Java/C2/Arithmetic-Operations/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 जावा इत्यस्मिन् “अङ्कगणितप्रक्रियायाः” पाठं प्रति स्वागतम् ।
00:05 अस्मिन् पाठे वयं, विविधाः “अङ्कगणितप्रक्रियाः” अभ्यस्यामः। ते –

“संयोगः” “वियोगः” “गुणकम्’’ “भागाहारः” तथा “एतेषाम् उपयोगः कथं कर्तव्यः?” इति

00:16 अस्मिन् पाठे वयम्-

“उबुण्टु” 10.10(एकादश ---- दश) “जेडिके 1.6 (एकम् ----- षट्) तथा “ एक्लिप्स् 3.7 (त्रयम्… सप्त) इत्येतान् उपयुञ्जामहे ।

00:24 एतस्य पाठस्य अभ्यास्यार्थं भवतां सङ्गणके एक्लिप्स् संस्थापितं भवेत् ।
00:28 तथा भवन्तः एक्लिप्स् मध्ये सञ्चिकां विरचय्य, तस्य रक्षणं तथा रन् करणं जानीयुः ।
00:32 अन्यथा तत्सम्बद्धस्य ट्युटोरियल् कृते अस्माकं जालपुटं पश्यन्तु ।
00:42 अत्र आपरेटर् तथा तेषां गणितसम्बद्धनाम् आपरेषन् इत्येतेषाम् आवलिः दत्ता ।

संयोगार्थं प्लस् चिह्नम् वियोगार्थं मैनस् गुणनार्थम् आस्टरिक् तथा भागाहारार्थं स्ल्याश् चिह्नम् ।

00:54 प्रत्येकमपि सविस्तरं पश्यामः ।
01:05 अत्र एक्लिप्स् ऐडिइ तथा अवशिष्टसङ्केतार्थम् अपेक्षितं स्केलिटन् अस्ति ।
01:10 वयम् “अरित्मेटिक् आपरेषन्” नाम्नः पाठं सिद्धं कृत्वा “मैन्” विधानं योजितवन्तः।
01:17 कानिचन वेरियेबल्स् योजयामः ।
01:22 (इण्ट्) int x = 5; (एक्स् समं पञ्च )
01:26 (इण्ट्) int y = 10; (वै समं दश) ,

(इण्ट्)int result; (रिसल्ट्)

01:35 x तथा y आपरेण्ड्स् तथा result इति क्रियायाः औट्पुट् सङ्ग्रहं करोति ।
01:41 एतान् संयोज्य फलितं प्रिण्ट् कुर्मः । (रिसल्ट्)Result= x+y; (सिस्टम् डाट् औट् डाट् प्रिण्ट् एल्एन् फक्किकायां रिसल्ट् ) system. out. println ''in parantesis result
02:10 रक्षितुं “Ctrl s” तथा रन् कर्तुं “Ctrl F11” नुदन्तु ।
02:17 संयुक्तस्य फलितम् (औट्पुट्), रिसल्ट् मध्ये सङ्गृहीतं सत् तस्य मौल्यं प्रिण्ट् जातम् इति वयं पश्यन्तः स्मः ।
02:24 वयमिदानीं मौल्यानि परिवर्तयामः । x=75(एक्स् समं पञ्चसप्ततिः),y = 15 (वै समं पञ्चदश)
02:37 “सेव्” कृत्वा “रन्” कुर्वन्तु
02:42 मौल्यानुगुणं परिवर्तितं फलितं पश्यामः ।
02:48 वयमिदानीम् ऋणात्मकमौल्येन प्रयतिष्यामः । 'y = -25. (वै समं मैनस् पञ्चविंशतिः)
02:57 सेव्, रन्
03:02 75 (सप्तपञ्चाशत् ) संयोगः -25(मैनस् पञ्चविंशतेः) फलितम् अन्यथा प्रिण्ट् जातम् इति पश्यामः ।
03:10 इदानीं वियोगं प्रयतिष्यामः । ”’y=5 (वै समं पञ्च) तथा x+y (एक्स् संयोगः वै)इदं x-y (एक्स् वियोगः वै) प्रति परिवर्तयन्तु ।
03:25 “सेव्” कृत्वा “रन्” कुर्वन्तु ।
03:32 75-5(पञ्चसप्ततिः वियोगः पञ्च) एतस्य फलितं प्रिण्ट् जातम् इति पश्यामः ।
03:38 इदानीं गुणाकारं प्रयतिष्यामः, “मैनस्” चिह्नं “आस्टरिक्” प्रति परिवर्तयन्तु ।
03:46 ”’सेव्”’ तथा ”’रन्”’
03:52 आस्टरिक् चिह्नम् उपयुज्य 75(पञ्चसप्ततिं) 5 (पञ्चेन) गुण्यमानं पश्यामः ।
03:58 इदानीं “भागाहारं” प्रयतिष्यामः, आस्टरिक् चिह्नं निष्कास्य स्ल्याश् चिह्नं टैप् कुर्वन्तु ।
04:07 “सेव्” कृत्वा “रन्” कुर्वन्तु ।
04:13 निरीक्षानुगुणं फलितं पश्यामः ।
04:18 आस्मभिः निरीक्षितं फलितं यदि दशमांशसङ्ख्या भवति तर्हि किं भवतीति पश्यामः ।
04:24 5 (पञ्च) 10(दश) इति परिवर्तयन्तु
04:28 फलितं 7.5 (सप्त …. पञ्च) भवेत् ।
04:30 तस्मात् result (रिसल्ट्) float (प्लोट्) प्रति परिवर्तयामः ।
04:43 “सेव्” कृत्वा “रन्” कुर्वन्तु ।
04:50 निरिक्षितं फलितं 7.5 (सप्त ….. पञ्च) चेदपि, औट्पुट् 7.0 (सप्त…. शून्यं) प्राप्तम् इति पश्यन्तु ।
04:57 किमर्थमेवं चेत् भागाहारे विद्यमानम् आपरेण्ड्स् द्वयमपि पूर्णाङ्काः एव ।
05:01 y (वै) float (प्लोट्) प्रति परिवर्तयामः । y=10f (वै समं दश एफ्)
05:15 ”सेव्” “रन्”.
05:21 अस्माभिः इदानीं निरीक्षितमेव फलितं द्रष्टुं शक्यते ।
05:24 अवधेयं यत्, निरीक्षितं पलितं float (फ्लोट्) भवति चेत्, निरीक्षितमेव फलितं प्राप्तुम् आपरेण्ड्स् मध्ये अन्यतरं float (फ्लोट्) भवेत् एव ।
05:32 एकाधिकानि आपरेण्ड्स् भवन्ति चेत् किं भवतीति पश्यामः । सर्वाणि आपरेण्ड्स् निष्कासयन्तु ।
05:48 (इण्ड् रिसल्ट्) int result 8+4-2.( अष्ट संयोगः चत्वारि वियोगः द्वयम्) । इदं सेव् कृत्वा रन् कुर्वन्तु ।
06:09 निरीक्षितम् फलितं पश्यामः ।
06:12 इदानीं “मैनस्’ चिह्नं “स्ल्याश्” प्रति परिवर्तयन्तु ।
06:19 इदानीं भागाहारात् पूर्वं संयोगः क्रियते चेत् फलितं 6 भविष्यति ।
06:25 आहोस्वित् संयोगात् पूर्वं भागाहारः कृतश्चेत् फलितं 10 भविष्यति ।
06:30 वयमिदानीं “रन्” कृत्वा फलितं पश्यामः ।
06:38 फलितं दश इति दृश्यते, अर्थात् संयोगात् पुर्वं भागाहारः कृतः इति गम्यते । किमर्थमेवं चेत् संयोगक्रियापेक्षया भगक्रियायाः प्राध्यान्यमस्ति।
06:50 एतादृशसन्दर्भेषु, प्राधान्यम् अतिक्रमयितुं, फक्किकायाः उपयोगं कुर्मः ।
07:04 फक्किकायाः योजनेन, भागक्रियातः पूर्वं संयोगक्रिया कर्तव्या इति जावायाः कृते वयं सूचयामः ।
07:10 वयमिदानीं सञ्चिकां रन् कुर्मः ।
07:15 यथा वयं पश्यामः, पूर्वं संयोगक्रिया कृतमित्यतः निरीक्षानुगुणं फलितम् अपि 6 भवति ।
07:22 नियमानुगुणम्, प्रक्रियायाः क्रमः सम्यक् न ज्ञातं चेत् फक्किकायाः उपयोगः कर्तव्यः इति स्मरन्तु ।
07:36 अनेन वयम् अस्य पाठस्य अन्त्यं प्राप्तवन्तः ।
07:40 अस्माभिः एतावता, “जावायां सामान्याः गणीतीयप्रक्रियाः कथं कर्तुं शक्यन्ते” ।
07:44 “आपरेटर् प्राधान्यम्, तथा” “तस्य अतिक्रमणं कथम्” इत्यादीनि अधीतवन्तः ।
07:49 अस्य पाठस्य अभ्यासरूपेण, modulo (मोड्युलो) आपरेटर् इत्युक्ते किं तथा तस्य कार्यं च किम् इति जानन्तु.
07:57 एतत् स्पोकन् ट्युटोरियल् प्रोजेक्ट् विषये अधिकं ज्ञातुं कृपया एतस्मिन् लिङ्क् मध्ये प्राप्यमानं विडोयो पश्यन्तु।
08:02 एतत् स्पोकन् ट्युटोरियल् प्रोजेक्ट् सारांशं वदति
08:05 भवतां समीपे समीचीनं ब्याण्ड्विड्थ् नास्ति चेत् तद् अवचित्य द्रष्टुं शक्यते ।
08:10 पाठमिमम् आधारीकृत्य स्पोकन् ट्युटोरियल् गणः कार्यशालाम् आयोजयति ।
08:14 ये च आन्लैन् परीक्षायाम् उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रम् अपि ददाति ।
08:18 अधिकज्ञानाय contact@spoken-tutorial.org इत्यत्र लिखतु।
08:24 स्पोकन् ट्युटोरियल् प्रोजेक्ट् Talk to a Teacher इति परियोजनायाः भागः अस्ति।
08:29 एतं प्रकल्पं राष्ट्रीय साक्षरता मिषन् ICT, MHRD भारत सर्वकारः इति संस्था समर्थयति ।
08:35 अधिकज्ञानाय spoken hyphen tutorial dot org slash NMEICT hyphen Intro अत्र पश्यन्तु ।
08:39 अस्य पाठस्य अनुवादकः बेङ्गलूरुतः रुक्माङ्गद आर्यः तथा प्रवाचकः ऐ.ऐ.टि. मुम्बैतः वासुदेवः ।

धन्यवादः ।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal