Difference between revisions of "LibreOffice-Suite-Impress/C2/Introduction-to-LibreOffice-Impress/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(3 intermediate revisions by the same user not shown)
Line 1: Line 1:
 
+
{| Border = 1
{| border=1
+
| '''Time'''
||'''Time'''
+
|'''Narration'''
|| '''Narration'''
+
  
 
|-
 
|-
|00:00  
+
||00:00  
|LibreOffice Impress -  परिचय: इत्यस्मिन् पाठे स्वागतम् |
+
||LibreOffice Impress -  परिचय: इत्यस्मिन् पाठे स्वागतम् |
  
 
|-
 
|-
|00:04
+
||00:04
|अस्मिन् पाठे वयं पठाम: -
+
||अस्मिन् पाठे वयं पठाम: -
  
 
|-
 
|-
|00:07
+
||00:07
|LibreOffice Impress -परिचयं   
+
||LibreOffice Impress -परिचयं   
  
 
|-
 
|-
|00:09
+
||00:09
|Impress - मध्ये विविध - Toolbars   
+
||Impress - मध्ये विविध - Toolbars   
  
 
|-
 
|-
|00:12
+
||00:12
|नूतन -प्रस्तुति:  कथं निर्मातव्या |
+
||नूतन -प्रस्तुति:  कथं निर्मातव्या |
  
 
|-
 
|-
|00:15
+
||00:15
|MS PowerPoint  -प्रस्तुतित्वेन कथं रक्ष्यम् |
+
||MS PowerPoint  -प्रस्तुतित्वेन कथं रक्ष्यम् |
  
 
|-
 
|-
|00:19
+
||00:19
|MS PowerPoint  - प्रस्तुति: कथम् उद्घाट्या |  
+
||MS PowerPoint  - प्रस्तुति: कथम् उद्घाट्या |  
  
 
|-
 
|-
|00:23
+
||00:23
|Impress - मध्ये PDF - प्रलेखत्वेन निर्यातनं कथमिति च  
+
||Impress - मध्ये PDF - प्रलेखत्वेन निर्यातनं कथमिति च  
  
 
|-
 
|-
|00:27  
+
||00:27  
|LibreOffice Impress  , LibreOffice - सम्पुटस्य प्रस्तुति - व्यवस्थापक: अस्ति |
+
||LibreOffice Impress  , LibreOffice - सम्पुटस्य प्रस्तुति - व्यवस्थापक: अस्ति |
  
 
|-
 
|-
|00:32
+
||00:32
|प्रभावि -प्रस्तुती: निर्मातुम् इदमुपयुज्यते  |
+
||प्रभावि -प्रस्तुती: निर्मातुम् इदमुपयुज्यते  |
  
 
|-
 
|-
|00:35
+
||00:35
|इदं  Microsoft Office PowerPoint - समम् |
+
||इदं  Microsoft Office PowerPoint - समम् |
  
 
|-
 
|-
|00:40  
+
||00:40  
|LibreOffice Impress  इति मुक्तप्रभव: , नि:शुल्कं , उपयोक्तुं वितरितुं च स्वायत्त  - तन्त्रांश​: अस्ति |
+
||LibreOffice Impress  इति मुक्तप्रभव: , नि:शुल्कं , उपयोक्तुं वितरितुं च स्वायत्त  - तन्त्रांश​: अस्ति |
  
 
|-
 
|-
|00:47  
+
||00:47  
|LibreOffice  - सम्पुटस्य प्रारम्भार्थं ,
+
||LibreOffice  - सम्पुटस्य प्रारम्भार्थं ,
  
 
|-
 
|-
|00:50
+
||00:50
|भवान्  Operating System - त्वेन  Microsoft Windows 2000  , तस्य  प्रगत - संस्करणं च यथा  MS Windows XP  अथवा  MS Windows 7  अथवा  GNU/Linux  उपयोक्तुं शक्नोति |  
+
||भवान्  Operating System - त्वेन  Microsoft Windows 2000  , तस्य  प्रगत - संस्करणं च यथा  MS Windows XP  अथवा  MS Windows 7  अथवा  GNU/Linux  उपयोक्तुं शक्नोति |  
  
 
|-
 
|-
|01:03  
+
||01:03  
|अत्र  वयं  Operating System - त्वेन  Ubuntu Linux - संस्करणं  10.04 , LibreOffice - सम्पुट - संस्करणं 3.3.4  च उपयुञ्ज्महे |
+
||अत्र  वयं  Operating System - त्वेन  Ubuntu Linux - संस्करणं  10.04 , LibreOffice - सम्पुट - संस्करणं 3.3.4  च उपयुञ्ज्महे |
  
 
|-
 
|-
|01:12  
+
||01:12  
|भवत् -  समीपे  LibreOffice - सम्पुटं संस्थापितं नास्ति  चेत्
+
||भवत् -  समीपे  LibreOffice - सम्पुटं संस्थापितं नास्ति  चेत्
  
 
|-
 
|-
|01:15
+
||01:15
|Synaptic Package Manager  उपयुज्य  Impress  संस्थापयितुं शक्यम् |
+
||Synaptic Package Manager  उपयुज्य  Impress  संस्थापयितुं शक्यम् |
  
 
|-
 
|-
|01:19
+
||01:19
|Synaptic Package Manager  इत्यस्य अधिक-ज्ञानार्थं,
+
||Synaptic Package Manager  इत्यस्य अधिक-ज्ञानार्थं,
  
 
|-
 
|-
|01:22
+
||01:22
|कृपया एतद् - जालपुटे Ubuntu Linux Tutorials  पश्यतु , एतज्जालपुटस्था: अनुसृत्य च LibreOffice - सम्पुटम् अवारोपयतु |
+
||कृपया एतद् - जालपुटे Ubuntu Linux Tutorials  पश्यतु , एतज्जालपुटस्था: अनुसृत्य च LibreOffice - सम्पुटम् अवारोपयतु |
  
 
|-
 
|-
|01:32
+
||01:32
|LibreOffice  - सम्पुटस्य प्रथम-पाठे सविवरणं सूचना: उपलभ्यन्ते |
+
||LibreOffice  - सम्पुटस्य प्रथम-पाठे सविवरणं सूचना: उपलभ्यन्ते |
  
 
|-
 
|-
|01:38
+
||01:38
|स्मरतु , संस्थापनसमये 'Impress' संस्थापयितुं  'Complete' - पर्यायं चिनोतु |
+
||स्मरतु , संस्थापनसमये 'Impress' संस्थापयितुं  'Complete' - पर्यायं चिनोतु |
  
 
|-
 
|-
|01:43
+
||01:43
|यदि भवता आदावेव LibreOffice - सम्पुटं संस्थापितं ,
+
||यदि भवता आदावेव LibreOffice - सम्पुटं संस्थापितं ,
  
 
|-
 
|-
|01:46
+
||01:46
|तर्हि पटलस्य उपरितन-वामकोणे  “Applications” - पर्यायं  नुदित्वा  तत: च  “Office”  तत: च “LibreOffice” पर्यायं नुदित्वा भवान्  LibreOffice Impress  प्राप्स्यति |
+
||तर्हि पटलस्य उपरितन-वामकोणे  “Applications” - पर्यायं  नुदित्वा  तत: च  “Office”  तत: च “LibreOffice” पर्यायं नुदित्वा भवान्  LibreOffice Impress  प्राप्स्यति |
  
 
|-
 
|-
|01:58  
+
||01:58  
|विविध  - LibreOffice  - अङ्गै: सह नूतन- संवाद - पिटक:  उद्घटति |
+
||विविध  - LibreOffice  - अङ्गै: सह नूतन- संवाद - पिटक:  उद्घटति |
  
 
|-
 
|-
|02:03
+
||02:03
|LibreOffice Impress  अभिगन्तुं  “Presentation” - अङ्गं नुदतु | नूतन- संवाद - पिटके “Create” इत्यत्र नुदतु |
+
||LibreOffice Impress  अभिगन्तुं  “Presentation” - अङ्गं नुदतु | नूतन- संवाद - पिटके “Create” इत्यत्र नुदतु |
  
 
|-
 
|-
|02:13  
+
||02:13  
|इदं  मुख्य - Impress - गवाक्षे एकं रिक्तं प्रलेखम्  उद्घघाटयेत् |
+
||इदं  मुख्य - Impress - गवाक्षे एकं रिक्तं प्रलेखम्  उद्घघाटयेत् |
  
 
|-
 
|-
|02:18
+
||02:18
|अधुना Impress - गवाक्षस्य मुख्याङ्गानां  विषये पठाम:
+
||अधुना Impress - गवाक्षस्य मुख्याङ्गानां  विषये पठाम:
  
 
|-
 
|-
|02:23  
+
||02:23  
|Impress - गवाक्षस्य विविध - tool bars सन्ति यथा title bar,  menu bar,  
+
||Impress - गवाक्षस्य विविध - tool bars सन्ति यथा title bar,  menu bar,  
  
 
|-
 
|-
|02:29
+
||02:29
|standard toolbar,  formatting bar  ,status bar  च |   
+
||standard toolbar,  formatting bar  ,status bar  च |   
  
 
|-
 
|-
|02:37
+
||02:37
|वयं  पाठ - प्रगतिगुणं  tool bar - विषये  अधिकं पठाम: |
+
||वयं  पाठ - प्रगतिगुणं  tool bar - विषये  अधिकं पठाम: |
  
 
|-
 
|-
|02:41
+
||02:41
|अधुना वयम् अस्मत् - प्रथम - प्रस्तुतिं  कर्तुं सिद्धा:  ! अधुना सञ्चिकां पिदधातु |
+
||अधुना वयम् अस्मत् - प्रथम - प्रस्तुतिं  कर्तुं सिद्धा:  ! अधुना सञ्चिकां पिदधातु |
  
 
|-
 
|-
|02:47  
+
||02:47  
|तन्निमितं गच्छाम:  Applications->  Office  नुदतु -> तत:  LibreOffice Impress  नुदतु |
+
||तन्निमितं गच्छाम:  Applications->  Office  नुदतु -> तत:  LibreOffice Impress  नुदतु |
  
 
|-
 
|-
|02:56
+
||02:56
|‘from template’ इत्यत्र नुदतु |
+
||‘from template’ इत्यत्र नुदतु |
  
 
|-
 
|-
|02:59
+
||02:59
|“Recommendation of a strategy”  चिनोतु  
+
||“Recommendation of a strategy”  चिनोतु  
  
 
|-
 
|-
|3:04   
+
||03:04   
|"Next " इत्यत्र नुदतु |
+
||"Next " इत्यत्र नुदतु | ‘select a slide design’ drop down  मध्ये , ‘Presentation Backgrounds’ चिनोतु  तत:  ‘blue border’ चिनोतु |
  
 
|-
 
|-
|03:05
+
||03:14
|‘select a slide design’ drop down मध्ये , ‘Presentation Backgrounds’ चिनोतु तत: ‘blue border’ चिनोतु |
+
||‘select an output medium field’ मध्ये  ‘original’ चिनोतु |
  
 
|-
 
|-
|03:14
+
||03:19 
|‘select an output medium field’  मध्ये  ‘original’  चिनोतु |
+
||"Next" - पिञ्जं नुदतु |
  
 
|-
 
|-
|03 :19 
+
||03:23
|"Next" - पिञ्जं नुदतु |
+
||इदं सोपानम् अवसर्पिणी - सन्धिं निर्मातुम् अस्ति |
  
 
|-
 
|-
|03:23
+
||03:26
|इदं सोपानम् अवसर्पिणी - सन्धिं निर्मातुम् अस्ति |
+
||सर्व - पर्यायान्  यथावत् स्थापयतु , Next  इत्यत्र नुदतु |
  
 
|-
 
|-
|03:26
+
||03:32
|सर्व - पर्यायान् यथावत् स्थापयतु , Next इत्यत्र नुदतु |
+
||‘what is your name’ - क्षेत्रे भवान् स्व - नाम अथवा  संस्था - नाम लेखितुं शक्नोति | अहं ‘A1 services’ टङ्कयामि |
  
 
|-
 
|-
|03:32
+
||03:41
|‘what is your name’ - क्षेत्रे भवान् स्व - नाम अथवा संस्था - नाम लेखितुं शक्नोति | अहं ‘A1 services’ टङ्कयामि |
+
||‘what is the subject of your presentation’ - क्षेत्रे  ‘Benefits of Open Source’ इति  टङ्कयतु |Next इत्यत्र नुदतु |
  
 
|-
 
|-
|03:41
+
||03:49
|‘what is the subject of your presentation’ - क्षेत्रे  ‘Benefits of Open Source’  इति  टङ्कयतु |Next  इत्यत्र नुदतु |
+
||इदं सोपानं प्रस्तुतिं वर्णयति |
  
 
|-
 
|-
|03:49
+
||03:52
|इदं सोपानं प्रस्तुतिं वर्णयति |
+
||सर्व - पर्याया: उत्सर्गेण चीयन्ते | किमपि मा परिवर्तयतु |
  
 
|-
 
|-
|03:52
+
||03:58
|सर्व - पर्याया: उत्सर्गेण चीयन्ते | किमपि मा परिवर्तयतु |
+
||तानि प्रस्तुत्यर्थं  प्रतिरूप - शीर्षकाणि सन्ति |  
  
 
|-
 
|-
|03:58
+
||04:01
|तानि प्रस्तुत्यर्थं प्रतिरूप - शीर्षकाणि सन्ति |  
+
||Create -> नुदतु |
  
 
|-
 
|-
|04:01
+
||04:04
|Create -> नुदतु |
+
||अधुना LibreOffice Impress मध्ये  भवता भवदीयं  प्रथम -प्रस्तुति: निर्मितास्ति |
  
 
|-
 
|-
|04:04
+
||04:09
|अधुना LibreOffice Impress  मध्ये  भवता भवदीयं  प्रथम -प्रस्तुति: निर्मितास्ति |
+
||अधुना वयं पश्याम: प्रस्तुति: कथं रक्ष्या इति |
  
 
|-
 
|-
|04:09
+
||04:13 
|अधुना वयं पश्याम: प्रस्तुति: कथं रक्ष्या इति |
+
||"File " तथा च  "Save " नुदतु |
  
 
|-
 
|-
|04:13 
+
||04:16
|"File " तथा च "Save " नुदतु |
+
||Save - संवाद - पिटक: उद्घटेत् | वयं  “Sample Impress" - त्वेन इमां सञ्चिकां रक्षाम: , "save" पिञ्जं नुदाम: च |  
  
 
|-
 
|-
|04:16
+
||04:25
|Save - संवाद - पिटक: उद्घटेत् | वयं  “Sample Impress" - त्वेन इमां सञ्चिकां रक्षाम: , "save" पिञ्जं नुदाम: च |  
+
||लक्षयतु यत् , extension .odp. इत्यनेन सह Impress Open Document Format  रक्षितं भवेत् |  
  
 
|-
 
|-
|04:25
+
||04:33
|लक्षयतु यत् , extension .odp. इत्यनेन सह Impress Open Document Format   रक्षितं भवेत् |  
+
||अधुना वयं सञ्चिकां पिदधाम: |प्रस्तुतिं पिधातुं    "File "  तथा च   "Close " नुदतु |
  
 
|-
 
|-
|04:33
+
||04:40
|अधुना वयं सञ्चिकां पिदधाम: |प्रस्तुतिं पिधातुं    "File " तथा च  "Close " नुदतु |
+
||अग्रे पठाम: Microsoft PowerPoint -प्रस्तुतित्वेन LibreOffice Impress - प्रस्तुति: कथं रक्ष्या इति |
  
 
|-
 
|-
|04:40
+
||04:48
|अग्रे पठाम: Microsoft PowerPoint -प्रस्तुतित्वेन LibreOffice Impress - प्रस्तुति: कथं रक्ष्या इति |
+
||वयं    "File " तथा च  "Open " नुदित्वा  "sample impress " चित्वा च Sample Impress - प्रस्तुतिं  पुन: उद्घाटयाम:  |
  
 
|-
 
|-
|04:48
+
||04:59
|वयं    "File " तथा च  "Open "  नुदित्वा  "sample impress " चित्वा च Sample Impress - प्रस्तुतिं पुन: उद्घाटयाम: |
+
||उत्सर्गेण LibreOffice Impress , Open document format (ODP) मध्ये प्रलेखान् रक्षति |  
  
 
|-
 
|-
|04:59
+
||05:06
|उत्सर्गेण  LibreOffice Impress ,  Open document format (ODP) मध्ये प्रलेखान्  रक्षति |  
+
||Microsoft PowerPoint - त्वेन प्रस्तुतिं रक्षितुं ,
  
 
|-
 
|-
|05:06
+
||05:11 
|Microsoft PowerPoint - त्वेन प्रस्तुतिं रक्षितुं ,
+
||"File " तथा च  "Save As" नुदतु |
  
 
|-
 
|-
|05:11 
+
||05:14
|"File " तथा च "Save As" नुदतु |
+
||सञ्चिका - पर्यायेषु ,  “Microsoft PowerPoint चिनोतु |
  
 
|-
 
|-
|05:14
+
||05:18
|सञ्चिका - पर्यायेषु ,  “Microsoft PowerPoint "  चिनोतु |
+
||सञ्चिकां रक्षितुं स्थानं चिनोतु |
  
 
|-
 
|-
|05:18
+
||05:21 
|सञ्चिकां रक्षितुं स्थानं चिनोतु |
+
||"Save "  - पिञ्जं नुदतु |
  
 
|-
 
|-
|05:21 
+
||05:24
|"Save "  - पिञ्जं नुदतु |
+
||“Keep Current Format” - पिञ्जं नुदतु | एषा सञ्चिका इदानीं  ppt  - त्वेन रक्षिता |
  
 
|-
 
|-
|05:24
+
||05:33
|“Keep Current Format” - पिञ्जं नुदतु | एषा सञ्चिका इदानीं   ppt - त्वेन रक्षिता |
+
||"file "  तथा च   "close " नुदित्वा एतां सञ्चिकां पिदधाम: |
  
 
|-
 
|-
|05:33
+
||05:36
|"file "  तथा च  "close " नुदित्वा एतां सञ्चिकां पिदधाम: |
+
||अग्रे , वयं पश्याम: LibreOffice Impress. मध्ये Microsoft PowerPoint -प्रस्तुति: कथम् उद्घाट्या इति |
  
 
|-
 
|-
|05:36
+
||05:44
|अग्रे , वयं पश्याम: LibreOffice Impress. मध्ये Microsoft PowerPoint -प्रस्तुति: कथम् उद्घाट्या इति |
+
||"file " तथा च "open " नुदतु |
  
 
|-
 
|-
|05:44
+
||05:46
|"file " तथा च "open " नुदतु |
+
||इष्टां  ppt. - सञ्चिकां गवेषयतु |
  
 
|-
 
|-
|05:46
+
||05:50
|इष्टां  ppt. - सञ्चिकां  गवेषयतु |
+
||सञ्चिकां चिनोतु ,  "open" नुदतु च |
  
 
|-
 
|-
|05:50
+
||05:53
|सञ्चिकां चिनोतु , "open" नुदतु च |
+
||अन्ते वयं पठाम: यत् pdf - सञ्चिकायां LibreOffice Impress - प्रस्तुति: कथं निर्यातव्या इति |
  
 
|-
 
|-
|05:53
+
||06:01
|अन्ते वयं पठाम: यत् pdf - सञ्चिकायां LibreOffice Impress - प्रस्तुति: कथं निर्यातव्या इति |
+
||"file " तथा च "Export as PDF " नुदतु |  'PDF options' - संवाद - पिटके  , अन्य- सर्व - पर्यायान् यथावत् स्थापयतु , “Export” - पिञ्जं नुदतु च |
  
 
|-
 
|-
|06:01
+
||06:12
|"file " तथा च "Export as PDF "  नुदतु |  'PDF options' - संवाद - पिटके  , अन्य- सर्व - पर्यायान् यथावत् स्थापयतु , “Export” - पिञ्जं नुदतु च |
+
||"file name " - क्षेत्रे “Sample Impress” इति टङ्कयतु |
  
 
|-
 
|-
|06:12
+
||06:16
|"file name " - क्षेत्रे  “Sample Impress” इति टङ्कयतु |
+
||‘Save in folder’ - क्षेत्रे यत्र भवान् सञ्चिकां रक्षितुम् इच्छति तत् स्थानं चिनोतु , "Save " इत्यत्र नुदतु |
  
 
|-
 
|-
|06:16
+
||06:24
|‘Save in folder’ - क्षेत्रे यत्र भवान् सञ्चिकां रक्षितुम् इच्छति तत् स्थानं चिनोतु , "Save " इत्यत्र नुदतु |
+
||प्रलेख: इदानीं pdf - सञ्चिका- त्वेन उत्पीठे रक्षित: |
  
 
|-
 
|-
|06:24
+
||06:29
|प्रलेख: इदानीं pdf - सञ्चिका- त्वेन उत्पीठे रक्षित: |
+
||अत्र LibreOffice Impress - विषयकं  tutorial  समाप्यते |
  
 
|-
 
|-
|06:29
+
||06:34
|अत्र LibreOffice Impress  - विषयकं  tutorial  समाप्यते |
+
||अस्माभि: पठितं संक्षेपेण -
  
 
|-
 
|-
|06:34
+
||06:36
|अस्माभि: पठितं संक्षेपेण -  
+
||LibreOffice Impress - परिचय:
  
 
|-
 
|-
|06:36
+
||06:39
|LibreOffice Impress - परिचय:
+
||Impress - मध्ये विविध - Toolbars
  
 
|-
 
|-
|06:39
+
||06:42
|Impress - मध्ये विविध - Toolbars
+
||नूतन -प्रस्तुति:  कथं निर्मातव्या |
  
 
|-
 
|-
|06:42
+
||06:45
|नूतन -प्रस्तुति:  कथं निर्मातव्या |  
+
||MS PowerPoint -प्रस्तुतित्वेन कथं रक्ष्यम् |  
  
 
|-
 
|-
|06:45
+
||06:49
|MS PowerPoint -प्रस्तुतित्वेन कथं रक्ष्यम् |  
+
||MS PowerPoint - प्रस्तुति: कथम् उद्घाट्या |
  
 
|-
 
|-
|06:49
+
||06:53
|MS PowerPoint - प्रस्तुति: कथम् उद्घाट्या |
+
||Impress - मध्ये PDF - प्रलेखत्वेन निर्यातनं कथमिति च
  
 
|-
 
|-
|06:53
+
||06:58
|Impress - मध्ये PDF - प्रलेखत्वेन निर्यातनं कथमिति च
+
||एतत्- व्यापक-परीक्षार्थं प्रयतताम्  |
  
 
|-
 
|-
|06:58
+
||07:00
| एतत्- व्यापक-परीक्षार्थं प्रयतताम् |
+
||नूतन- प्रलेखम् उद्घाटयतु | प्रथम - अवसर्पिण्यां किञ्चित् लिखतु |
  
 
|-
 
|-
|07:00
+
||07:06
| नूतन- प्रलेखम् उद्घाटयतु | प्रथम - अवसर्पिण्यां किञ्चित्  लिखतु |
+
||MS Power Point - प्रलेखत्वेन तं रक्षतु , पिदधातु च |
  
 
|-
 
|-
|07:06
+
||07:11
|MS Power Point - प्रलेखत्वेन तं रक्षतु , पिदधातु च |
+
||अस्माभि: दृष्टां सञ्चिकां पुन: उद्घाटयतु |
  
 
|-
 
|-
|07:11
+
||07:15
|अस्माभि: दृष्टां सञ्चिकां पुन: उद्घाटयतु |
+
||अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु |इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
  
 
|-
 
|-
|07:15
+
||07:22
|अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु |
+
||यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद्  द्रष्टुं  शक्यम् |
इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
+
  
 
|-
 
|-
|07:22
+
||07:27
|यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद्  द्रष्टुं  शक्यम् |
+
||spoken tutorial -प्रकल्प -गण: spoken tutorials उपयुज्य कार्यशाला: आयोजयति |  
  
 
|-
 
|-
|07:27
+
||07:33
|spoken tutorial -प्रकल्प -गण: spoken tutorials उपयुज्य कार्यशाला: आयोजयति |  
+
||online - परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |
  
 
|-
 
|-
|07:33
+
||07:36
|online - परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |
+
||कृपया अधिकज्ञानार्थं contact at spoken hyphen tutorial dot org  संपर्कं करोतु |  
 
+
  
 
|-
 
|-
|07:36
+
||07:42
|कृपया अधिकज्ञानार्थं contact at  spoken hyphen tutorial dot org  संपर्कं करोतु |  
+
||Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |  
  
 
|-
 
|-
|07:42
+
||07:55
|Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:
+
||अस्य अधिकज्ञानम्  spoken hyphen tutorial dot.org slash NMEICT hyphen Intro  इत्यत्र उपलभ्यते |
 
+
असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |
+
 
+
|-
+
|07:55
+
|अस्य अधिकज्ञानम्  spoken hyphen tutorial dot.org slash NMEICT hyphen Intro  इत्यत्र उपलभ्यते |
+
 
+
  
 
|-
 
|-
|08:07
+
||08:07
|एतद् - पाठार्थं घाग - नन्दिन्या योगदानं कृतम् |
+
||एतद् - पाठार्थं घाग - नन्दिन्या योगदानं कृतम् |
  
 
|-
 
|-
|08:12
+
||08:12
|संपर्कार्थं धन्यवादा:|  
+
||संपर्कार्थं धन्यवादा:|  
 
|-
 
|-
 
|}
 
|}

Latest revision as of 10:11, 31 March 2017

Time Narration
00:00 LibreOffice Impress - परिचय: इत्यस्मिन् पाठे स्वागतम् |
00:04 अस्मिन् पाठे वयं पठाम: -
00:07 LibreOffice Impress -परिचयं
00:09 Impress - मध्ये विविध - Toolbars
00:12 नूतन -प्रस्तुति: कथं निर्मातव्या |
00:15 MS PowerPoint -प्रस्तुतित्वेन कथं रक्ष्यम् |
00:19 MS PowerPoint - प्रस्तुति: कथम् उद्घाट्या |
00:23 Impress - मध्ये PDF - प्रलेखत्वेन निर्यातनं कथमिति च
00:27 LibreOffice Impress , LibreOffice - सम्पुटस्य प्रस्तुति - व्यवस्थापक: अस्ति |
00:32 प्रभावि -प्रस्तुती: निर्मातुम् इदमुपयुज्यते |
00:35 इदं Microsoft Office PowerPoint - समम् |
00:40 LibreOffice Impress इति मुक्तप्रभव: , नि:शुल्कं , उपयोक्तुं वितरितुं च स्वायत्त - तन्त्रांश​: अस्ति |
00:47 LibreOffice - सम्पुटस्य प्रारम्भार्थं ,
00:50 भवान् Operating System - त्वेन Microsoft Windows 2000 , तस्य प्रगत - संस्करणं च यथा MS Windows XP अथवा MS Windows 7 अथवा GNU/Linux उपयोक्तुं शक्नोति |
01:03 अत्र वयं Operating System - त्वेन Ubuntu Linux - संस्करणं 10.04 , LibreOffice - सम्पुट - संस्करणं 3.3.4 च उपयुञ्ज्महे |
01:12 भवत् - समीपे LibreOffice - सम्पुटं संस्थापितं नास्ति चेत्
01:15 Synaptic Package Manager उपयुज्य Impress संस्थापयितुं शक्यम् |
01:19 Synaptic Package Manager इत्यस्य अधिक-ज्ञानार्थं,
01:22 कृपया एतद् - जालपुटे Ubuntu Linux Tutorials पश्यतु , एतज्जालपुटस्था: अनुसृत्य च LibreOffice - सम्पुटम् अवारोपयतु |
01:32 LibreOffice - सम्पुटस्य प्रथम-पाठे सविवरणं सूचना: उपलभ्यन्ते |
01:38 स्मरतु , संस्थापनसमये 'Impress' संस्थापयितुं 'Complete' - पर्यायं चिनोतु |
01:43 यदि भवता आदावेव LibreOffice - सम्पुटं संस्थापितं ,
01:46 तर्हि पटलस्य उपरितन-वामकोणे “Applications” - पर्यायं नुदित्वा तत: च “Office” तत: च “LibreOffice” पर्यायं नुदित्वा भवान् LibreOffice Impress प्राप्स्यति |
01:58 विविध - LibreOffice - अङ्गै: सह नूतन- संवाद - पिटक: उद्घटति |
02:03 LibreOffice Impress अभिगन्तुं “Presentation” - अङ्गं नुदतु | नूतन- संवाद - पिटके “Create” इत्यत्र नुदतु |
02:13 इदं मुख्य - Impress - गवाक्षे एकं रिक्तं प्रलेखम् उद्घघाटयेत् |
02:18 अधुना Impress - गवाक्षस्य मुख्याङ्गानां विषये पठाम:
02:23 Impress - गवाक्षस्य विविध - tool bars सन्ति यथा title bar, menu bar,
02:29 standard toolbar, formatting bar ,status bar च |
02:37 वयं पाठ - प्रगतिगुणं tool bar - विषये अधिकं पठाम: |
02:41 अधुना वयम् अस्मत् - प्रथम - प्रस्तुतिं कर्तुं सिद्धा:  ! अधुना सञ्चिकां पिदधातु |
02:47 तन्निमितं गच्छाम: Applications-> Office नुदतु -> तत: LibreOffice Impress नुदतु |
02:56 ‘from template’ इत्यत्र नुदतु |
02:59 “Recommendation of a strategy” चिनोतु
03:04 "Next " इत्यत्र नुदतु | ‘select a slide design’ drop down मध्ये , ‘Presentation Backgrounds’ चिनोतु तत: ‘blue border’ चिनोतु |
03:14 ‘select an output medium field’ मध्ये ‘original’ चिनोतु |
03:19 "Next" - पिञ्जं नुदतु |
03:23 इदं सोपानम् अवसर्पिणी - सन्धिं निर्मातुम् अस्ति |
03:26 सर्व - पर्यायान् यथावत् स्थापयतु , Next इत्यत्र नुदतु |
03:32 ‘what is your name’ - क्षेत्रे भवान् स्व - नाम अथवा संस्था - नाम लेखितुं शक्नोति | अहं ‘A1 services’ टङ्कयामि |
03:41 ‘what is the subject of your presentation’ - क्षेत्रे ‘Benefits of Open Source’ इति टङ्कयतु |Next इत्यत्र नुदतु |
03:49 इदं सोपानं प्रस्तुतिं वर्णयति |
03:52 सर्व - पर्याया: उत्सर्गेण चीयन्ते | किमपि मा परिवर्तयतु |
03:58 तानि प्रस्तुत्यर्थं प्रतिरूप - शीर्षकाणि सन्ति |
04:01 Create -> नुदतु |
04:04 अधुना LibreOffice Impress मध्ये भवता भवदीयं प्रथम -प्रस्तुति: निर्मितास्ति |
04:09 अधुना वयं पश्याम: प्रस्तुति: कथं रक्ष्या इति |
04:13 "File " तथा च "Save " नुदतु |
04:16 Save - संवाद - पिटक: उद्घटेत् | वयं “Sample Impress" - त्वेन इमां सञ्चिकां रक्षाम: , "save" पिञ्जं नुदाम: च |
04:25 लक्षयतु यत् , extension .odp. इत्यनेन सह Impress Open Document Format रक्षितं भवेत् |
04:33 अधुना वयं सञ्चिकां पिदधाम: |प्रस्तुतिं पिधातुं "File " तथा च "Close " नुदतु |
04:40 अग्रे पठाम: Microsoft PowerPoint -प्रस्तुतित्वेन LibreOffice Impress - प्रस्तुति: कथं रक्ष्या इति |
04:48 वयं "File " तथा च "Open " नुदित्वा "sample impress " चित्वा च Sample Impress - प्रस्तुतिं पुन: उद्घाटयाम: |
04:59 उत्सर्गेण LibreOffice Impress , Open document format (ODP) मध्ये प्रलेखान् रक्षति |
05:06 Microsoft PowerPoint - त्वेन प्रस्तुतिं रक्षितुं ,
05:11 "File " तथा च "Save As" नुदतु |
05:14 सञ्चिका - पर्यायेषु , “Microsoft PowerPoint " चिनोतु |
05:18 सञ्चिकां रक्षितुं स्थानं चिनोतु |
05:21 "Save " - पिञ्जं नुदतु |
05:24 “Keep Current Format” - पिञ्जं नुदतु | एषा सञ्चिका इदानीं ppt - त्वेन रक्षिता |
05:33 "file " तथा च "close " नुदित्वा एतां सञ्चिकां पिदधाम: |
05:36 अग्रे , वयं पश्याम: LibreOffice Impress. मध्ये Microsoft PowerPoint -प्रस्तुति: कथम् उद्घाट्या इति |
05:44 "file " तथा च "open " नुदतु |
05:46 इष्टां ppt. - सञ्चिकां गवेषयतु |
05:50 सञ्चिकां चिनोतु , "open" नुदतु च |
05:53 अन्ते वयं पठाम: यत् pdf - सञ्चिकायां LibreOffice Impress - प्रस्तुति: कथं निर्यातव्या इति |
06:01 "file " तथा च "Export as PDF " नुदतु | 'PDF options' - संवाद - पिटके , अन्य- सर्व - पर्यायान् यथावत् स्थापयतु , “Export” - पिञ्जं नुदतु च |
06:12 "file name " - क्षेत्रे “Sample Impress” इति टङ्कयतु |
06:16 ‘Save in folder’ - क्षेत्रे यत्र भवान् सञ्चिकां रक्षितुम् इच्छति तत् स्थानं चिनोतु , "Save " इत्यत्र नुदतु |
06:24 प्रलेख: इदानीं pdf - सञ्चिका- त्वेन उत्पीठे रक्षित: |
06:29 अत्र LibreOffice Impress - विषयकं tutorial समाप्यते |
06:34 अस्माभि: पठितं संक्षेपेण -
06:36 LibreOffice Impress - परिचय:
06:39 Impress - मध्ये विविध - Toolbars
06:42 नूतन -प्रस्तुति: कथं निर्मातव्या |
06:45 MS PowerPoint -प्रस्तुतित्वेन कथं रक्ष्यम् |
06:49 MS PowerPoint - प्रस्तुति: कथम् उद्घाट्या |
06:53 Impress - मध्ये PDF - प्रलेखत्वेन निर्यातनं कथमिति च
06:58 एतत्- व्यापक-परीक्षार्थं प्रयतताम् |
07:00 नूतन- प्रलेखम् उद्घाटयतु | प्रथम - अवसर्पिण्यां किञ्चित् लिखतु |
07:06 MS Power Point - प्रलेखत्वेन तं रक्षतु , पिदधातु च |
07:11 अस्माभि: दृष्टां सञ्चिकां पुन: उद्घाटयतु |
07:15 अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु |इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
07:22 यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद् द्रष्टुं शक्यम् |
07:27 spoken tutorial -प्रकल्प -गण: spoken tutorials उपयुज्य कार्यशाला: आयोजयति |
07:33 online - परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |
07:36 कृपया अधिकज्ञानार्थं contact at spoken hyphen tutorial dot org संपर्कं करोतु |
07:42 Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |
07:55 अस्य अधिकज्ञानम् spoken hyphen tutorial dot.org slash NMEICT hyphen Intro इत्यत्र उपलभ्यते |
08:07 एतद् - पाठार्थं घाग - नन्दिन्या योगदानं कृतम् |
08:12 संपर्कार्थं धन्यवादा:|

Contributors and Content Editors

PoojaMoolya, Sneha