान् प्रदर्शयितुम् इच्छन्ति चेत् इदं भवताम् उपयोगाय भवति।
04:10 अन्तिमतः , “First row as label” इति विकल्पं
04:24 अथवा “First column as label” इति विकल्पं
04:28 अथवा विकल्पद्वयमपि चित्रपटस्य अक्षे (axes) labels रूपेण उपयोक्तुं शक्यते।
04:34 data series in column इत्येतत् पुनः क्लिक् कुर्वन्तु।
04:38 इदानीम्, अस्माकं चित्रपटे,“Received” इति शीर्षिकायाः अधः विद्यमानान् दत्तांशान् निष्कासयितुं यदि इच्छन्ति तर्हि “Data range” क्षेत्रस्य अन्तः क्लिक् कुर्वन्तु।
04:49 किञ्च “$A$1 is to $F$7” इति गणतः (range) “$A$1 is to $D$7” इति गणं प्रति परिवर्तयामः।
05:03 इदानीं “Received” इति शीर्षिकायाः अधोभागस्थाः दत्तांशाः चित्रपटे न दृश्यन्ते।
05:11 अग्रे, “Data Series” इत्यस्य कार्यं जानीमः।
05:15 अस्माकं स्प्रेड् शीट् मध्ये विद्यमानानां दत्तांशानां प्रातिनिध्यं कुर्वन्त्यः पञ्चपङ्क्तीः पश्यन्तु।
05:21 “Add” ,“Remove” कीलकानि चित्रपटे विद्यमानदत्तांशानां पङ्क्तीः योजयितुं निष्कासयितुं च उपयुक्तानि सन्ति।
05:29 “Up”,“Down” कीलकद्वयम् उपयुज्य दत्तांशानां क्रमं पुनः नवीकर्तुं शक्नुमः।
05:34 चित्रपटे विद्यमानदत्तांशानां प्रातिनिध्यं निर्णीय अनन्तरं “Finish” इति कीलकं नुदन्तु।
05:43 स्प्रेड् शीट् मध्ये चित्रपटं योजितमस्ति।
05:47 स्प्रेड् शीट् मध्ये चित्रपटस्य योजनं ज्ञात्वा
05:51 LibreOffice Calc मध्ये चित्रपटनां संरूपणम् (format) अभ्यसामः।
05:56 “Format” सूच्यां संरूपणं कर्तुं ,
06:00 चित्रपटस्य आकारं परिवर्तितुं च बहवः विकल्पाः सन्ति।
06:04 स्प्रेड् शीट् प्रति योजितं चित्रपटं निष्कासायामः।
06:08 चित्रपटस्य उपरि द्विवारं क्लिक् कुर्वन्तु, चित्रपटं धूमवर्णेन आवृतमस्ति।
06:13 एतेन, चित्रपटं “Edit” प्रति सिध्दमस्ति इति ज्ञायते।
06:18 मुख्यसूच्यां (मेन् मेनु) “Format” विक्लपं क्लिक् कुर्वन्तु।
06:22 ड्राप् डौन् सूच्यां “Format Selection”, “Position and Size”, “Arrangement”, “Chart Wall” , “Chart Area” इत्यादयः विकल्पाः सन्ति।
06:37 एते विकल्पाः चित्रपटान् निर्दिष्टस्थलेषु स्थापयितुं, चित्रपटस्य पृष्ठभूमिं (background) शीर्षिकां च व्यवस्थापयितुं नाशयितुं(डिलीट्) च उपयोक्तुं शक्यते।
06:44 वयमिदानीं क्रमेण प्रारूपण(फार्मेटिंग्)विकल्पस्य विषये जानीमः।
06:49 “Format Selection” इति विकल्पः “Chart Area” इति शीर्षिकासहित-संवादपेटिकया सह उद्घाटितः भवति।
06:56 तत्र “Borders”, “Area” , “Transparency” इति ट्याब् (tabs) त्रयम् अस्ति।
07:03 उत्सर्गतः(डिफाल्ट् तः) “Borders” ट्याब् चितं भवति।
07:07 चित्रपटस्य परिधेः वर्णं शैलीं च परिवर्तयामः।
07:11 तथा कर्तुं , “Style” इति क्षेत्रं क्लिक् कुर्वन्तु। अपि च “Continuous” चिन्वन्तु।
07:16 तथैव “Color” क्षेत्रे “Green” उपरि क्लिक् कुर्वन्तु।
07:21 “OK” कीलकं क्लिक् कुर्वन्तु।
07:26 परिधेः वर्णः शैली च परिवर्तिता अस्ति।
07:31 “Title” विकल्पः चित्रपटस्य शीर्षिकाम् अक्षं (axis) च प्रारूपयति (फार्मेट् करोति)।
07:36 “Axis” विकल्पः चित्रपटस्य रचनार्थम् आवश्यकाः रेखाः(lines),
07:41 X , Y अक्षेषु (axis) दृश्यमानस्य पठ्यस्य वर्णमुखं (font) च प्रारूपयति(फार्मेट् करोति)।
07:46 एतान् सर्वान् विकल्पान् भवन्तः एव अभ्यसन्तु।
07:53 chart area पृष्ठभूमिम् अपि परिवर्तितुं क्याल्क् भवद्भ्यः साहाय्यमाचरति।
07:58 chart area नाम मुख्यशीर्षिकया कीलकैः (key) च सहितः चित्रपटस्य चित्रणं परितः विद्यमानं क्षेत्रम्।
08:05 chart area प्रारूपयितुं (फार्मेट् कर्तुं) , “Format” विकल्पं क्लिक् कुर्वन्तु। तत्र “Chart Wall” चिन्वन्तु।
08:12 “Chart Wall” इति शीर्षिकया सह काचित् संवादपेटिका दृश्यते।
08:17 “Style” क्षेत्रे “Continuous” इति दृश्यते। तत् चिन्वन्तु।
08:22 “Color” क्षेत्रे, “Red” इति क्लिक् कुर्वन्तु।
08:26 वयं गात्रमपि “0.20”cm प्रति परिवर्तयामः।
08:31 “OK” कीलकं क्लिक् कुर्वन्तु।
08:35 ‘chart area’ एतस्य शैली वर्णः च परिवर्तितः अस्ति।
08:41 चित्रपटीय-अंशानां (elements) गात्रं समीकर्तुं (resize), चित्रपटं चालयितुम् अभ्यसामः।
08:46 गात्रं समीकर्तुं चित्रपटस्य उपरि क्लिक् कुर्वन्तु।
08:51 चित्रपटं परितः हरितवर्णीयं आवरणं दृश्यते।
08:54 चित्रपटस्य गात्रं वर्धयितुं न्यूनीकर्तुं वा, तस्य चतुर्षु अपि कोणेषु विद्यमानानि चिह्नानि आकर्षयन्तु(ड्र्याग्)।
09:03 चित्रपटं चालयितुं (move),तस्योपरि क्लिक् कुर्वन्तु।
09:07 चित्रपटस्योपरि अभिष्टस्थाने कर्सर् नयन्तु।
09:11 कर्सर् हस्तचिह्नरूपेण परिवर्तितः भवति।
09:14 तत् क्लिक् कुर्वन्तु। अनन्तरं चित्रपटम् अभीष्टस्थानं प्रति चालयित्वा मौस्-कीलकं त्यजन्तु।
09:20 चित्रपटं चालितमस्ति!
09:24 “Position and Size” संवादपेटिकाम् उपयुज्य चित्रपटस्य गात्रं परिवर्तितुं अभ्यसामः।
09:30 पुनरपि चित्रपटस्योपरि क्लिक् कुर्वन्तु।
09:33 इदानीं चित्रपटस्य उपरि मौस् इत्यस्य दक्षिणकीलकं क्लिक् कुर्वन्तु। अनन्तरं यद् कांटेस्ट् सूचिः दृश्यते, ततः “Position and Size” चिन्वन्तु।
09:40 “Position and Size” संवादपेटिका दृश्यते।
09:44 अस्याः संवेदपेटिकायाः विविधक्षेत्राणि चित्रपटस्य 'X' , 'Y' स्थानानि( positions) , तस्य औन्नत्यं (height) विस्तारं (width) च निर्धारयति।
09:52 इदानीं 'X' भुजं “1.00” इति 'Y' भुजं “0.83” इति च निश्चिनुमः।
10:02 “OK” कीलकं क्लिक् कुर्मः।
10:04 चित्रपटं , अस्माभिः निर्धारितमौल्यानि अनुसृत्य स्थानान्तरितमस्ति।
10:12 अत्र इदं प्रशिक्षणं समाप्तं भवति।
10:16 अत्र वयं चित्रपटं रचयितुं समीकर्तुं संरूपयितुं च अभ्यस्तवन्तः।
10:21 तेन सह स्प्रेड्शीट् अन्तः एव चित्रपटस्य गात्रं पुनरारचयितुमपि अभ्यासं कृतवन्तः।
10:27 भवताम् अभ्यासाय गृहकार्यं दत्तम्।
10:29 “practice.ods” इतीमं स्प्रेड् शीट् उद्घाटयन्तु।
10:34 तत् प्रति दत्तांशान् उपयुज्य "Pie chart" योजयन्तु।
10:37 तस्य गात्रं पुनरारचय्य (Resize) , ‘स्प्रेड् शीट्’ अधोभागस्य दक्षिणकोनं प्रति चालयन्तु।
10:42 अधः विद्यमाने लिंक मध्ये उपलभ्यं चलच्चित्रं पश्यन्तु।
10:46 एतत् स्पोकन ट्युटोरियल प्रोजेक्ट इत्यस्य सारांशं दर्शयति।
10:50 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
10:56 spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति।
11:00 ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि दीयते।
11:04 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
11:11 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
11:15 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकार इत्यस्य माध्यमेन समर्थितवती अस्ति।
11:23 अधिकविवरणार्थं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र पश्यन्तु।
11:34 अस्य पाठस्य अनुवादकः प्रज्वलः अपि च प्रवाचकः ऐ ऐ टी बाम्बे तः वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal