Linux-Old/C2/Ubuntu-Desktop-10.10/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 ‘Ubuntu Desktop’ अधिकृत्य ‘Spoken Tutorial’ इत्यस्मिन् वर्गे भवतां स्वागतम्।
00:04 अस्य प्रयोगेण वयं Gnome परिवेशे Ubuntu Desktop इत्यस्य परिचयं प्राप्स्यामः।
00:12 अस्य कृते Ubuntu 10.10 इत्यस्य प्रयोगः मया क्रियते।
00:19 अधुना भवन्तः Ubuntu Desktop पश्यन्तः सन्ति।
00:24 भवन्तः उपरि वामभागे कोणे Main Menu इति द्रष्टुं शक्नुवन्ति।
00:31 तत् उद्घाटयितुं Alt + F1 नोत्तुं शक्नुवन्ति, अथवा Application इत्यस्य उपरि नोत्तुं शक्नुवन्ति।
00:40 Application Menu इत्यस्मिन् ये प्रयोगाः स्थापिताः सन्ति ते वर्गीकृतरूपेण दृश्यन्ते।
00:48 Menu इत्यस्मिन् स्थितानां मुख्यानां प्रयोगानां विषये परिचिताः भवामः।
00:55 तर्हि पश्यामः Applications>Accessories>Calculator.
01:04 'Calculator' इत्येतत् अङ्कगणितस्य वैज्ञानिकस्य आर्थिकस्य च गणनायाः साहाय्यं करोति.
01:12 वयम् उद्घाटयामः, ‘Calculator’ इत्यस्य उपरि नुदामः।
01:18 किञ्चित् सरलाकलनस्य अभ्यासं कुर्मः।
01:22 '5 * 8' इति टङ्कयित्वा '=' चिह्नं नुदामः।
01:32 '=' इत्यस्य चिह्नस्य स्थाने 'Enter' अपि नोत्तुं शक्नुमः।
01:39 अधुना पिधानस्य चिह्नं नुत्त्वा 'Calculator' तः बहिः आगच्छामः।
01:46 अधुना अपरं कञ्चन प्रयोगं पश्यामः।
01:50 तन्निमित्तं Applications प्रति गत्वा पुनः Accessories प्रति गच्छतु।
01:59 तत्र Text Editor अस्ति। तस्य उपरि नुदतु।
02:09 अधुना screen मध्ये gedit text editor पश्यामः।
02:16 अहम् अधुना किञ्चित् टङ्कयामि रक्षामि च। "H-e-l-l-o W-o-r-l-d" इति टङ्कयामि।
02:28 रक्षणार्थं Ctrl + s नोत्तुं शक्नुमः अथवा File उपरि गत्वा Save नोत्तुं शक्नुमः। पश्यतु, अहं File उपरि गत्वा Save नुदामि।
02:45 अधुना किञ्चन लघु Dialog Box आगच्छति। एतत् File इत्यस्य नाम, तस्य रक्षणस्थानं च पृच्छति।
02:56 अहं नामनिमित्तं "hello.txt" इति टङ्कयामि, रक्षणस्थानार्थं Desktop इति चिनोमि, अनन्तरं Save इत्यस्य उपरि नुदामि।
03:15 अधुना gedit पिधानं कृत्वा अस्माभिः निर्मितं File, 'Desktop' मध्ये रक्षितं उत न इति पश्यामः। इदानीं पिदधातु।
03:24 अधुना Desktop मध्ये hello.txt इति File दृष्टुं शक्नुमः।
03:30 अर्थात् निर्मितं text file रक्षितम् अभवत्।
03:35 एतत् चिह्नोपरि उपरि वारद्वयं नुत्वा उद्घाटयामः।
03:40 अहो! अस्माभिः यत् टङ्कितं तत् आगतम्।
03:44 जालपुटाख्ये Internet मध्ये gedit text editor अधिकृत्य अधिकविवरणम् अस्ति।
03:50 http://spoken-tutorial.org इत्यस्मिन् जालपुटे Spoken Tutorial अपि लभ्यते।
04:00 Text editor पिधानं कृत्वा Accessories मध्ये Terminal इत्यस्य विषये पश्यामः।
04:12 तर्हि प्रतिचलामः Application>Accessories>Terminal.
04:19 Terminal इत्यस्य अपरं नाम Command Line इति अस्ति। यतोहि इतः वयं सङ्गणकाय आदेशं दातुं शक्नुमः।
04:25 वस्तुतया एतत् 'GUI' अपेक्षया शक्तियुतम् अस्ति।
04:30 तर्हि एतदनुभवार्थं सरलादेशं दद्मः।
04:36 ls टङ्कयामः, Enter नुदामः च।
04:41 इदानीं वर्तमाने 'Directory' इत्यस्मिन् विद्यमानानि Files Folders च दृष्टुम् शक्नुवन्ति।
04:48 अत्र 'Home Folder' इत्यस्मिन् विद्यमानानि Files, Folders च दर्शयति।
04:55 वयं किम् नाम 'Home Folder' इति अग्रे पश्यामः।
05:01 अधुना वयम् Terminal इत्यस्य विषये इतोपि अधिकं समयं न यापयामः। http://spoken-tutorial.org इति जालपुटे Linux Spoken Tutorial मध्ये Terminal Commands विषये सम्यक्तया विवरणम् दत्तम् अस्ति।
05:17 Terminal इति प्रयोगस्य पिधानं कुर्वन्तु।
05:20 अधुना वयम् अपरं प्रयोगं प्रति गच्छामः। सः प्रयोगः अस्ति 'Firefox Web Browser'. तं उद्घाटयामः।
05:27 तन्निमित्तं गच्छामः Applications>Internet>Firefox Web Browser. अस्य उपरि नुदामः।
05:36 एतत् World Wide Web इत्येतत् दृष्टुम् उपयोगाय भवति।
05:43 अत्र वयं gmail जालपुटं प्रति गन्तुं शक्नुमः। तन्निमित्तं Address Bar प्रति गच्छतु, अथवा F6 नुदतु। अहम् अधुना F6 नुदामि।
05:53 अहम् अधुना Address Bar इत्यस्मिन् अस्मि। तथा च विद्यमानं मार्जयितुं Back Space इत्यस्य नोदनं करोमि।
06:00 अहं www.gmail.com इति टङ्कयामि।
06:04 टङ्कणावसरे Firefox कांश्चन विकल्पान् सूचयति।
06:09 तेषु एकं चेतुं शक्नोति, अथवा सम्पूर्णम् अपि टङ्कयितुं शक्नोति।
06:15 Firefox प्रयोगे साक्षात् योजयति अथवा प्रवेशनिमित्तं Username अपि च Password पृच्छति।
06:22 अधुना वयं Username अपि च Password टङ्कयित्वा Enter नुदामः।
06:36 अधुना उद्घाटितं gmail जालपुटं द्रुष्टुं शक्नुमः। तर्हि एतस्य पिधानं कृत्वा अग्रे गच्छामः।
06:45 अधुना वयं Office Menu प्रति गच्छामः। Applications>Office.
06:53 अपि च Office Menu इत्यस्मिन् Open office Word Processor, Spreadshee, Presentation चेति प्रयोगाः भवन्ति।
07:03 एतेषां विषये Internet मध्ये पर्याप्तविवरणं वर्तते।
07:07 अस्माकं Website इत्यस्मिन् अपि अग्रे एतेषां सर्वेषाम् उपरि Spoken Tutorials भविष्यन्ति।
07:12 अधुना वयं Sound and Video Menu पश्यामः। एतदर्थं Application गत्वा Sound and Video गच्छेयुः।
07:21 अस्मिन् Movie Player इति कश्चन महत्वपूर्णः प्रयोगः अस्ति। अनेन चलच्चित्रम् गीतानि च चालयितुं शक्नुमः। सामान्यतया एतत् Open Formet Files केवलं चालयति।
07:35 उदाहरणार्थं अहं मम Pen-Drive तः किञ्चन File चालयामि। अधुना अहं USB slot इत्यस्मिन् मम Pen-Drive योजयामि। तच्च उद्घाटितं च दृश्यते।
07:48 यदि एतत् न उद्घटति तर्हि Desktop तः अपि अन्वेष्टुं शक्नुमः।
07:53 अधः वामभागे विद्यमानं Icon नुदतु। यदा तत् प्रथमवारं नुदामः तदा Desktop दर्शयति, यदा पुनः नुदामः तदा Desktop मध्ये पूर्वम् उद्घाटितं Files दर्शयति।
08:08 वयं Windows + D इत्यनयोः नोदनेनापि Desktop प्रति गन्तुं शक्नुमः। अवधानं करणीयं यत् पुरातने Version मध्ये Ctrl + Alt + D इत्यस्य प्रयोगः भवति स्म। उपयोगकर्ता अस्य वैपरीत्यस्य विषये अवधानं दत्वा प्रयोगं कर्तुं सक्षमः भवेत्। अधुना वयं Windows + D नुदामः।
08:37 अत्र Desktop इत्यस्मिन् Pen-Drive अस्ति इति वयं दृष्टुं शक्नुमः।
08:42 अस्य उपरि वारद्वयं नुत्वा उद्घाटयामः।
08:46 अधुना अहं चालयितुम् Ubuntu Humanity.ogv इति चलच्चित्रस्य File चिनोमि।
08:57 मदीयं File अत्र अस्ति। अस्य उद्घाटनार्थं वारद्वयं नुदामि।
09:09 एतत् सामान्यतया Movie Player द्वारा उद्घाटितं भवति।
09:13 अधुना Desktop उपरि अन्यान् अपि महत्वपूर्णविषयान् पश्यामः।
09:18 तन्निमित्तं Places Menu उपरि गच्छामः। एतस्मिन् Home Folder विद्यते।
09:27 उद्घाटयामः। Home Folder उपरि नुदामः।
09:29 Ubuntu इत्यस्मिन् प्रत्येकम् उपयोक्तुः कृते अपि प्रत्येकं Home Folder भवति।
09:34 वयं वक्तुं शक्नुमः यत् Home Folder अस्माकं गृहमिव अस्ति इति, यत्र वयं अस्माकं वैयक्तिकं Files, folders च रक्षितुं शक्नुमः।
09:42 उपयोक्तुः अनुमत्या विना न कोऽपि दृष्टुं शक्नोति। http://spoken-tutorial.org इति जालपुटे Linux Spoken Tutorial मध्ये File Permissions इति विषये अधिकविवरणं उपलभ्यम् अस्ति।
09:56 अस्माकं Home Folder इत्यस्मिन् Desktop, Documents, Downloads, Videos इत्यादि अन्यानि अपि Folders दृष्टुं शक्नुमः।
10:08 Linux मध्ये सर्वमपि File एव भवति। Desktop इति Folder वारद्वयं नुत्वा उद्घाटयामः।
10:16 भोः! वयं समानं "hello.txt" इति File पश्यामः, यच्च अस्माभिः पूर्वमेव Text Editor उपयुज्य रक्षितम् आसीत्।
10:25 अतः एतत् Folder अपि च Desktop उभौ च समानौ स्तः। अस्य अहं पिधानं करोमि।
10:31 किम्, भवन्तः Desktop इत्यस्य तदेव प्रतिरूपं दृष्ट्वा निरसाः न जाताः? तस्य परिवर्तनं कुर्मः।
10:37 तन्निमित्तं System>Preferences>Appearance प्रति गच्छामः, तत्र नुदामः च।
10:44 अत्र Themes Tab अन्तः बहवः पूर्वनियोजितप्रयोगाः उपलभ्याः सन्ति। तेषु "Clearlooks" चिनुमः।
10:52 यदा भवान् नुदति तदा तदैव परिवर्तनं दृष्टुं शक्नोति।
10:58 वामभागे अधः Desktop Icon उपरि यदा नुदामः तदा सम्यक्तया परिवर्तितं Desktop प्रतिरूपं दृष्टुं शक्नुमः। पुनः Desktop Icon नोदनेन प्रत्यागच्छामः।
11:10 अत्र यथेष्टं विभिन्नप्रतिरूपाणि पश्यन्तु। अनन्तरं पिधानस्य चिह्नं नुत्वा बहिः आगच्छन्तु।
11:18 वयम् अधुना अस्य Tutorial इत्यस्य अन्ते आगताः स्मः।
11:21 अस्मिन् Tutorial द्वारा Ubuntu Desktop, Main Menu अपि च Ubuntu Desktop मध्ये दृश्यमानस्य Icons विषये ज्ञातवन्तः।
11:31 Spoken Tutorial इत्ययं प्रकल्पः Talk To a Teacher इत्यस्य प्रकल्पस्य भागः अस्ति। यस्य विषये राष्ट्रियसाक्षरतामिशन् इति संस्था ICT इत्यस्य माध्यमेन कर्तुं समर्थितवती अस्ति।
11:41 अस्य विषये http://spoken-tutorial.org/NMEICT-Intro इति जालपुटे अधिकविवरणम् उपलभ्यम् अस्ति।
11:47 अस्य प्रतेः अनुवादकर्त्री संस्कृतभारती अस्ति। अस्य प्रवाचकः देहली तः लक्ष्मीनरसिंह: अस्ति। Tutorial इत्यस्मिन् भागं गृहीतवद्भ्यः सर्वेभ्यः धन्यवादः।

Contributors and Content Editors

Nancyvarkey, PoojaMoolya, Pravin1389, Sneha