LibreOffice-Suite-Impress/C2/Introduction-to-LibreOffice-Impress/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 LibreOffice Impress - परिचय: इत्यस्मिन् पाठे स्वागतम् |
00:04 अस्मिन् पाठे वयं पठाम: -
00:07 LibreOffice Impress -परिचयं
00:09 Impress - मध्ये विविध - Toolbars
00:12 नूतन -प्रस्तुति: कथं निर्मातव्या |
00:15 MS PowerPoint -प्रस्तुतित्वेन कथं रक्ष्यम् |
00:19 MS PowerPoint - प्रस्तुति: कथम् उद्घाट्या |
00:23 Impress - मध्ये PDF - प्रलेखत्वेन निर्यातनं कथमिति च
00:27 LibreOffice Impress , LibreOffice - सम्पुटस्य प्रस्तुति - व्यवस्थापक: अस्ति |
00:32 प्रभावि -प्रस्तुती: निर्मातुम् इदमुपयुज्यते |
00:35 इदं Microsoft Office PowerPoint - समम् |
00:40 LibreOffice Impress इति मुक्तप्रभव: , नि:शुल्कं , उपयोक्तुं वितरितुं च स्वायत्त - तन्त्रांश​: अस्ति |
00:47 LibreOffice - सम्पुटस्य प्रारम्भार्थं ,
00:50 भवान् Operating System - त्वेन Microsoft Windows 2000 , तस्य प्रगत - संस्करणं च यथा MS Windows XP अथवा MS Windows 7 अथवा GNU/Linux उपयोक्तुं शक्नोति |
01:03 अत्र वयं Operating System - त्वेन Ubuntu Linux - संस्करणं 10.04 , LibreOffice - सम्पुट - संस्करणं 3.3.4 च उपयुञ्ज्महे |
01:12 भवत् - समीपे LibreOffice - सम्पुटं संस्थापितं नास्ति चेत्
01:15 Synaptic Package Manager उपयुज्य Impress संस्थापयितुं शक्यम् |
01:19 Synaptic Package Manager इत्यस्य अधिक-ज्ञानार्थं,
01:22 कृपया एतद् - जालपुटे Ubuntu Linux Tutorials पश्यतु , एतज्जालपुटस्था: अनुसृत्य च LibreOffice - सम्पुटम् अवारोपयतु |
01:32 LibreOffice - सम्पुटस्य प्रथम-पाठे सविवरणं सूचना: उपलभ्यन्ते |
01:38 स्मरतु , संस्थापनसमये 'Impress' संस्थापयितुं 'Complete' - पर्यायं चिनोतु |
01:43 यदि भवता आदावेव LibreOffice - सम्पुटं संस्थापितं ,
01:46 तर्हि पटलस्य उपरितन-वामकोणे “Applications” - पर्यायं नुदित्वा तत: च “Office” तत: च “LibreOffice” पर्यायं नुदित्वा भवान् LibreOffice Impress प्राप्स्यति |
01:58 विविध - LibreOffice - अङ्गै: सह नूतन- संवाद - पिटक: उद्घटति |
02:03 LibreOffice Impress अभिगन्तुं “Presentation” - अङ्गं नुदतु | नूतन- संवाद - पिटके “Create” इत्यत्र नुदतु |
02:13 इदं मुख्य - Impress - गवाक्षे एकं रिक्तं प्रलेखम् उद्घघाटयेत् |
02:18 अधुना Impress - गवाक्षस्य मुख्याङ्गानां विषये पठाम:
02:23 Impress - गवाक्षस्य विविध - tool bars सन्ति यथा title bar, menu bar,
02:29 standard toolbar, formatting bar ,status bar च |
02:37 वयं पाठ - प्रगतिगुणं tool bar - विषये अधिकं पठाम: |
02:41 अधुना वयम् अस्मत् - प्रथम - प्रस्तुतिं कर्तुं सिद्धा:  ! अधुना सञ्चिकां पिदधातु |
02:47 तन्निमितं गच्छाम: Applications-> Office नुदतु -> तत: LibreOffice Impress नुदतु |
02:56 ‘from template’ इत्यत्र नुदतु |
02:59 “Recommendation of a strategy” चिनोतु
03:04 "Next " इत्यत्र नुदतु | ‘select a slide design’ drop down मध्ये , ‘Presentation Backgrounds’ चिनोतु तत: ‘blue border’ चिनोतु |
03:14 ‘select an output medium field’ मध्ये ‘original’ चिनोतु |
03:19 "Next" - पिञ्जं नुदतु |
03:23 इदं सोपानम् अवसर्पिणी - सन्धिं निर्मातुम् अस्ति |
03:26 सर्व - पर्यायान् यथावत् स्थापयतु , Next इत्यत्र नुदतु |
03:32 ‘what is your name’ - क्षेत्रे भवान् स्व - नाम अथवा संस्था - नाम लेखितुं शक्नोति | अहं ‘A1 services’ टङ्कयामि |
03:41 ‘what is the subject of your presentation’ - क्षेत्रे ‘Benefits of Open Source’ इति टङ्कयतु |Next इत्यत्र नुदतु |
03:49 इदं सोपानं प्रस्तुतिं वर्णयति |
03:52 सर्व - पर्याया: उत्सर्गेण चीयन्ते | किमपि मा परिवर्तयतु |
03:58 तानि प्रस्तुत्यर्थं प्रतिरूप - शीर्षकाणि सन्ति |
04:01 Create -> नुदतु |
04:04 अधुना LibreOffice Impress मध्ये भवता भवदीयं प्रथम -प्रस्तुति: निर्मितास्ति |
04:09 अधुना वयं पश्याम: प्रस्तुति: कथं रक्ष्या इति |
04:13 "File " तथा च "Save " नुदतु |
04:16 Save - संवाद - पिटक: उद्घटेत् | वयं “Sample Impress" - त्वेन इमां सञ्चिकां रक्षाम: , "save" पिञ्जं नुदाम: च |
04:25 लक्षयतु यत् , extension .odp. इत्यनेन सह Impress Open Document Format रक्षितं भवेत् |
04:33 अधुना वयं सञ्चिकां पिदधाम: |प्रस्तुतिं पिधातुं "File " तथा च "Close " नुदतु |
04:40 अग्रे पठाम: Microsoft PowerPoint -प्रस्तुतित्वेन LibreOffice Impress - प्रस्तुति: कथं रक्ष्या इति |
04:48 वयं "File " तथा च "Open " नुदित्वा "sample impress " चित्वा च Sample Impress - प्रस्तुतिं पुन: उद्घाटयाम: |
04:59 उत्सर्गेण LibreOffice Impress , Open document format (ODP) मध्ये प्रलेखान् रक्षति |
05:06 Microsoft PowerPoint - त्वेन प्रस्तुतिं रक्षितुं ,
05:11 "File " तथा च "Save As" नुदतु |
05:14 सञ्चिका - पर्यायेषु , “Microsoft PowerPoint " चिनोतु |
05:18 सञ्चिकां रक्षितुं स्थानं चिनोतु |
05:21 "Save " - पिञ्जं नुदतु |
05:24 “Keep Current Format” - पिञ्जं नुदतु | एषा सञ्चिका इदानीं ppt - त्वेन रक्षिता |
05:33 "file " तथा च "close " नुदित्वा एतां सञ्चिकां पिदधाम: |
05:36 अग्रे , वयं पश्याम: LibreOffice Impress. मध्ये Microsoft PowerPoint -प्रस्तुति: कथम् उद्घाट्या इति |
05:44 "file " तथा च "open " नुदतु |
05:46 इष्टां ppt. - सञ्चिकां गवेषयतु |
05:50 सञ्चिकां चिनोतु , "open" नुदतु च |
05:53 अन्ते वयं पठाम: यत् pdf - सञ्चिकायां LibreOffice Impress - प्रस्तुति: कथं निर्यातव्या इति |
06:01 "file " तथा च "Export as PDF " नुदतु | 'PDF options' - संवाद - पिटके , अन्य- सर्व - पर्यायान् यथावत् स्थापयतु , “Export” - पिञ्जं नुदतु च |
06:12 "file name " - क्षेत्रे “Sample Impress” इति टङ्कयतु |
06:16 ‘Save in folder’ - क्षेत्रे यत्र भवान् सञ्चिकां रक्षितुम् इच्छति तत् स्थानं चिनोतु , "Save " इत्यत्र नुदतु |
06:24 प्रलेख: इदानीं pdf - सञ्चिका- त्वेन उत्पीठे रक्षित: |
06:29 अत्र LibreOffice Impress - विषयकं tutorial समाप्यते |
06:34 अस्माभि: पठितं संक्षेपेण -
06:36 LibreOffice Impress - परिचय:
06:39 Impress - मध्ये विविध - Toolbars
06:42 नूतन -प्रस्तुति: कथं निर्मातव्या |
06:45 MS PowerPoint -प्रस्तुतित्वेन कथं रक्ष्यम् |
06:49 MS PowerPoint - प्रस्तुति: कथम् उद्घाट्या |
06:53 Impress - मध्ये PDF - प्रलेखत्वेन निर्यातनं कथमिति च
06:58 एतत्- व्यापक-परीक्षार्थं प्रयतताम् |
07:00 नूतन- प्रलेखम् उद्घाटयतु | प्रथम - अवसर्पिण्यां किञ्चित् लिखतु |
07:06 MS Power Point - प्रलेखत्वेन तं रक्षतु , पिदधातु च |
07:11 अस्माभि: दृष्टां सञ्चिकां पुन: उद्घाटयतु |
07:15 अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु |इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
07:22 यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद् द्रष्टुं शक्यम् |
07:27 spoken tutorial -प्रकल्प -गण: spoken tutorials उपयुज्य कार्यशाला: आयोजयति |
07:33 online - परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |
07:36 कृपया अधिकज्ञानार्थं contact at spoken hyphen tutorial dot org संपर्कं करोतु |
07:42 Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |
07:55 अस्य अधिकज्ञानम् spoken hyphen tutorial dot.org slash NMEICT hyphen Intro इत्यत्र उपलभ्यते |
08:07 एतद् - पाठार्थं घाग - नन्दिन्या योगदानं कृतम् |
08:12 संपर्कार्थं धन्यवादा:|

Contributors and Content Editors

PoojaMoolya, Sneha