BOSS-Linux/C2/Synaptic-Package-Manager/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search

Ubuntu Desktop संस्कृतम्

Time Narration
00:00 सिनाप्टिक् पेकेज् मेनेजर् इत्यस्य उपयोगमधिकृत्य सञ्चालितेऽस्मिन् पाठे भवद्भ्यः स्वागतम्।
00:07 अस्मिन् पाठे वयं BOSS Linux 3.4.2 मध्ये सिनाप्टिक् पेकेज् मेनेजर् इत्यस्य उपयोगेन एप्लिकेषन् इत्यस्य संस्थापनं कथं करणीयम् इति जानीमः।
00:14 अहमत्र Gnome Environment Desktop (ग्नोम् एन्विरोन्मेण्ट् डेस्क्टोप्) इत्यस्मिन् BOSS Linux 3.4.2 इत्यस्य उपयोगं करोमि।
00:26 Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगार्थं Administrative Rights(एड्मिनिस्ट्रेटीव् रैट्स्) भवेत्।
00:32 Internet (इण्टर्नेट्) सम्पर्कः समीचीनः भवेत्। तर्हि प्रथमं Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) उद्घाटयामः।
00:41 अहं विंडो इत्येतत् अवनयामि। भवन्तः BOSS डेस्क्टाप् पश्यन्ति।
00:48 अधुना क्रमशः Application, System Tools, Administration इत्यत्र गच्छन्तु।
00:56 तत्र Synaptic Package Manager इत्यस्योपरि नुदन्तु।
01:00 इदानीम् किञ्चन Authentication Dialog Box(अथेण्टिकेषन् डैलोग् बोक्स्) दृश्यते यच्च admin Password(पास्वर्ड) पृच्छति।
01:06 अधुना admin Password(पास्वर्ड) टङ्कयाम: , Enter(एण्टर्) नुदामः च।
01:11 वयं यदा Synaptic Package Manager (सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगं प्रथमवारं कुर्मः तदा किञ्चन Introduction Dialog Box(इण्ट्रडक्षन् डैलोग् बोक्स्) दृश्यते।
01:19 अस्मिन् Synaptic Package Manager (सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगस्य विषये विवरणं भवति।
01:25 यदि भवन्तः प्रोक्सि नेट्वर्क् इत्यस्याधः कार्यं कुर्वन्तः सन्ति तर्हि, अस्मिन् Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) मध्ये किञ्चन Application(एप्लिकेषन्) अथवा Package(पेकेज्) इत्येतत् संस्थापयितुं Proxy(प्रोक्सि) इत्यस्य व्यवस्थापनं कुर्मः।
01:36 यदि नास्ति तर्हि प्रोक्सि व्यवस्थापनमिति त्यक्त्वा अग्रे गन्तुं शक्नुमः।
01:41 एतन्निमित्तं Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य Windows(विण्डोस्) इत्यत्र गच्छामः।
01:47 कृपया Setting(सेट्टिंग्) इति गत्वा Preference(प्रिफरेन्स्) उपरि नुदन्तु।
01:54 Preference Window(प्रिफरेन्स् विण्डो) इत्यत्र बहूनि Tabs(टेब्स्) दृश्यन्ते। Proxy Setting(प्रोक्सि सेट्टिंग्) निमित्तं Network(नेट्वर्क्) इत्यस्य उपरि नुदन्तु।
02:03 Proxy Server(प्रोक्सि सेट्टिंग्) इत्यस्मिन् Direct Connection(डैरेक्ट् कन्नेक्षन्) अपि च Manual Connection(मेन्युवल् कन्नेक्षन्) इति द्वौ विकल्पौ स्तः।
02:12 अहं Manual Connection(मेन्युवल् कन्नेक्षन्) इत्यस्य उपयोगं करोमि यच्च अत्र दृश्यते।
02:17 भवन्तः स्वोचितं विकल्पं चित्वा Authentication(अथेण्टिकेषन्) इत्यस्य उपरि नुदन्तु।
02:23 अधुना screen(स्क्रीन्) उपरि Http Authentication Window(एच्.टी.टी.पी अथेण्टिकेषन् विण्डो) दृश्यते।
02:28 अत्र यदि अपेक्षितं तर्हि User Name(युसर् नेम्) अपि च Password(पास्वर्ड्) टङ्कयित्वा OK(ओके) इति नुदन्तु।
02:33 अधुना परिवर्तनं कर्तुं Apply(अप्लै) इत्यस्य उपरि नुदन्तु।
02:37 Window(विण्डो) इत्यस्य पिधानार्थं OK(ओके) इति नुदन्तु।
02:42 अस्य उपकरणस्य उपयोगः कथं करणीयः इति दृष्टुम् अहम् उदाहरणरूपेण vlc Player(वि.एल्.सी. प्लेयर्) इत्यस्य संस्थापनं करोमि।
02:49 यदि भवन्तः Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगं प्रथमवारं कुर्वन्तः सन्ति तर्हि भवद्भिः Packages(पेकेजस्) इत्यस्य Reload(रीलोड्) करणीयं भविष्यति।
02:57 एवं कर्तुं Tool Bar(टूल् बार्) उपरि Reload(रीलोड्) इत्यस्य उपरि नुदन्तु।
03:02 अत्र किञ्चित् प्रतीक्षणीयं भवेत्।
03:06 अत्र वयं Internet(इण्टर्नेट्) द्वारा Packages(पेकेजस्) स्थानान्तरितं भवति अपि च Updated(अप्लोडेड्) भवति इति द्रष्टुं शक्नुमः।
03:14 यदा Reloading(रीलोडिंग्) इत्यस्य प्रक्रिया समाप्यते तदा Quick Search Box(क्विक् सर्च् बोक्स्) इत्यस्य उपरि गच्छन्तु यच्च Tool Bar(टूल् बार्) मध्ये अस्ति अपि च vlc(वि.एल्.सी) इति टङ्कयन्तु।
03:23 अत्र वयं सर्वविधानि vlc packages(वि.एल्.सी पेकेजस्) सूचिबद्धानि द्रष्टुं शक्नुमः।
03:28 vlc Package(वि.एल्.सी पेकेजस्) इति चेतुं कृपया Check Box(चेक् बोक्स्) उपरि नुत्वा Menu Bar(मेन्यु बार्) उपरि प्रदर्शितं Mark for Installation(मार्क् फार् इन्स्टालेषन्) इति विकल्पं चिन्वन्तु।
03:39 अत्र किञ्चन संवादपेटिका दृश्यते यस्मिन् Repository Packages(रिपोसिटरि पेकेजस्) इत्यस्य सम्पूर्णसूची अस्ति।
03:45 सर्वं Dependencies Packages(डिपेण्डेन्सीस् पेकेजस्) स्वतः Mark(मार्क्) भवेत् इत्येतदर्थं Mark(मार्क्) इत्यस्य उपरि नुदन्तु।
03:51 Tool Bar(टूल् बार्) प्रति गच्छन्तु अपि च Apply(अप्लै) इति नुदन्तु।
03:56 अधुना किञ्चन Summary Window(सम्मरि विण्डो) दृश्यते यस्मिन् च संस्थापनस्य विवरणं भवति।
04:02 संस्थापयितुं Apply(अप्लै) इति नुदन्तु।
04:07 संस्थापनप्रक्रिया Package(पेकेजस्) इत्यस्य सङ्ख्यां परिमाणं च आधारीकृत्य किञ्चित् समयं स्वीकरोति।
04:16 यदा संस्थापनप्रक्रिया समाप्ता भवति तदा Downloading Packages File(डौन्लोडिन्ग् पेकेजस् फैल्) इति Window(विण्डो) पिहितं भवति।
04:25 वयम् अधुना vlc(वि.एल्.सी) इति प्रयोगः संस्थापितः इति द्रष्टुं शक्नुमः।
04:29 Synaptic Package Manager Window(सिनाप्टिक् पेकेज् मेनेजर् विण्डो) इत्येतस्य पिधानं कुर्मः।
04:33 अधुना vlc Player(वि.एल्.सी प्लेयर्) इति प्रयोगः सफलतापूर्वकं संस्थापितः वा न वा इति सत्यापितं कुर्मः।
04:40 प्रथमं पटलं अवनयामि। एतत्कर्तुं क्रमशः Applications(एप्लिकेषन्)>Sound and Video(सौण्द् अण्ड् वीडियो) इत्यत्र गच्छामः।
04:49 अत्र वयं vlc Media Player(वि.एल्.सी मीडिया प्लेयर्) सूचिबद्धं द्रष्टुं शक्नुमः।
04:54 अर्थात् vlc(वि.एल्.सी) सफलतापूर्वकं संस्थापितम् अस्ति।
04:59 एवमेव वयं Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगद्वारा अन्यप्रयोगान् अपि संस्थापयितुं शक्नुमः।
05:06 अधुना सारांशं वदामि,
05:08 अस्मिन् Tutorial(ट्युतोरियल्) मध्ये वयं Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्मिन् Proxy(प्रोक्सि) इत्यस्य व्यवस्थापनं कर्तुं ज्ञातवन्तः।
05:14 अपि च कथं Synaptic Package Manager(सिनाप्टिक् पेकेज् मेनेजर्) इत्यस्य उपयोगेन Application(एप्लिकेषन्) अथवा Package(पेकेज्) इत्यस्य संस्थापनं करणीयम् इति ज्ञातवन्तः।
05:20 अस्मिन् लिंक् मध्ये विद्यमानं चलच्चित्रं स्पोकन् ट्युटोरियल् प्रकल्पं परिचाययति।
05:24 भवन्तः अवचित्यापि दृष्टुं शक्नुवन्ति।
05:28 एषः प्रकल्पः कार्याशालां तत्सम्बद्धपरीक्षाः च चालयति। अधिकं ज्ञातुं कृपया अस्मान् सम्पर्कयतु।
05:36 प्रकल्पोऽयं NMEICT, MHRD भारतसर्वकारः इत्यनेन अनुदानिता अस्ति।
05:44 अस्य अनुवादकः प्रवाचकश्च ऐ ऐ टी बाम्बे तः वासुदेवः । सर्वेभ्यः धन्यवादाः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal