Difference between revisions of "Tux-Typing/S1/Learn-advanced-typing/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 !Time !Narration |- |00.00 |Tux Typing (टक्स टाइपिंग) इत्यस्य परिचयात्मकेऽस्मिन् स्पो…')
 
Line 3: Line 3:
 
!Narration
 
!Narration
 
|-
 
|-
|00.00
+
|00:00
 
|Tux Typing (टक्स टाइपिंग) इत्यस्य परिचयात्मकेऽस्मिन् स्पोकन ट्यूटोरियल मध्ये भवते स्वागतम्।  
 
|Tux Typing (टक्स टाइपिंग) इत्यस्य परिचयात्मकेऽस्मिन् स्पोकन ट्यूटोरियल मध्ये भवते स्वागतम्।  
  
 
|-
 
|-
|00.05
+
|00:05
 
|अस्मिन् ट्यूटोरियल मध्ये भवान् ज्ञास्यति यत्:  
 
|अस्मिन् ट्यूटोरियल मध्ये भवान् ज्ञास्यति यत्:  
  
 
|-
 
|-
|00.08
+
|00:08
 
|वाक्यानां टङ्कनं कथं करणीयम्। स्वकीयशब्दानां सूचीं कथं निर्मातव्यम्।  
 
|वाक्यानां टङ्कनं कथं करणीयम्। स्वकीयशब्दानां सूचीं कथं निर्मातव्यम्।  
  
 
|-
 
|-
|00.12
+
|00:12
 
|टङ्कनार्थं भाषाव्यवस्थापनं कथं करणीयम् इत्यादि।  
 
|टङ्कनार्थं भाषाव्यवस्थापनं कथं करणीयम् इत्यादि।  
  
 
|-
 
|-
|00.17
+
|00:17
 
|अत्र, वयं उबंटू लिनक्स 11.10 इत्यस्मिन् Tux Typing 1.8.0 इत्यस्य उपयोगं कुर्मः।
 
|अत्र, वयं उबंटू लिनक्स 11.10 इत्यस्मिन् Tux Typing 1.8.0 इत्यस्य उपयोगं कुर्मः।
  
 
|-
 
|-
|00.26
+
|00:26
 
|Tux Typing उद्घाटयतु।
 
|Tux Typing उद्घाटयतु।
  
 
|-
 
|-
|00.28
+
|00:28
 
|Dash Home इत्यत्र नुदतु।
 
|Dash Home इत्यत्र नुदतु।
  
 
|-
 
|-
|00.31
+
|00:31
 
|सर्च बॉक्स मध्ये, Tux Typing इति टङ्कयतु।  
 
|सर्च बॉक्स मध्ये, Tux Typing इति टङ्कयतु।  
  
 
|-
 
|-
|00.36
+
|00:36
 
|Tux Typing इत्यस्य आइकन उपरि नुदतु।  
 
|Tux Typing इत्यस्य आइकन उपरि नुदतु।  
  
 
|-
 
|-
|00.38
+
|00:38
 
|मुख्य मेन्यू मध्ये Options इत्यत्र नुदतु।
 
|मुख्य मेन्यू मध्ये Options इत्यत्र नुदतु।
  
 
|-
 
|-
|00.42
+
|00:42
 
|आप्शन मेन्यू प्रदृष्टं भवति। अधुना वाक्यानां टङ्कनस्य अभ्यासं करोतु।
 
|आप्शन मेन्यू प्रदृष्टं भवति। अधुना वाक्यानां टङ्कनस्य अभ्यासं करोतु।
  
 
|-
 
|-
|00.47
+
|00:47
 
|Phrase Typing इत्यत्र नुदतु।
 
|Phrase Typing इत्यत्र नुदतु।
  
 
|-
 
|-
|00.49
+
|00:49
 
|टिचर्स लाइन मध्ये दृश्यमानवाक्यं टङ्कयतु।
 
|टिचर्स लाइन मध्ये दृश्यमानवाक्यं टङ्कयतु।
  
 
|-
 
|-
|00.53
+
|00:53
 
|अत्र तत् एवमस्ति - “The quick brown fox jumps over the lazy dog”.
 
|अत्र तत् एवमस्ति - “The quick brown fox jumps over the lazy dog”.
  
 
|-
 
|-
|01.06
+
|01:06
 
|अधुना, अस्मभ्यं अग्रिमवाक्यं टङ्कनीयम्, टङ्कनीयं खलु?
 
|अधुना, अस्मभ्यं अग्रिमवाक्यं टङ्कनीयम्, टङ्कनीयं खलु?
  
 
|-
 
|-
|01.10
+
|01:10
 
|Enter नुदतु। अग्रिमवाक्यं दृष्टं भवति।  
 
|Enter नुदतु। अग्रिमवाक्यं दृष्टं भवति।  
  
 
|-
 
|-
|01.14
+
|01:14
 
|अधुना वयं वाक्यटङ्कनं अभ्यस्तवन्तः
 
|अधुना वयं वाक्यटङ्कनं अभ्यस्तवन्तः
  
 
|-
 
|-
|01.17
+
|01:17
 
|भवान् विभिन्नवाक्यैः सह अभ्यासं कर्तुं शक्नोति।
 
|भवान् विभिन्नवाक्यैः सह अभ्यासं कर्तुं शक्नोति।
  
 
|-
 
|-
|01.21
+
|01:21
 
|अधुना पूर्वतनमेन्यू गन्तुं Esc नुदतु।
 
|अधुना पूर्वतनमेन्यू गन्तुं Esc नुदतु।
  
 
|-
 
|-
|01.26
+
|01:26
 
|आप्शन मेन्यू प्रदृष्टं भवति।  
 
|आप्शन मेन्यू प्रदृष्टं भवति।  
  
 
|-
 
|-
|01.29
+
|01:29
 
|वयम् अधुना नूतनवाक्यस्य शब्दस्य च योजनं ज्ञास्यामः।
 
|वयम् अधुना नूतनवाक्यस्य शब्दस्य च योजनं ज्ञास्यामः।
  
 
|-
 
|-
|01.34
+
|01:34
 
|Edit Word Lists इत्यत्र नुदतु।
 
|Edit Word Lists इत्यत्र नुदतु।
  
 
|-
 
|-
|01.37
+
|01:37
 
|Word List Editor विंडो प्रदृष्टं भवति।
 
|Word List Editor विंडो प्रदृष्टं भवति।
  
 
|-
 
|-
|01.40
+
|01:40
 
|वयं नूतनशब्दं योजयामः वा?
 
|वयं नूतनशब्दं योजयामः वा?
  
 
|-
 
|-
|01.42
+
|01:42
 
|वर्ड लिस्ट एडिटर विंडो मध्ये NEW इत्यत्र नुदतु।  
 
|वर्ड लिस्ट एडिटर विंडो मध्ये NEW इत्यत्र नुदतु।  
  
 
|-
 
|-
|01.46
+
|01:46
 
|Create a New Wordlist विंडो प्रदृष्टं भवति।
 
|Create a New Wordlist विंडो प्रदृष्टं भवति।
  
 
|-
 
|-
|01.49
+
|01:49
 
|Create a New Wordlist विंडो मध्ये, Learn to Type इति टङ्कयित्वा OK इति नुदतु।
 
|Create a New Wordlist विंडो मध्ये, Learn to Type इति टङ्कयित्वा OK इति नुदतु।
  
 
|-
 
|-
|02.01
+
|02:01
 
|Word List Editor विंडो प्रदृष्टं भवति।
 
|Word List Editor विंडो प्रदृष्टं भवति।
  
 
|-
 
|-
|02.04
+
|02:04
 
|Remove इत्यत्र नुत्त्वा अस्माभिः टङ्कितशब्दं वाक्यं वा मार्जयितुं शक्नुमः।  
 
|Remove इत्यत्र नुत्त्वा अस्माभिः टङ्कितशब्दं वाक्यं वा मार्जयितुं शक्नुमः।  
  
 
|-
 
|-
|02.10
+
|02:10
 
|शब्दं उत वाक्यं रक्षितुं DONE इत्यत्र नुदतु अपि च इण्टर्नल मेन्यू प्रति गच्छतु।
 
|शब्दं उत वाक्यं रक्षितुं DONE इत्यत्र नुदतु अपि च इण्टर्नल मेन्यू प्रति गच्छतु।
  
 
|-
 
|-
|02.17
+
|02:17
 
|आप्शन मेन्यू प्रदृष्टं भवति।
 
|आप्शन मेन्यू प्रदृष्टं भवति।
  
 
|-
 
|-
|02.20
+
|02:20
 
|इण्टर्नल मेन्यू तः भवान् Setup language इति विकल्पं नुत्त्वा भाषां व्यवस्थापयितुं शक्नोति।
 
|इण्टर्नल मेन्यू तः भवान् Setup language इति विकल्पं नुत्त्वा भाषां व्यवस्थापयितुं शक्नोति।
  
 
|-
 
|-
|02.26
+
|02:26
 
|भवता चितायां भाषायां टक्स टाइपिंग इंटरफेस अपि च पाठः प्रदृष्टं भवति।  
 
|भवता चितायां भाषायां टक्स टाइपिंग इंटरफेस अपि च पाठः प्रदृष्टं भवति।  
  
 
|-
 
|-
|02.32
+
|02:32
 
|तथापि, अधुना टक्स टाइपिंग अन्यभाषासु पाठानां समर्थनं न करोति।  
 
|तथापि, अधुना टक्स टाइपिंग अन्यभाषासु पाठानां समर्थनं न करोति।  
  
 
|-
 
|-
|02.38
+
|02:38
 
|अधुना क्रीडामेकां क्रीडामः।  
 
|अधुना क्रीडामेकां क्रीडामः।  
  
 
|-
 
|-
|02.40
+
|02:40
 
|Main Menu इत्यत्र नुदतु।  
 
|Main Menu इत्यत्र नुदतु।  
  
 
|-
 
|-
|02.44
+
|02:44
 
|Fish Cascade इति बटन नुदतु।  
 
|Fish Cascade इति बटन नुदतु।  
  
 
|-
 
|-
|02.47
+
|02:47
 
|गेम मेन्यू प्रदृष्टं भवति।
 
|गेम मेन्यू प्रदृष्टं भवति।
  
 
|-
 
|-
|02.50
+
|02:50
 
|क्रीडायाः आरम्भात् प्राक् निर्देशान् पठामः यत् एतां कथं उद्घाटनीयम् इति। Instructions इत्यत्र नुदतु।  
 
|क्रीडायाः आरम्भात् प्राक् निर्देशान् पठामः यत् एतां कथं उद्घाटनीयम् इति। Instructions इत्यत्र नुदतु।  
  
 
|-
 
|-
|02.57
+
|02:57
 
|क्रीडां क्रीडितुं निर्देशान् पठतु।
 
|क्रीडां क्रीडितुं निर्देशान् पठतु।
  
 
|-
 
|-
|03.03
+
|03:03
 
|अनुवर्तयितुं space bar नुदतु।  
 
|अनुवर्तयितुं space bar नुदतु।  
  
 
|-
 
|-
|03.07
+
|03:07
 
|अधुना टङ्कनाभ्यासाय सरलक्रीडां चिनोतु। Easy इत्यत्र नुदतु।  
 
|अधुना टङ्कनाभ्यासाय सरलक्रीडां चिनोतु। Easy इत्यत्र नुदतु।  
  
 
|-
 
|-
|03.13
+
|03:13
 
|विभिन्नविकल्पयुतं विंडो प्रदृष्टं भवति।  
 
|विभिन्नविकल्पयुतं विंडो प्रदृष्टं भवति।  
  
 
|-
 
|-
|03.18
+
|03:18
 
|विभिन्नविकल्पाः सन्ति, colors, fruits, plants, इत्यादि । Colors इत्यत्र नुदतु।
 
|विभिन्नविकल्पाः सन्ति, colors, fruits, plants, इत्यादि । Colors इत्यत्र नुदतु।
  
 
|-
 
|-
|03.26
+
|03:26
 
|अकाशात् मत्स्याः पतन्ति। तेषु प्रत्येकस्मिन् अक्षराणि अपि सन्ति।
 
|अकाशात् मत्स्याः पतन्ति। तेषु प्रत्येकस्मिन् अक्षराणि अपि सन्ति।
  
 
|-
 
|-
|03.32
+
|03:32
 
|यदि भवान् शब्दान् समीचीनतया टङ्कयति तर्हि शब्दः रक्तवर्णेन परिवर्त्य अदृश्यतां याति।
 
|यदि भवान् शब्दान् समीचीनतया टङ्कयति तर्हि शब्दः रक्तवर्णेन परिवर्त्य अदृश्यतां याति।
  
 
|-
 
|-
|03.38
+
|03:38
 
|अनन्तरम्, यदा मत्स्यः अधः पतति तदा पक्षिः तं खादितुं धावति।
 
|अनन्तरम्, यदा मत्स्यः अधः पतति तदा पक्षिः तं खादितुं धावति।
  
 
|-
 
|-
|03.42
+
|03:42
 
|अधुना यानि मत्स्येषु न सन्ति तानि अक्षराणि टङ्कयामः। किम् अभवत्?
 
|अधुना यानि मत्स्येषु न सन्ति तानि अक्षराणि टङ्कयामः। किम् अभवत्?
  
 
|-
 
|-
|03.47
+
|03:47
 
|अक्षराणि तथैव श्वेतानि एव सन्ति। अर्थात्, भवता तानि अक्षराणि सम्यक्तया टङ्कनीयानि इति।  
 
|अक्षराणि तथैव श्वेतानि एव सन्ति। अर्थात्, भवता तानि अक्षराणि सम्यक्तया टङ्कनीयानि इति।  
  
 
|-
 
|-
|03.52
+
|03:52
 
|यावव् भवान् इच्छति तावत् क्रीडाम् अनुवर्तयितुं शक्नोति।  
 
|यावव् भवान् इच्छति तावत् क्रीडाम् अनुवर्तयितुं शक्नोति।  
  
 
|-
 
|-
|03.55
+
|03:55
 
|गेम्स मेन्यू प्रति गन्तुं Escape बटन वारद्वयं नुदतु।
 
|गेम्स मेन्यू प्रति गन्तुं Escape बटन वारद्वयं नुदतु।
 
   
 
   
 
|-
 
|-
|04.00
+
|04:00
 
| अत्र भवतः कृते किञ्चन नियतकार्यमस्ति।
 
| अत्र भवतः कृते किञ्चन नियतकार्यमस्ति।
  
 
|-
 
|-
|04.02
+
|04:02
 
|काठिन्यस्य स्तरं मीडियम अथवा हार्ड मध्ये परिवर्त्य क्रीडां क्रीडतु।
 
|काठिन्यस्य स्तरं मीडियम अथवा हार्ड मध्ये परिवर्त्य क्रीडां क्रीडतु।
  
 
|-
 
|-
|04.09
+
|04:09
 
| एतेन समं वयं के-टच इति पाठस्य अन्तं प्राप्तवन्तः।
 
| एतेन समं वयं के-टच इति पाठस्य अन्तं प्राप्तवन्तः।
  
 
|-
 
|-
|04.14
+
|04:14
 
|अस्मिन् ट्यूटोरियल मध्ये वयं वक्यानां टङ्कनं, शब्दनां योजनम् अपि च क्रीडनं च ज्ञातवन्तः।  
 
|अस्मिन् ट्यूटोरियल मध्ये वयं वक्यानां टङ्कनं, शब्दनां योजनम् अपि च क्रीडनं च ज्ञातवन्तः।  
  
 
|-
 
|-
|04.21
+
|04:21
 
| अधस्थे लिंक मध्ये उपलब्धं विडियो पश्यन्तु।
 
| अधस्थे लिंक मध्ये उपलब्धं विडियो पश्यन्तु।
 
  http://spoken-tutorial.org/What_is_a_Spoken_Tutorial
 
  http://spoken-tutorial.org/What_is_a_Spoken_Tutorial
  
 
|-
 
|-
|04.24
+
|04:24
 
| एषः स्पोकन ट्यूटोरियल इत्यस्य सारांशः अस्ति।
 
| एषः स्पोकन ट्यूटोरियल इत्यस्य सारांशः अस्ति।
  
 
|-
 
|-
|04.27
+
|04:27
 
| यदि भवतां समीपे उत्तमं बैंडविड्थ नास्ति तर्हि भवन्तः एतत् अवचित्यापि (डाउनलोड) द्रष्टुं शक्नुवन्ति।
 
| यदि भवतां समीपे उत्तमं बैंडविड्थ नास्ति तर्हि भवन्तः एतत् अवचित्यापि (डाउनलोड) द्रष्टुं शक्नुवन्ति।
  
 
|-
 
|-
|04.32
+
|04:32
 
| स्पोकन ट्यूटोरियल प्रकल्पगणः (प्रोजेक्ट टीम) :
 
| स्पोकन ट्यूटोरियल प्रकल्पगणः (प्रोजेक्ट टीम) :
  
 
|-
 
|-
|04.34
+
|04:34
 
| स्पोकन ट्यूटोरियल इत्यस्य उपयोगद्वारा कार्यशालाः अपि चालयति।
 
| स्पोकन ट्यूटोरियल इत्यस्य उपयोगद्वारा कार्यशालाः अपि चालयति।
  
 
|-
 
|-
|04.36
+
|04:36
 
| ये ऑनलाइन परीक्षाम् उत्तरन्ति तेभ्यः प्रमाणपत्रमपि दीयते।
 
| ये ऑनलाइन परीक्षाम् उत्तरन्ति तेभ्यः प्रमाणपत्रमपि दीयते।
  
 
|-
 
|-
|04.41
+
|04:41
 
| अधिकविवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
 
| अधिकविवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
  
 
|-
 
|-
|04.47
+
|04:47
 
| स्पोकन ट्युटोरियल प्रोजेक्ट टॉक-टू-अ-टीचर प्रोजेक्ट इत्यस्य भागः अस्ति।
 
| स्पोकन ट्युटोरियल प्रोजेक्ट टॉक-टू-अ-टीचर प्रोजेक्ट इत्यस्य भागः अस्ति।
  
 
|-
 
|-
|04.52
+
|04:52
 
| एतत् भारतसर्वकारस्य एमएचआरडी इत्यस्य “आईसीटी माध्यमेन राष्ट्रीयसाक्षरतामिशन” द्वारा समर्थितमस्ति।
 
| एतत् भारतसर्वकारस्य एमएचआरडी इत्यस्य “आईसीटी माध्यमेन राष्ट्रीयसाक्षरतामिशन” द्वारा समर्थितमस्ति।
  
 
|-
 
|-
|04.59
+
|04:59
 
| अस्य विषये अधिकविवरणं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इति लिंक मध्ये उपलब्धमस्ति।
 
| अस्य विषये अधिकविवरणं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इति लिंक मध्ये उपलब्धमस्ति।
 
  
 
|-
 
|-
|05.11
+
|05:11
 
| अस्य प्रतेः अनुवादकः प्रवाचकश्च ऐ ऐ टि बांबे तः वासुदेवः अधुना आपृच्छति। समयदानाय धन्यवादः।
 
| अस्य प्रतेः अनुवादकः प्रवाचकश्च ऐ ऐ टि बांबे तः वासुदेवः अधुना आपृच्छति। समयदानाय धन्यवादः।

Revision as of 16:16, 6 August 2014

Time Narration
00:00 Tux Typing (टक्स टाइपिंग) इत्यस्य परिचयात्मकेऽस्मिन् स्पोकन ट्यूटोरियल मध्ये भवते स्वागतम्।
00:05 अस्मिन् ट्यूटोरियल मध्ये भवान् ज्ञास्यति यत्:
00:08 वाक्यानां टङ्कनं कथं करणीयम्। स्वकीयशब्दानां सूचीं कथं निर्मातव्यम्।
00:12 टङ्कनार्थं भाषाव्यवस्थापनं कथं करणीयम् इत्यादि।
00:17 अत्र, वयं उबंटू लिनक्स 11.10 इत्यस्मिन् Tux Typing 1.8.0 इत्यस्य उपयोगं कुर्मः।
00:26 Tux Typing उद्घाटयतु।
00:28 Dash Home इत्यत्र नुदतु।
00:31 सर्च बॉक्स मध्ये, Tux Typing इति टङ्कयतु।
00:36 Tux Typing इत्यस्य आइकन उपरि नुदतु।
00:38 मुख्य मेन्यू मध्ये Options इत्यत्र नुदतु।
00:42 आप्शन मेन्यू प्रदृष्टं भवति। अधुना वाक्यानां टङ्कनस्य अभ्यासं करोतु।
00:47 Phrase Typing इत्यत्र नुदतु।
00:49 टिचर्स लाइन मध्ये दृश्यमानवाक्यं टङ्कयतु।
00:53 अत्र तत् एवमस्ति - “The quick brown fox jumps over the lazy dog”.
01:06 अधुना, अस्मभ्यं अग्रिमवाक्यं टङ्कनीयम्, टङ्कनीयं खलु?
01:10 Enter नुदतु। अग्रिमवाक्यं दृष्टं भवति।
01:14 अधुना वयं वाक्यटङ्कनं अभ्यस्तवन्तः
01:17 भवान् विभिन्नवाक्यैः सह अभ्यासं कर्तुं शक्नोति।
01:21 अधुना पूर्वतनमेन्यू गन्तुं Esc नुदतु।
01:26 आप्शन मेन्यू प्रदृष्टं भवति।
01:29 वयम् अधुना नूतनवाक्यस्य शब्दस्य च योजनं ज्ञास्यामः।
01:34 Edit Word Lists इत्यत्र नुदतु।
01:37 Word List Editor विंडो प्रदृष्टं भवति।
01:40 वयं नूतनशब्दं योजयामः वा?
01:42 वर्ड लिस्ट एडिटर विंडो मध्ये NEW इत्यत्र नुदतु।
01:46 Create a New Wordlist विंडो प्रदृष्टं भवति।
01:49 Create a New Wordlist विंडो मध्ये, Learn to Type इति टङ्कयित्वा OK इति नुदतु।
02:01 Word List Editor विंडो प्रदृष्टं भवति।
02:04 Remove इत्यत्र नुत्त्वा अस्माभिः टङ्कितशब्दं वाक्यं वा मार्जयितुं शक्नुमः।
02:10 शब्दं उत वाक्यं रक्षितुं DONE इत्यत्र नुदतु अपि च इण्टर्नल मेन्यू प्रति गच्छतु।
02:17 आप्शन मेन्यू प्रदृष्टं भवति।
02:20 इण्टर्नल मेन्यू तः भवान् Setup language इति विकल्पं नुत्त्वा भाषां व्यवस्थापयितुं शक्नोति।
02:26 भवता चितायां भाषायां टक्स टाइपिंग इंटरफेस अपि च पाठः प्रदृष्टं भवति।
02:32 तथापि, अधुना टक्स टाइपिंग अन्यभाषासु पाठानां समर्थनं न करोति।
02:38 अधुना क्रीडामेकां क्रीडामः।
02:40 Main Menu इत्यत्र नुदतु।
02:44 Fish Cascade इति बटन नुदतु।
02:47 गेम मेन्यू प्रदृष्टं भवति।
02:50 क्रीडायाः आरम्भात् प्राक् निर्देशान् पठामः यत् एतां कथं उद्घाटनीयम् इति। Instructions इत्यत्र नुदतु।
02:57 क्रीडां क्रीडितुं निर्देशान् पठतु।
03:03 अनुवर्तयितुं space bar नुदतु।
03:07 अधुना टङ्कनाभ्यासाय सरलक्रीडां चिनोतु। Easy इत्यत्र नुदतु।
03:13 विभिन्नविकल्पयुतं विंडो प्रदृष्टं भवति।
03:18 विभिन्नविकल्पाः सन्ति, colors, fruits, plants, इत्यादि । Colors इत्यत्र नुदतु।
03:26 अकाशात् मत्स्याः पतन्ति। तेषु प्रत्येकस्मिन् अक्षराणि अपि सन्ति।
03:32 यदि भवान् शब्दान् समीचीनतया टङ्कयति तर्हि शब्दः रक्तवर्णेन परिवर्त्य अदृश्यतां याति।
03:38 अनन्तरम्, यदा मत्स्यः अधः पतति तदा पक्षिः तं खादितुं धावति।
03:42 अधुना यानि मत्स्येषु न सन्ति तानि अक्षराणि टङ्कयामः। किम् अभवत्?
03:47 अक्षराणि तथैव श्वेतानि एव सन्ति। अर्थात्, भवता तानि अक्षराणि सम्यक्तया टङ्कनीयानि इति।
03:52 यावव् भवान् इच्छति तावत् क्रीडाम् अनुवर्तयितुं शक्नोति।
03:55 गेम्स मेन्यू प्रति गन्तुं Escape बटन वारद्वयं नुदतु।
04:00 अत्र भवतः कृते किञ्चन नियतकार्यमस्ति।
04:02 काठिन्यस्य स्तरं मीडियम अथवा हार्ड मध्ये परिवर्त्य क्रीडां क्रीडतु।
04:09 एतेन समं वयं के-टच इति पाठस्य अन्तं प्राप्तवन्तः।
04:14 अस्मिन् ट्यूटोरियल मध्ये वयं वक्यानां टङ्कनं, शब्दनां योजनम् अपि च क्रीडनं च ज्ञातवन्तः।
04:21 अधस्थे लिंक मध्ये उपलब्धं विडियो पश्यन्तु।
http://spoken-tutorial.org/What_is_a_Spoken_Tutorial
04:24 एषः स्पोकन ट्यूटोरियल इत्यस्य सारांशः अस्ति।
04:27 यदि भवतां समीपे उत्तमं बैंडविड्थ नास्ति तर्हि भवन्तः एतत् अवचित्यापि (डाउनलोड) द्रष्टुं शक्नुवन्ति।
04:32 स्पोकन ट्यूटोरियल प्रकल्पगणः (प्रोजेक्ट टीम) :
04:34 स्पोकन ट्यूटोरियल इत्यस्य उपयोगद्वारा कार्यशालाः अपि चालयति।
04:36 ये ऑनलाइन परीक्षाम् उत्तरन्ति तेभ्यः प्रमाणपत्रमपि दीयते।
04:41 अधिकविवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
04:47 स्पोकन ट्युटोरियल प्रोजेक्ट टॉक-टू-अ-टीचर प्रोजेक्ट इत्यस्य भागः अस्ति।
04:52 एतत् भारतसर्वकारस्य एमएचआरडी इत्यस्य “आईसीटी माध्यमेन राष्ट्रीयसाक्षरतामिशन” द्वारा समर्थितमस्ति।
04:59 अस्य विषये अधिकविवरणं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इति लिंक मध्ये उपलब्धमस्ति।
05:11 अस्य प्रतेः अनुवादकः प्रवाचकश्च ऐ ऐ टि बांबे तः वासुदेवः अधुना आपृच्छति। समयदानाय धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal