C-and-Cpp/C2/Relational-Operators/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 सि तथा सि प्लस् प्लस् मध्ये रिलेषनल् आपरेटर् इति पाट्घं प्रति भवद्भ्यः स्वागतम् ।
00:06 अस्मिन् पाठे वयं
00:09 रिकेषनल् आपरेटर्
00:11 लेस् द्यान्, उदाहरणार्थं ए लेस् द्यान् (a<b)
00:14 ग्रेटर् द्यान्, उदाहरणार्थं ए ग्रेटर् द्यान् बि (a>b)
00:17 लेस् द्यान् आर् ईक्वल् टु उदाहरणार्थं (a< =b)
00:22 ग्रेटर् द्यान् आर् ईक्वल् टु,उदाहरणार्थं ए ग्रेटर् द्यान् आर् ईक्वल् टु (a >=b)
00:27 ईक्वल् टु उदाहरणार्थं ए ईक्वल् टू बि (a==b)
00:30 नाट् ईक्वल् टु उदाहरणार्थं ए नाट् ईक्वल् टु बि (a != b)
00:37 अत्र अहम् उबण्टु आपरेटिङ्ग् सिस्टम् 11.10 आवृत्तिः तथा जिसिसि तथा जिसिसि कंपाइलर् इत्यस्य 4.6.1 आवित्तिम् उपयुञ्जन् अस्मि ।
00:50 प्रस्तावनया सह आरभामहे ।
00:53 रिलेषनल् आपरेटर् इत्येतम् इंटिझर् तथा फ्लोटिंग् पायिंट् इत्यस्य सङ्क्यां तोलयितुं उपयुञ्ज्महे ।
00:57 रिलेषन् आपत्रेटर् इत्येतान् उपयुक्तं एक्स्प्रेषन् इत्येतत् यदि अनृतं भवति तर्हि शून्यं तथा यदि ऋतं भवति तर्हि एकम् इति ददाति ।
01:04 इदानीमहं रिलेषनल् आपरेटर् इत्येतान् सि प्रोग्राम् इत्यस्य साह्हय्येन विवृणामि ।
01:09 अहमिदानीमेव प्रोग्राम् एकं लिखितवानस्मि ।
01:11 अतः अहम् एडिटर् इत्येतमुद्घाट्य कोड् इत्येतं विवृणामि ।
01:15 आदौ वेरियेबल् द्वयमपि निश्चिनुमः ए तथा बि ।
01:20 इदं प्रिण्ट् एप्फ़् स्टेट्मेण्ट् इत्येतत्, यूसर् प्रति a तथा b इत्यनयोः मौल्यं दातुं सूचयति ।
01:26 इदं स्क्यान् एफ् स्टेट्मेण्ट् इत्येतत् a तथा b इत्यनयोः मौल्यं स्वीकरोति ।
01:32 इदानीं ग्रेटर् द्यान् आपरेटर् इत्येतमुपयुञ्ज्महे ।
01:35 इदम् आपरेटर्, तस्य उभयपार्श्वस्थ आपरेटर् इत्येतं तोलयति ।
01:38 a इत्येतत् b इत्यस्मात् बृहत् चेत्, ऋतमिति ददाति ।
01:43 इदं प्रिण्ट् एफ् स्टेट्मेण्ट् इत्येतत्, उपरितननियमः ऋतं चेदेव एक्सिक्यूट् भवति ।
01:47 उपरितननियमः यदि अनृतं तर्हि इदं एक्सिक्यूट् न भवति ।
01:50 अनन्तरं, कण्ट्रोल् इत्येतत् अग्रिम स्टेट्मेण्ट् प्रति गच्छति ।
01:53 इदानीं लेस् द्यान् आपरेटर् इत्यस्य विषये ज्ञास्यामः ।
01:56 इदमपि आपरंड् इत्येतेषां साम्यं भजति ।
01:57 a इत्येतत्, b इत्यस्मात् न्यूनं चेत् केवलम् इदं ऋतमिति ददाति ।
02:02 इदं प्रिण्ट् एफ् स्टेट्मेण्ट् इत्येतत्, उपरितननियमः यदि ऋतं तर्हि केवलं एक्सिक्यूट् भवति ।
02:06 यदि नास्ति तर्हि एक्सिक्यूट् न भवति ।
02:09 कोड् इत्येतम् एतत् पर्यन्तम् एक्सिक्यूट् कुर्मः ।
02:13 अधो विद्यमानान् प्रथमं कमेण्ट् कुर्वन्तु ।
02:16 स्ल्याष् अस्टरिक्स्, अस्टरिक्स् स्ल्याष् इति टङ्कयन्तु ।
02:24 Save नुदन्तु ।
02:26 अहं मम फैल् इत्येतम् रिलेषन् डाट् सि इति सेव् करोमि ।
02:29 भवतां कीलफलके Ctrl, Alt तथा T कीलान् एकदैव नुदन्तु । टर्मिनल् विण्डो इत्येतमुद्घाटयन्तु ।
02:35 कम्पैल् इति कर्तुं जिसिसि स्पेस् रिलेषनल् डाट् सि स्पेस् मैनस् ओ स्पेस् आर् इ एल् इति टङ्कयन्तु ।
02:49 Enter नुदन्तु ।
02:51 एक्सिक्यूट् कर्तुं , डाट् स्ल्याष् आर् इ एल् इति टङ्कयित्वा, Enter नुदन्तु ।
02:56 अहं , a इत्यस्य अष्ट, b इत्यस्य त्रमम् इति ददामि ।
03:01 एय्ट् इस् ग्रेटर् द्यान् थ्री इति औट् पुट् दर्षयति ।
03:07 भवन्तः इदं कोड् इत्येतं, a तथा b अत्यनयोः कृते भिन्नं मौल्यं दत्वा एक्सिक्यूट् कर्तुं प्रयतितुं शक्यते ।
03:11 कोड् प्रति प्रतिगच्छन्तु ।
03:14 इतः कमेण्ट् इत्येतं डिलिट् कुर्वन्तु, तथा अत्र टैप् कुर्वन्तु ।
03:24 इदानीं वयं लेस् द्यान् आर् ईक्वल् टु आपरेटर् इत्यस्य विषये ज्ञास्यामः ।
03:28 इदं आपरेटर्, तस्य उभयपार्श्वस्थ आपरेटर् इत्येतं तोलयति ।
03:33 a इत्येतत्, b इत्यस्मात् लघु, अथवा समं, इदं ऋतमिति ददाति ।
03:38 इदं प्रिण्ट् एफ् स्टेट्मेण्ट् उपरितननियमः यदि ऋतं तर्हि केवलं एक्सिक्यूट् भवति ।
03:42 उपरितननियमः यदि अनृतं तर्हि इदं एक्सिक्य़ूट् न भवति ।
03:45 अनन्तरं, अग्रिमं स्टेट्मेण्ट् प्रति गच्छति ।
03:49 अग्रिमम् आपरेटर्, ग्रेटर् द्यान् आर् ईक्वल् टु
03:52 इदं, a तथा b इत्येतं तोलयित्वा, a इत्येतत् b इत्यस्मात् बृहत् अथवा समं चेत् ऋतमिति ददाति ।
04:00 नियमः ऋतं चेत् इदं प्रिण्ट् एफ् स्टेट्मेण्ट् एक्सिक्यूट् भवति ।
04:05 इदानीं, एतावत्पर्यन्तं कोड् इत्येतं एक्सिक्यूट् कुर्मः ।
04:07 Save नुदन्तु ।
04:09 टर्मिनल् प्रति प्रतिगच्छन्तु ।
04:12 पूर्ववत् कंपैल् इत्येतं कृत्वा एक्सिक्यूट् कुर्वन्तु ।
04:17 अहं, a इत्यस्य अष्ट तथा b इत्यस्य त्रयमिति ददामि ।
04:22 एय्ट् इस् ग्रेटर् द्यान् आर् ईक्वल् टु थ्री इति औट् पुट् दर्शयति ।
04:30 अवशिष्टं कोड् प्रति प्रतिगच्छामः ।
04:33 अत्र तथा इतः मल्टि लैन् कमेण्ट् इत्येतं डिलिट् कुर्वन्तु ।
04:43 इदानीं वयं ईक्वल् टु आपरेटर् इत्यस्य विषये ज्ञास्यामः ।
04:47 इदं सूचयितुं, द्वयम् ईक्वल् सैन् इत्येतं लिखन्ति ।
04:50 आपरेण्ड् द्वयमपि यदि समानं भवति तर्हि इदं आपरेटर् ऋतम् इति ददाति ।
04:57 a तथा b इति द्वयमपि समानं चेत्, इदं प्रिण्ट् एफ् स्टेट्मेण्ट् एक्सिक्यूट् भवति ।
05:00 यदि नास्ति, कण्ट्रोल् अग्रिमं स्टेट्मेण्ट् प्रति गच्छति ।
05:06 एवमेव नाट् ईक्वल् टु आपरेट अपि वर्तते ।
05:08 आपरेण्ड् द्वयमपि यदि न समं तर्हि इदम् आपरेटर् ऋतम् इति ददाति ।
05:15 a इत्येतत् b इत्यस्य कृते यदि समं तर्हि इदं प्रिण्ट् एफ् स्टेट्मेण्ट् एक्सिक्यूट् भवति ।
05:20 प्रोग्राम् इत्यस्य अन्त्यं प्रति गच्छामः । रिटर्न् झीरो इति टङ्कयन्तु ।
05:24 save नुदन्तु ।
05:26 टर्मिनल् प्रति प्रतिगच्छन्तु ।
05:28 पूर्ववत् कंपैल् तथा एक्सिक्यूट् कुर्वन्तु ।
05:32 a इत्यस्य अष्ट b इत्यस्य त्रयमिति मौल्यं दद्मः ।
05:38 औट् पुट् पटलस्य उपरि दृश्यते ।
05:40 एय्ट् इस् नाट् ईक्वल् टु थ्री ।
05:44 एतावता रिलेषनल् आपरेटर् इत्येते कथं कार्यं कुर्वन्ति इति दृष्टवन्तः ।
05:48 इमं कोड् इत्येतम् अन्यान्य सङ्ख्यया एक्सिक्यूट् कर्तुं प्रयतताम् ।
05:51 इदानीं, इमं प्रोग्राम् इत्येतं सि प्लस् प्लस् इत्यत्र लेखनं सरलं वर्तते ।
05:56 सिंट्याक्स् इत्यत्र केचन व्यत्ययाः सन्ति ।
05:59 अहमिदानीमेव चि प्लस् प्लस् मध्ये कोड् इत्येतं लिखितवान् अस्मि ।
06:04 रिलेषनल् आपरेटर्स् इन् सि इति प्रोग्राम् प्रति कोड् अत्र वर्तते ।
06:08 हेडर् मध्ये विद्यमानं व्यत्यासं अवलोकयन्तु ।
06:12 तथा, अत्र यूसिङ्ग् स्टेट्मेण्ट् इत्येतदपि वर्तते ।
06:15 सि प्लस् प्लस् मध्ये, सि औट् इत्येतत् औट् पुट् स्टेट्मेण्ट् वर्तते ।
06:19 तथा, सि इन् इत्येतत् c++ इत्यस्य इन्पुट् स्टेट्मेण्ट् वर्तते ।
06:22 अतः, एतान् व्यत्ययान् विहाय कोड् द्वयमपि समानमेव ।
06:26 Save नुदन्तु ।
06:28 फैल् इत्येतं डाट् सिपिपि एक्स्टेन्षन् इत्यनेन समं सेव् कुर्वन्तु ।
06:32 अहं मदीयं फैल् इत्येतं रिलेषनल् डाट् सिपिपि इति सेव् कृतवानस्मि ।
06:37 कोड् इत्येतं कम्पैल् कुर्मः ।
06:39 टर्मिनल् इत्येतमुद्घाटयित्वा जि प्लस् प्लस् रिलेषनल् डाट् सिपिपि स्पेस् मैनस् ओ स्पेस् आर् इ एल् ओन् (g++ relational.cpp -o rel1)इति टङ्कयन्तु ।
06:50 एक्सिक्यूट् कर्तुं डाट् स्ल्याष् आर् इ एल् ओन् (./rel1) इति ट ग्कयित्वा, Enter नुदन्तु ।
06:56 अह्ं a इत्यस्य अष्ट तथा b इत्यस्य त्रयमिति मौल्यं ददामि ।
07:00 औट् पुट् दर्शयति ।
07:02 औट् पुट् सि प्रोग्राम् इतिवदेव दृश्यते ।
07:07 इदानीं सामान्यरूरेण अभिमुखीकर्तव्यान् एरर् इत्येतान् पश्यामः ।
07:10 पेरोग्राम् प्रति प्रतिगच्छन्तु ।
07:13 अत्र द्वयं ईक्वल् सैन् इत्यस्य स्थाने, एकमेव ईक्वल् सैन् इत्येतं लिखितवन्तः इति चिन्तयन्तु ।
07:19 Save नुदन्तु ।
07:21 टर्मिनल् प्रति प्रतिगच्छन्तु ।
07:23 पूर्ववत् कम्पैल् कुर्वन्तु, एक्सिक्यूट् कुर्वन्तु ।
07:33 अत्र थ्री इस् ईक्वल् टु थ्री इति दर्शयति ।
07:37 अस्माकं प्रोग्राम् प्रति प्रतिगच्छन्तु ।
07:40 एतस्य कारणं तु, अत्र विद्यमानं तावत् असैन्मेन्ट् आपरेटर् इत्येतत् ।
07:43 अतः, b इत्यस्य मौल्यं a इत्यस्य कृते दत्तं वर्तते ।
07:46 इदानींम् इदम् एरर् इत्येतं स्मीकुर्मः ।
07:49 इतोपि एकम् ईक्वल् सैन् इत्येतं टङ्कयन्तु ।
07:51 Save नुदन्तु ।
07:54 टर्मिनल् प्रति प्रतिगच्छन्तु ।
07:56 पूर्ववत् कम्पैल् कृत्वा एक्सिक्यूट् कुर्वन्तु ।
08:04 इदानीं औट् पुट् समीचिनं वर्तते ।
08:06 इदानीं पाठस्यास्य सारांशं ज्ञास्यामः ।
08:08 अस्मिन् पाठे वयं
08:10 रिलेषन्ल् आपरेटर्स्
08:12 लेस् द्यान्, उदाहरणार्थं ए लेस् द्यान् बि (a < b)
08:14 ग्रेटर् द्यान्, उदाहरणार्थं ए ग्रेटर् द्यान् बि (a > b)
08:17 लेस् द्यान् आर् ईक्वल् टु उदाहरणार्थं a <=b
08:22 ग्रेटर् द्यान् आर् ईक्वल् टु,उदाहरणार्थं ए ग्रेटर् द्यान् आर् ईक्वल् टु a >=b
08:27 ईक्वल् टु उदाहरणार्थं ए ईक्वल् टू बि a== b
08:29 नाट् ईक्वल् टु उदाहरणार्थं ए नाट् ईक्वल् टु बि a != b
08:34 त्रयाणां विद्यार्थीनाम् अङ्कान् इन्पुट् रूपेण प्राप्य तान् तोलयन्तु । कः विद्यार्थिः अधिकं प्राप्तवान् इति अन्विषन्तु । द्वौ अथवा अधिकजनाः समानमङ्कं प्राप्तवन्तो वा इति परिशीलयितुं प्रोग्रामेकम् अभ्यासरूपेण लिखन्तु ।
08:48 अधो निर्दिष्टलिंक् मध्ये विद्यमानं चलच्चित्रं पश्यन्तु ।
08:51 इदं स्पोकन् ट्युटोरियल् इत्यस्य सारांशं वदति ।
08:54 भवतां समीपे उत्तमं ब्यांड् विड्थ् यदि नास्ति तर्हि इदम् अवचिन्वन्तु ।
08:58 इमं पाठमाधारीकृत्य स्पोकन् ट्य़ुटोरियल् गणः कार्यशालां प्रचालयति ।
09:03 आन्-लैन् परीक्षायां ये उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि दीयते ।
09:06 अधिकज्ञानार्थं contact @spoken-tutorial.org इति अन्तर्जालद्वारा सम्पर्कं कुर्वन्तु
09:14 अयं पाठः टाक् टु ए टीचर् इति परियोजनायाः भागः वर्तते ।
09:18 इमं प्रकल्पं राष्ट्रीय साक्षरता मिषन् ICT, MHRD भारत सर्वर्कारः इति संस्था समर्थयति ।
09:24 अस्य विषये अधिकज्ञानार्थं अधो विद्यमानं लिंक् पश्यन्तु । spoken hyphen tutorial dot org slash NMEICT hyphen Intro
09:34 अस्य पाठस्य अनुवादकः बेंगलूरुतः शशाङ्कः । सहयोगाय धन्यवादाः ।

Contributors and Content Editors

PoojaMoolya, Shashankahatwar