Linux/C2/Basic-Commands/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 प्रिय मित्राणि,spoken tutorial इत्यस्य Linux Operating system मध्ये स्वागतम्
00:05 अस्मिन् Tutorial मध्ये वयं कतिचनमूलभूत-आदेशानां विषये ज्ञास्यामः
00:10 अहं Ubantu 10.04 इत्यस्य उपयोगं कुर्वन् अस्मि
00:12 भवन्तः Linux Opetating System इत्यस्य चालनं जानन्ति इति आशासे
00:17 यदि इच्छन्ति तर्हि तत् http://spoken-tutorial.org इत्याख्ये जालपुटे Spoken Tutorial द्वारा उपल्भ्यमस्ति
00:26 अस्मिन् Tutorial मध्ये वयम् आदेशानाम् अपि च आदेशनिर्वाहकाणां विषये ज्ञास्यामः
00:33 अनन्तरं वयं Man आदेशेन Linux इत्यस्मिन् कथं साहाय्यं स्वीकरणीयम् इति ज्ञास्यामः
00:39 अत्र प्रश्नः अस्ति यत् “आदेशाः नाम के?” इति
00:43 सरलतया वक्तव्यं चेत्, Linux आदेशाः पदानि सन्ति येषाम् प्रयोगेण कतिचन कार्याणि सम्भवन्ति
00:52 Linux इत्यस्य आदेशाः सामान्यतया अक्षरचतुष्टयात् अधिकाः न भवन्ति। यथा ls, who, ps इत्यादयः
00:59 आदेशाः Lower Case मध्ये भवन्ति अपि च ते Case Sensitive भवन्ति। अधुना किञ्चन उदाहरणं पश्यामः
01:05 Application Menu गच्छन्तु
01:08 Accessories इति चित्वा तत्र विद्यमानेषु विकल्पेषु Terminal इत्यत्र नुदन्तु
01:14 अथवा Terminal इत्यस्य उद्घाटनार्थं Keyboard मध्ये Ctrl+Alt+T इति नुदन्तु
01:20 अधुना अत्र prompt($) इति अपि च तदनु Blinking Cursor इति दृश्यते। अत्रैव अस्माभिः आदेशाः टङ्कनीयाः
01:29 who इति पदं लिखित्वा Enter नुदन्तु
01:34 वयं सङ्गणके प्रविष्टानां नामानि द्रष्टुं शक्नुमः। यथार्थतया वयं केवलं who इति आदेशं चालितवन्तः यश्च के के सङ्गणकं प्रविष्टाः सन्ति इति सूचयति
01:47 परं तादृशं किं वस्तु अस्ति यत् आदेशान् कार्यरूपेण परिवर्तयति?
01:54 एतत् Command Interpreter इत्यस्य कार्यमस्ति यस्य Shell इत्यपि नाम अस्ति
01:59 Shell इति कश्चन कार्यक्रमः अस्ति यच्च उपयोगकर्तुः अपि च Linux व्यवस्थायाः अन्तरे सम्पर्कं कल्पयति इति निर्वक्तुं शक्नुमः
02:08 एतत् अस्मभ्यं Operating System द्वारा चालयितुं सौलभ्यं कल्पयति
02:13 Linux मध्ये विविधान् Shells संस्थापयितुं शक्नुमः येषां च चयनम् उपयोगकर्ता स्वस्य इच्छानुसारं कर्तुं शक्नोति।
02:22 Linux मध्ये Standard Shells यानि सर्वदा /bin/sh इति स्थाने संस्थापितानि भवन्ति तानि bash (GNU Bourne-Again Shell) इति उच्यन्ते यानि च GNU suite of tools मध्ये सन्ति
02:35 अस्मिन् Tutorial मध्ये यान् आदेशान् वयं पश्यामः ते सर्वगणीयाः सन्ति अपि च ते लघुपरिवर्तनेन सह सर्वविध Linux Shells मध्ये चलन्ति
02:44 एवं सत्यपि वयम् अस्मिन् Tutorial मध्ये Shell इत्यस्य प्रदर्शनार्थम् bash इत्यस्य उपयोगं कुर्मः
02:51 यतो हि bash इति किञ्चन जनप्रियं Shell अस्ति अपि च विविधानां UNIX मध्ये कार्यं करोति
02:58 Original Shell, C Shell, Korn Shell इत्येतेषु अपि Bourne Shells भवन्ति
03:08 वयं किम् Shell उपयुञ्ज्महे इति द्रष्टुम्
03:11 Terminal इत्यत्र गत्वा echo $SHELL इति टङ्कयित्वा Enter नुदामः
03:27 सामान्यतया /bin/bash इति out put भवति यच्च bash shell अस्ति
03:34 तत्र तावत् विविधान् Shells कार्यगतान् कर्तुं बहवः प्रकाराः सन्ति। तान् अग्रिमे Tutorial मध्ये पश्यामः
03:42 आदेशाः इत्युक्ते Program Files सन्ति ये च C इति परिभाषायां भवन्ति
03:47 Files इत्येतानि Directories मध्ये भवन्ति। आदेशाः कुत्र सङ्गृहीताः सन्ति इति ज्ञातुं वयम् Type आदेशस्य उपयोगं कुर्मः
03:55 Command Prompt इत्यत्र Type space ps इति टङ्कयित्वा enter इति नुदामः
04:03 एतत् ps इति यथार्थतया /bin directory इत्यस्मिन् सङ्गृहीतम् अस्ति इति दर्शयति
04:09 यदा आदेशान् prompt इत्यत्र टङ्कयामः तदा Shell इत्याख्यम् Directories इत्यस्य सूच्यां विद्यमाननामसु टङ्कितं नाम अन्विष्यति
04:18 यदि तुल्यं file प्राप्यते तर्हि तदनुगुणं कार्यं निरुह्यते। नो चेत् “Command not found” इति error दर्श्यते
04:27 अन्विष्टा Directories इत्यस्य सूची Path Variable द्वारा स्पष्टरूपेण उक्तम् अस्ति। अस्य विषये वयम् अग्रे पश्यामः
04:34 अधुना यदि वयं सूचीं द्रष्टुम् इच्छामः तर्हि echo space $PATH इति capital मध्ये टङ्कयित्वा
04:44 enter इति नुदामः
04:52 यदा आदेशानां विषये चर्चा भवति तदा मुख्यतया ज्ञातव्यः अंशः इत्युक्ते
04:57 Linux आदेशाः द्विधा विभज्यन्ते, External आदेशाः Internal आदेशाः चेति
05:02 अत्र External आदेशानाम् अस्तित्वं file अथवा program रूपेण भवति
05:07 Linux मध्ये बहवः आदेशाः एवम् एव सन्ति, परं कतीनाञ्चन आदेशानां कार्यान्वयनम् shell इत्यस्य अन्तः लिखितं भवति अपि च ते प्रत्येकं file रूपेण न भवन्ति
05:18 एते एव Internal आदेशाः
05:20 echo इति आदेशः, अस्य विषये वयम् अनन्तरं पश्यामः, वास्तवेन एषः कश्चन Internal आदेशः अस्ति
05:25 Terminal इत्यत्र गच्छन्तु, आदेशं टङ्कयन्तु च
05:33 Type space echo इति टङ्कयित्वा enter नुदन्तु
05:40 फलितरूपेण echo इत्येतत् shell built in इति दृश्यते
05:43 अत्र file इत्यस्य नाम न दृश्यते अपि तु echo इति आदेशस्य व्यवस्थापनम् shell इत्यस्मिन् अन्तर्गतम् इति दृश्यते। अतः एतत् अन्तस्थादेशः इत्युच्यते
05:56 आदेशानां संरचना इत्येतदपि कश्चन प्रमुखः ज्ञातव्यः अंशः अस्ति
06:01 आदेशाः एकपदे अनेकपदेषु वा भवितुम् अर्हन्ति। अपि च ते white space इत्यस्य उपयोगेन भिन्नाः तिष्ठन्ति
06:08 यत्र अनेकपदानि सन्ति तत्र प्रथमपदम् आदेशः भवति अपि च अवशिष्टानि arguments भवन्ति
06:16 Arguments इत्येतानि Options अथवा Expressions अथवा files इत्येतेषां नामानि भवन्ति
06:20 प्रयुक्तविकल्पस्य आधारेण एकः आदेशः विविधानि कार्याणि निर्वहति
06:26 ते सामान्यतया एकेन अथवा द्वाभ्यां “–“ इति चिह्नाभ्यां दर्शितं भवति यस्य च यथाक्रमं short अपि च long इति नाम अस्ति
06:35 Terminal window इत्यत्र गत्वा आदेशं लिखित्वा तस्य फलितांशं पश्यन्तु
06:40 Terminal window इत्येतत् मार्जयितुम् clear इति टङ्कयन्तु
06:44 ls इति टङ्कयित्वा enter नुदन्तु
06:49 पुनः clear इति टङ्कयित्वा enter नुदन्तु
06:55 ls space minus a इति टङ्कयित्वा enter नुदन्तु
07:04 Terminal window इत्येतत् मार्जयितुं clear इति लिखन्तु
07:11 अधुना ls space minus minus all इति टङ्कयित्वा enter नुदन्तु
07:19 Terminal इत्येतत् मार्जयितुम् clear इति टङ्कयन्तु
07:23 अधुना ls space minus d इति टङ्कयित्वा enter नुदन्तु
07:32 अस्मिन् स्तरे कथं विकल्पानां परिवर्तनेन आदेशानां व्यवहारः परिवर्त्यते इति केवलं जानीमः
07:40 Linux मध्ये बहवः आदेशाः सन्ति
07:45 प्रत्येकम् अपि आदेशस्य विविधाः विकल्पाः सन्ति
07:48 आदेशाः संयुक्तरूपेण अपि भवितुम् अर्हन्ति। अस्य विषये अनन्तरं पश्यामः। सर्वमपि कथं स्मरणे स्थापयितुं शक्यम्?
07:55 वास्तविकतया स्मरणे स्थापनीयमिति नास्ति यतो हि linux मध्ये समीचीना Online Help व्यवस्था अस्ति
08:01 System मध्ये विद्यमानानाम् आदेशानां विषये man इति आदेशः विवरणं ददाति
08:08 उदाहरणार्थम् ls इति आदेशस्य विषये ज्ञातव्यं चेत् terminal इत्यत्र गन्तव्यं भवति
08:16 अपि च man इति आदेशं ls इति argument सह टङ्कयन्तु अर्थात्, man space ls इति टङ्कयित्वा enter नुदन्तु
08:30 ततः बहिरागन्तुं q इति नुदन्तु
08:35 man इत्येतत् system इत्यस्य किञ्चन manual pager अस्ति। man इति आदेशाय दीयमानं प्रत्येकम् अपि argument सामान्यतया program, utility, function इत्यस्य वा नाम भवति
08:43 Argument अनुसारं Manual Page अन्विष्य दर्श्यते
08:49 यदि विभागः सूच्यते तर्हि man आदेशः तस्मिन् विभागे केवलम् अन्विष्यति
08:55 सूचनाभावे सति सम्पूर्णं पूर्वनिर्दिष्टानुसारम् अन्विष्यति। अपि च यद्यपि बहूनि पृष्ठानि सन्ति तथापि प्रथमपृष्ठं दर्शयति
09:07 भवन्तः man इति आदेशमुपयुज्य एव man आदेशस्य विषये अधिकं ज्ञातुं शक्नुवन्ति
09:14 Terminal इत्यत्र गत्वा man space man इति टङ्कयित्वा enter नुदन्तु
09:23 बहिरागन्तुं q इति नुदन्तु
09:26 man इत्यस्मिन् आदेशे बहवः विकल्पाः सन्ति
09:30 तेषु कतिचन प्रमुखान् अंशान् वदामि। कदाचित् वयं चिकीर्षितं कर्तुम् आदेशान् न जानीमः। तदा अस्माभिः किं करणीयम्
09:41 man इत्येतत् –k इति कञ्चन विकल्पं प्रददाति। एषः किञ्चन मुख्यपदं स्वीकृत्य आदेशसूचीं तस्य सङ्क्षिप्त-उद्देश्यम् च प्रददाति
09:50 यथा- कस्यचन directory इत्यस्य रचनायै निर्दिष्टम् आदेशं यदा न जानीमः,
09:56 तदा वयम् आदेशस्य prompt इत्यत्र गत्वा man space minus k space directories इति टङ्कयित्वा enter इति नुदामः
10:12 अधुना वयम् अस्मभ्यं यद् अपेक्षितं तत् द्रष्टुं प्रत्येकमपि आदेशम् अन्वेष्टुं शक्नुमः
10:17 समानं विषयं apropos इति आदेशम् उपयुज्य अपि साधयितुं शक्नुमः
10:21 prompt मध्ये apropos space directories इति टङ्कयित्वा enter नुदन्तु, फलितं पश्यन्तु
10:36 कदाचित् अस्मभ्यम् अधिकविवरणस्य अपेक्षा न भवति, केवलम् आदेशः किं करोति इति ज्ञातव्यं भवति
10:40 तदर्थं वयं whatis अथवा man –f इति आदेशम् उपयोक्तुं शक्नुमः। एतद्द्वयमपि आदेशमधिकृत्य सङ्क्षिप्तविवरणं प्रददाति
10:52 Terminal इत्यत्र गच्छन्तु, मार्जयितुम् clear इति टङ्कयन्तु
10:58 अधुना whatis space ls इति टङ्कयित्वा enter नुदन्तु
11:06 कतिपयेषु आदेशेषु बहवः विकल्पाः भवन्ति। आदेशस्य विकल्पानां सूचीं प्राप्तुं,
11:13 minus help इत्यस्य विकल्पस्य उपयोगं कुर्मः
11:18 अधुना prompt इत्यत्र गत्वा ls space minus minus help इति टङ्कयित्वा enter नुदन्तु
11:29 उपरि गत्वा वयं manual page मध्ये विद्यमानान् सर्वान् अपि विकल्पान् द्रष्टुं शक्नुमः
11:45 अलमतिविस्तरेण। Spoken Tutorial(स्पोकन् ट्युटोरियल्) इत्ययं प्रकल्पः Talk to a Teacher(टाक् टु ए टीचर्) इत्यस्य प्रकल्पस्य भागः अस्ति। यस्य विषये राष्ट्रियसाक्षरतामिशन् इति संस्था ICT(आइ.सी.टि) इत्यस्य माध्यमेन कर्तुं समर्थितवती अस्ति
11:56 अधिकविवरणं निम्नलिखिते जालपुटे उपलभ्यमस्ति। "http://spoken-tutorial.org/NMEICT- Intro
12:00 अस्य प्रतेः अनुवादकर्त्री संस्कृतभारती अस्ति। अस्य प्रवाचकः देहलीतः वासुदेवः अस्ति। Tutorial(ट्युटोरियल्) इत्यस्मिन् भागं गृहीतवद्भ्यः सर्वेभ्यः धन्यवादाः

Contributors and Content Editors

PoojaMoolya, Sneha