LibreOffice-Suite-Writer/C2/Introduction-to-LibreOffice-Writer/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 LibreOffice Writer विषयके Spoken tutorialमध्ये स्वागतम् | अस्मिन् पाठे वयं writer-परिचयं
00:10 Writer मध्ये विविध- tool bars
00:13 नूतन: विद्यमान: च प्रलेख: कथम् उद्घाट्य:
00:17 प्रलेख: कथं रक्ष्य:
00:20 अपि च Writer मध्ये प्रलेख: कथं पिधातव्य: चेति पठेम |
00:22 LibreOffice Writer , LibreOffice -सम्पुटस्य​ word processor - अङ्गम् अस्ति |
00:27 यथा Microsoft Office सम्पुटे Microsoft Word , तथेदम् |
00:33 इदं नि:शुल्कम् अपि च open source software अस्ति येनेदं विभक्तुं परिवर्तयितुं वितरितुं च शक्यं विना प्रतिबन्धम् |
00:41 इदं नि:शुल्कम् अत: अनुज्ञाशुल्कं ( license fees )विना अस्योपयोग: शक्य:|
00:47 LibreOffice -सम्पुटस्य​ प्रारम्भार्थं स्वस्य Operating System - त्वेन Microsoft Windows 2000 अथवा तस्य प्रगतसंस्करणं यथा MS Windows XP अथवा MS Windows 7 अथवा GNU/Linux उपयोक्तुं शक्येत |
01:04 अत्र वयं operating system -त्वेन Ubuntu Linux 10.04 तथा च LibreOffice -सम्पुटसंस्करणं 3.3.4 उपयुञ्ज्महे |
01:16 यदि LibreOffice -सम्पुटं न संस्थापितं तर्हि Synaptic Package Manager उपयुज्य Writer संस्थापयितुं शक्यम् |
01:24 Synaptic Package Manager इत्यस्य अधिकज्ञानार्थम् कृपया Ubuntu Linux Tutorials पश्यतु | अस्मिन् website मध्ये सूचना: अनुसृत्य LibreOffice -सम्पुटम् अवारोपयतु च |
01:37 LibreOffice - सम्पुटस्य प्रथमपाठे सविवरणं सूचना: उपलभ्यन्ते |
01:43 स्मरतु,संस्थापनसमये 'Writer' संस्थापयितुं 'Complete' इति पर्यायं चिनोतु |
01:50 यदि प्रागेव LibreOffice -सम्पुटं संस्थापितं तर्हि
01:54 पटले उपरितनवामकोणस्थं “Applications” इति पर्यायं नुदित्वा तत: च " office" तत: च
02:02 " LibreOffice" पर्यायं नुदित्वा भवान् LibreOffice Writer प्राप्स्यति|
02:08 विविध- LibreOffice -अङ्गै: नूतनं संवादपिटक: उद्घाट्यते | LibreOffice Writerअभिगन्तुं “Text Document”पर्यायं नुदतु यत् तत्सम्पुटस्य​ word processor अङ्गम् अस्ति|
02:23 इदं मुख्ये Writer गवाक्षे एकं रिक्तं प्रलेखम् उद्घाटयेत् |
02:28 Writer -गवाक्षे title bar इव विविध tool bars सन्ति |
02:33 menu bar+ standard toolbar,
02:36 formatting bar , status bar मध्ये च अधिकोपयुज्यपर्याया: सन्ति यान् वयं पाठ - प्रगतिगुणं पठेम |
02:47 अधुना Writerमध्ये नूतन: प्रलेख: कथम् उद्घाट्य: इत्यनेन पाठम् आरभामहे|
02:53 standard toolbar मध्ये “New” चित्रकं नुदित्वा
03:00 अथवा menu bar मध्ये “File” पर्यायं नुदित्वा
03:05 तत: च “New”पर्यायं नुदित्वा ततश्च अन्ते “Text document” पर्यायं नुदित्वा नूतनं प्रलेखं भवान् उद्घाटयितुं शक्नोति |
03:12 भवान् पश्यति यत् पर्यायद्वयेनापि नूतन: writer गवाक्ष: उद्घाट्यते |
03:17 अधुना सम्पादनक्षेत्रे किञ्चन अक्षरं टङ्कयतु |
03:21 अथ वयं “RESUME " टङ्कयाम​:|
03:24 एकवारं प्रलेखे लिखितं चेत् भविष्यदुपयोगाय भवता इदं रक्ष्यम् |
03:29 इमां सञ्चिकां रक्षितुं मेनुबारमध्ये “File” इत्यत्र नुदतु |
03:33 तत: च“Save As” पर्यायं नुदतु |
03:36 पटले संवादपिटक: दृश्येत यत्र “Name” क्षेत्रे सञ्चिकानामटङ्कनम् आवश्यकम् |
03:44 अथ“resume” इति नाम टङ्कयतु |
03:48 “Name”क्षेत्रस्य अध: “Save in folder” क्षेत्रमस्ति
03:53 यत्र धारिकानामटङ्कनम् आवश्यकं यद्यूष्मद्रक्षितसञ्चिकां समाविशेत् |
03:58 अथ “Save in folder” क्षेत्रे अधस्तनबाणं नुदतु “Desktop” पर्यायं नुदतु च |
04:02 मेनुबारमध्ये धारिका-आवली दृश्येत यत्र भवान् स्वसञ्चिकां रक्षितुं शक्नोति |
04:08 अधुना “Desktop”पर्यायं नुदाम: ,सञ्चिका उत्पीठे (desktop ) रक्षिता भवेत् |
04:14 “Browse for other folders” अपि चेतुं शक्येत |
04:18 धारिकां च चिनोतु यत्र भवान् स्व-प्रलेखं रक्षितुम् इच्छति |
04:23 अधुना संवादपिटके “File type” पर्यायं नुदतु |
04:27 इदं भवन्तं सञ्चिकाप्रकारपर्यायाणाम् आवलिं, file extensions वा दर्शयेत् यस्यान्त: भवान् सञ्चिकां रक्षितुं शक्नोति |
04:34 LibreOffice Writer मध्ये “ODF Text Document” इति default file type अस्ति, यत् “dot odt”इति extension कल्पयति |
04:45 ODT ,Open Document Format अथवा ODF format इत्यनेन संबध्यते यत् word documents निमित्तं open standard इति विश्वमानितम् |
04:56 e-Governance' मध्ये 'open standards निमित्तं भारतसर्वकारेणापि इदं मानितम् |
05:04 dot odt text documents इति रक्षकं यत् LibreOffice Writer मध्ये उद्घटति तद्विहाय
05:11 भवान् स्वसञ्चिकां dot docतथा च dot docx प्रकारेण अपि रक्षितुं शक्नोति यत् MS Office Word program मध्ये अपि उद्घाट्येत |
05:23 अन्यत् प्रसिद्धं file extension ,dot rtf अस्ति यत् “Rich Text Format” अस्ति यत् बहुत्र programms मध्ये अपि उद्घाटितं भवति |
05:33 अधुना “ODF Text Document” पर्यायं नुदतु |
05:37 भवान् द्रक्ष्यति यत् “ODF Text Document” इति सञ्चिकाप्रकार: अस्ति ,अपि च कंसे“File type” पर्यायस्य पार्श्वे dot “odt” दृश्यते |
05:48 अधुना “Save” पिञ्जं नुदतु |
05:50 इदं भवन्तं सञ्चिकानाम्ना सह, Writer गवाक्षं प्रति , title bar मध्ये यादृच्छिकं extension प्रति च नयेत् |
05:58 अधुना भवान् Writer गवाक्षे अक्षरं लेखितुं सिद्ध: |
06:03 एतद्विहाय उपरितनचर्चितप्रकारेषु “dot html” यत् web page format अस्ति तद्द्वारा अपि Writer -प्रलेखानां - रक्षणं शक्यम् |
06:13 यथा पूर्वं स्पष्टीकृतं, तथैव इदं कृतम् |
06:17 अथ मेनुबारमध्ये “File” पर्यायं ,तत: च “Save As” पर्यायं नुदतु|
06:24 अधुना ”File Type” पर्यायं नुदतु तत: च “HTML प्रलेखं नुदतु तथा च धनुरावरणे OpenOffice dot org Writer” पर्यायम् |
06:35 असौ पर्याय: प्रलेखस्य कृते “dot html” extension कल्पयेत् |
06:40 “Save” पिञ्जं नुदतु |
06:42 इदानीं संवादपिटके “Ask when not saving in ODF format” पर्याये अङ्कयतु |
06:50 अन्ते “Keep Current Format” पर्यायं नुदतु |
06:55 भवान् पश्यति यत् dot html extension सह प्रलेख: रक्षित: अभवत् |
07:00 standard tool bar -मध्ये केवलं “Export Directly as PDF” पर्यायं नुदित्वा PDF format मध्ये अपि एनं प्रलेखं निर्यातुं शक्येत |
07:10 यथा पूर्वं ,यत्र रक्षितुम् इच्छति तत् स्थानं चिनोतु |
07:15 अथवा मेनुबारमध्ये “File” पर्यायं नुदित्वा तत: च “Export as pdf” पर्यायं नुदित्वा इदं कर्तुं शक्यम् |
07:24 दृश्यमाने संवादपिटके “Export” नुदतु तत: च “Save” पिञ्जं नुदतु |
07:32 pdf -सञ्चिका निर्मिता भवेत् |
07:35 “File” तत: च“Close” नुदित्वा एनं प्रलेखं पिदधाम:|
07:40 तत: LibreOffice Writer मध्ये विद्यमान: प्रलेख: कथं उद्घाट्य: इति पठेम​ |
07:47 वयं “Resume.odt." इति प्रलेखम् उद्घाटयेम​ |
07:51 विद्यमानं प्रलेखम् उद्घाटयितुम् उपरितनमेनुबारमध्ये “File” मेनु नुदित्वा “Open” पर्यायं नुदतु |
08:00 भवान् पश्यति यत् पटले संवादपिटकम् आविर्भवति |
08:04 अत्र धारिकां शोधयतु यत्र भवता स्व- प्रलेख: रक्षित: |
08:08 संवादपिटके उपरितनवामकोणे "small pencil button" नुदतु |
08:14 अस्य नाम “Type a file Name” इति अस्ति |
08:16 इदं “Location Bar” क्षेत्रम् उद्घाटयेत् ​|
08:19 अत्र इष्टसञ्चिकानाम लिखतु |
08:24 अथ वयं “resume” इति सञ्चिकानाम लिखेम |
08:27 अधुना resume इति नाम्न: सञ्चिका-आवली आविर्भवति यत: “resume dot odt” चिनोतु |
08:34 अधुना “Open” - पिञ्जं नुदतु |
08:37 भवान् पश्यति यत् resume.odt - सञ्चिका उद्घाट्यते |
08:41 अथ वा उपरितन toolbar मध्ये “Open” चित्रकं नुदित्वा तत : च अग्रिमप्रक्रियां यथावत् कृत्वा भवान् विद्यमानसञ्चिकाम् उद्घाटयितुं शक्नोति |
08:52 “dot doc” तथा च “dot docx” उपयुज्यापि भवान् Writer मध्ये सञ्चिकाम् उद्घाटयितुं शक्नोति ये Microsoft Word मध्ये उपयुज्येते |
09:03 अथ सञ्चिका कथं परिवर्त्येत समाननाम्ना कथं च रक्ष्येत इति ​ पठेम |
09:10 अथ प्रथमं मूषकस्य वामपिञ्जं नुदित्वा तत: च अक्षरसहितं इदं कर्षित्वा “RESUME” इति अक्षरं चिनोतु |
09:17 इदम् , अक्षरं चिनुयात् प्रकाशयेत् च | अधुना मूषकस्य दक्षिणं त्यजतु |
09:24 तथापि अक्षरं प्रकाशितं भवेत् |
09:26 अधुना standard toolbar मध्ये “Bold”-चित्रकं नुदतु , इत्थं तत् स्थूलाक्षरं भवेत् |
09:33 इदानीम् अक्षरं केन्द्रस्थं कर्तुं toolbar. मध्ये “Centered” इति चित्रकं नुदतु |
09:41 भवान् पश्यति यत् अक्षराणि पटलस्य केन्द्रे स्थितानि |
09:45 अधुना अक्षराणाम् आकारं वर्धयेम |
09:48 अथ toolbar मध्ये “Font Size” क्षेत्रे अधस्तनबाणं नुदतु |
09:53 drop down menu मध्ये “14” इत्यत्र नुदाम: |
09:57 अथ अक्षराकार: “14” इति वर्धित: |
10:01 अधुना “Font Name” क्षेत्रे अधस्तनबाणं नुदतु तथा च “UnDotum” इति font -नाम चिनोतु |
10:09 toolbar मध्ये “Save” चित्रकं नुदतु |
10:13 भवान् पश्यति यत् परिवर्तनं कृत्वा अपि सञ्चिका समाननाम्ना एव रक्षिता |
10:21 एकवारं स्व-प्रलेख: रक्षित: , अपि च यदि पिधातुम् इच्छति
10:25 तर्हि मेनुबारमध्ये “File”menu नुदतु “Close” पर्यायं च नुदतु ,इदं त्वत्-सञ्चिकाम् पिदध्यात् |
10:33 LibreOffice Writer विषयकं spoken tutorial अत्र समाप्यते |यद् पठितं तद् संक्षेपेण -
10:43 writer-परिचय: Writer मध्ये विविध- tool bars
10:45 नूतन: विद्यमान: च प्रलेख: कथम् उद्घाट्य:Writer मध्ये प्रलेख: कथं रक्ष्य: |
10:52 Writer मध्ये प्रलेख: कथं पिधातव्य: |
10:55 व्यापिका परीक्षा Writer मध्ये नूतनं प्रलेखम् उद्घाटयतु
11:01 “practice.odt” इति नाम्ना रक्षतु |
11:05 “This is my first assignment” इति अक्षराणि लिखतु | सञ्चिकां रक्षतु |अक्षरम् अधोरेखितं करोतु |
11:13 अक्षराकार: 16 इति वर्धयतु |सञ्चिकां पिदधातु |
11:18 अधस्तनसंधाने Spoken Tutorial project संक्षेपयत् चलच्चित्रम् उपलभ्यते |
11:24 यदि भवत्सविधे bandwidth, उत्तमं नास्ति तर्हि भवान् तद् अवारोप्य द्रष्टुं शक्नोति |
11:29 वयं spoken tutorials उपयुज्य कार्यशाला: आयोजयाम:| वयं परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि दद्म: |
11:38 कृपया अधिकज्ञानार्थं contact@spoken-tutorial.org संपर्कं करोतु |
11:45 Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग: |
11:48 य: National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत:|
11:56 spoken hyphen tutorial dot org slash NMEICT hyphen Intro इत्यत्र अस्य अधिकज्ञानम् उपलभ्यते |
12:07 एतद्पाठार्थं घाग - नन्दिन्या योगदानं कृतम् |संपर्कार्थं धन्यवादा:|

Contributors and Content Editors

PoojaMoolya