Firefox/C2/Searching-and-Auto-complete/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 Mozilla Firefox -Search , Auto-complete - वैशिष्ट्यानि च इत्यस्मिन् Spoken tutorial मध्ये स्वागतम् |
00:06 पाठे अस्मिन् पठाम: -Address bar -स्थं Search - उपयोगं , Search Engines- व्यवस्थापनं ,
00:15 Find bar - उपयोगं , Auto-complete - उपयोगं च |
00:18 एतत् - पाठार्थं , वयं Ubuntu 10.04 मध्ये Firefox - संस्करणं 7.0 उपयुञ्ज्महे |
00:26 सामान्यत: जना: अन्तर्जाले सूच्यांश-शोधनम् आधिक्येन कुर्वन्ति |
00:31 तत्र विशिष्ट - जालपुटस्य , अन्य-सूच्यांशस्य वा शोधनं शक्यम् |
00:37 Mozilla Firefox मध्ये कतिपय-कार्यक्षमता: सन्ति या: अन्तर्जाले सूच्यांश-शोधनं सुकरं कुर्वन्ति |
00:44 तासु कतिचन पश्याम: |
00:47 तत्र एक: मार्ग: नाम अन्य - जालपुटानां संपर्क: |
00:50 अन्ततो गत्वा earch engines जालपुटानि अपि भवन्ति |
00:54 URL bar मध्ये टङ्कयतु -‘www.google.com’ |
00:59 google - मुखपृष्ठम् उद्भवति |
01:01 google - मुखपृष्ठस्य लेखन-पिटके टङ्कयतु - ‘email’ | "Search " नुदतु |
01:07 search engine सर्व- उत्तराणि करोति |
01:10 वयं पश्याम: यत् उपरितन - उत्तरं g mail निमित्तमस्ति - the email from google |
01:16 किन्तु समानम् इदं कर्तुम् इतोऽपि सरलतर- मार्ग: Mozilla Firefox मध्ये अस्ति |
01:20 navigation toolbar उपरि URL bar - स्य पार्श्वे Search bar - क्षेत्रम् अस्ति |
01:26 अथवा , साक्षात् Search bar - क्षेत्रं गन्तुं भवान् CTRL+K नुदितुं शक्नोति |
01:33 Search bar नुदतु , टङ्कयतु च - ‘email’ |
01:36 magnifying glass - चित्रकं नुदतु यत् तस्य पार्श्वे अस्ति |
01:40 वयं contents area मध्ये search इत्यस्य परिणामं पश्याम: |
01:44 वयं पश्याम: यत् प्रप्रथम म - उत्तरं g mail निमित्तमस्ति - the email from google |
01:50 Search bar - इत्यस्य वामत: search engine इत्यस्य प्रतीकं भवति यत् परिणामं दर्शयितुम् उपयुज्यते |
01:58 Mozilla Firefox मध्ये ‘google’ इति औत्सर्गिकं search engine भवति |
02:02 किन्तु अनेन वयं बाधिता: न भवेम | वयं अस्माकम् इच्छानुसारं search engine चेतुं शक्नुम: |
02:08 Search bar - स्थं google - इत्यस्य search engine - प्रतीकं नुदतु |
02:12 वयं पश्याम: यत् “Yahoo” , “Bing” च इति एताभ्यां सह प्रसिद्धानां search engines इत्येषां प्रतीकानां drop down box आविर्भवति |
02:21 drop down box - त: “Yahoo” चिनोतु |
02:24 वयं पश्याम: यत् search bar इत्यस्य वामस्थं प्रतीकम् इदानीं “Yahoo” - प्रतीकत्वेन परिवर्तितम् |
02:30 अधुना पुन: Search bar - मध्ये टङ्कयतु - ‘email’ , "magnifying glass " नुदतु च |
02:36 अस्मिन् समये वयं पश्याम: Contents area - मध्ये विद्यमाना: परिणामा: “Yahoo” search engine - त: आगता: |
02:42 लक्षयतु यत् परिणामा: किञ्चित् भिन्ना: सन्ति पूर्वतनस्य अपेक्षया |
02:46 उपरितन-परिणाम: अधुना gmail. नास्ति , तत् - स्थाने “Yahoo” mail इति दृश्यते |
02:53 पुन search engine - प्रतीकं नुदतु यत् Search bar मध्ये अस्ति |
02:57 drop down box - मध्ये ‘Manage Search Engines’ चिनोतु |
03:01 अनेन ‘Manage Search Engine list' - नाम्न: संवादपिटक: उद्घटति |
03:07 आवल्याम् अन्तिमं पदं चिनोतु |
03:10 दक्षिणस्था: पिञ्जा: इदानीं सक्रिया: | ‘Remove’ - पिञ्जं नुदतु |
03:16 वयं पश्याम: यत् अस्माभि: चितं पदम् आवल्यां नास्ति |
03:21 "OK " नुदित्वा संवाद-पिटकं पिदधातु |
03:24 पुन search engine - प्रतीकं नुदतु यत् Search bar मध्ये अस्ति |
03:29 “Manage Search Engines” नुदतु |
03:32 “Manage Search Engines list" - संवादपिटक: उद्भवति |
03:37 संवादपिटकस्य अध: एकं संधानमस्ति , तत् वदति - ‘Get more search engines…’ इति |
03:42 तत् नुदतु | गवेषकस्य नूतनं tab उद्घटति |
03:46 एतत् बहूनि search engines दर्शयति यानि वयं search bar. मध्ये समावेष्टुं शक्नुम: |
03:51 भवान् स्व-आवश्यकतानुसारं यत्किमपि search engine समावेष्टुं शक्नोति |
03:55 एतत् tab पिदधाम: , तदर्थं नुदाम: x , यत् tab -इत्यस्य कोणे अस्ति |
04:00 वयं Contents area मध्ये विद्यमानं विशिष्टं text “Find bar” इत्यस्य साहाय्येन अन्वेष्टुं शक्नुम:
04:07 URL bar - मध्ये टङ्कयतु - ‘www.gmail.com’ , Enter नुदतु च |
04:13 gmail मुखपृष्ठे आरोपिते सति ‘Edit’ तत: च ‘Find’ नुदतु |
04:19 गवेषक- गवाक्षस्य अध: “Find bar” आविर्भवति |
04:22 “Find bar” इत्यस्य लेखनपिटके टङ्कयतु - ‘gmail’ |
04:28 टङ्किते सति वयं पश्याम: इदं प्रथमम् उदाहरणं Contents area मध्ये प्रकाश्यमानम् अस्ति |
04:36 ‘Next’ - इति नोदनेन शब्दस्य अग्रिम-उदाहरणं प्रकाशितं भवेत् |
04:41 ‘Previous’ - नोदनेन शब्दस्य पूर्वतन - उदाहरणं प्रकाशितं भवेत् |
04:46 ‘Highlight all’ - पर्यायं नुदतु |
04:49 वयं पश्याम: यत् Contents area मध्ये सर्वाणि उदाहरणानि प्रकाशितानि भवन्ति |
04:56 Mozilla Firefox , auto-complete function - द्वारा URL bar मध्ये जाल - सङ्केतानां टङ्कनं सुकरं करोति |
05:04 सङ्केत-स्थले सम्पूर्णस्य जाल- सङ्केतस्य टङ्कनं नावश्यकम् |
05:08 यथा , सङ्केत-स्थले टङ्कयतु -‘gma’ |
05:12 वयं पश्याम: यत् Mozilla Firefox अस्माभि: टङ्क्यमानं शब्दं स्वयमेव पूर्णीकर्तुं प्रयतते |
05:17 अनेन जालपुटानां drop down - आवली आविर्भवति या ‘gma’ इत्यनेन आरभते |
05:23 drop down - आवलीत: ‘gmail’ - सन्धानं चिनोतु |
05:27 Contents area मध्ये ‘gmail’ - जालपर्णम् आरोप्यते |
05:30 अस्मभ्यम् इदं न अरोचत चेत् वयमिदं पिधातुं शक्नुम: |
05:34 “Edit” , तत: च “Preferences” नुदतु |
05:37 Windows - उपयोक्तार: “Tools” तत: च “Options” नुदेयु: |
05:41 “Privacy” tab चिनोतु , यत् Main menu tab - आवल्यामस्ति |
05:46 संवादपिटकस्य साक्षात् अधोभागे ‘When using location bar, suggest’ - नाम्न: पर्याय: अस्ति |
05:53 तत् बृहत् कर्तुं drop down - आवल्या: बाणं नुदतु |
05:56 आवलीत: ‘Nothing’ चिनोतु |
05:59 ‘Close’ नुदित्वा संवादपिटकं पिदधातु |
06:03 पुन: सङ्केतस्थलं प्रति गच्छाम: टङ्कयाम: च ‘gma’ | लक्षयतु कापि सूचना न आगच्छति |
06:09 अस्माभि: पठितं संक्षेपेण - Searching , Auto-complete features च |
06:16 पाठे अस्मिन् वयम् अपठाम -Address bar -स्थं Search - उपयोगं , Search Engines- व्यवस्थापनं , Find bar - उपयोगं , Auto-complete - उपयोगं च |
06:27 व्यापक - परीक्षा
06:30 search bar मध्ये “Yahoo” इति search engine करोतु |
06:34 ‘spoken tutorial’ - अन्वेषयतु |
06:36 प्रथम-परिणामं नुदतु |
06:40 पर्णे कतिवारं “video” इति शब्द: दृश्यते इति पश्यतु |
06:44 अधुना जालपर्णे “video” इति शब्दस्य सर्वाणि उदाहरणानि प्रकाशयितुं ‘Highlight all’ नुदतु |
06:51 अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु |http://spoken-tutorial.org/What is a Spoken Tutorial
06:54 इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
06:58 यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद् द्रष्टुं शक्यम् |
07:02 spoken tutorial गण: spoken tutorials उपयुज्य कार्यशाला: आयोजयति |
07:08 online - परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |
07:11 कृपया अधिकज्ञानार्थं contact@spoken hyphen tutorial dot org संपर्कं करोतु |
07:18 Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:
07:22 असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |
07:30 अस्य अधिकज्ञानम् spoken hyphen tutorial dot.org slash NMEICT hyphen Intro इत्यत्र उपलभ्यते |
07:41 एतत्- पाठ- अनुवादकर्त्री इयं घाग-नन्दिनी IIT - मुम्बयीत: आपृच्छते भवत: | दर्शनार्थं संपर्कार्थं च धन्यवादा: |

Contributors and Content Editors

PoojaMoolya, Pratik kamble, Sneha