BOSS-Linux/C2/Simple-filters/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 नमस्ते, ‘Simple Filters with Linux’ इत्याख्यपाठे सर्वेषां स्वागतम्।
00:09 अत्र एतान् अंशान् ज्ञास्यामः - ‘head, tail, sort, cut and paste’।
00:18 एते आदेशाः command line इत्यत्र अक्षरसमूहानां विपरिणमनाय उपयुज्यन्ते।
00:22 terminal इत्यत्र hash # इति चिह्नम् अस्ति चेत् आदेशनिर्वहणाय भवान् मूलोपयोक्ता भवेत्। (sudo su ಅಥವಾ su root)
00:29 फलके dollar $ इति चिह्नम् अस्ति चेत् आदेशनिर्वहणाय सामान्योपयोक्ता भवति चेत् अलम्।
00:38 यत्र च सञ्चिकाः रक्षिताः भवन्ति तत्र भवन्तः path इत्यस्य परिवर्तनेन विना औत्सर्गिक संस्थापनं मात्रं कृतवन्तः इति अहं चिन्तयामि।
00:46 अहम् Linux इति तन्त्रांशम् उपयुञ्जामि।
00:51 Mouse, key board अपि च window मध्ये maximize minimize इत्येतेषां पूर्वज्ञानं वर्गाय अनिवार्यम् अस्ति।
01:02 उत्सर्गेण सञ्चिकायाः प्रथमदशपङ्क्तिप्रदर्शनार्थं ascii file इति नाम्ना अनुसृतम् head इति आदेशं उपयुञ्ज्महे।
01:10 अधुना सञ्चिकां (file) सृजामः।
01:13 अथ गच्छन्तु Aplications>Accessories>Text Editor
01:20 समयाभावात् अहं एतावता एव इमां सङ्ख्याम् अपरसञ्चिकायाम् उद्घाटितवान् अस्मि।
01:26 अधुना copy कृत्वा paste करोमि।
01:34 File नुत्त्वा Save नुदन्तु।
01:37 numbers dot txt इति सञ्चिकानाम दत्त्वा save इति नुदन्तु।
01:44 सञ्चिकां पिदधतु।
01:50 अथ गच्छन्तु Application>Accessories>Terminal
01:58 अधुना सृष्टसञ्चिका (File) दृश्यते उत न इति पश्यामः।
02:02 Ls इति टङ्कयित्वा enter नुदन्तु।
02:05 एतेन गृह-सन्धारिकायां विद्यमानानां सर्वासां धारिकानां सञ्चिकानां च सूचीं निर्मितवन्तः।
02:11 सृष्टसञ्चिकास्थविषयान् पठितुं cat इति आदेशम् उपयुञ्ज्महे।
02:18 Cat n-u-m, संचिकानाम्नः स्वयं पूरणाय (autofill) tab नुदन्तु। enter नुदन्तु।
02:26 एवमेव head इति आदेशे अपि कुर्मः।
02:30 head numbers dot txt इति टङ्कयित्वा enter नुदन्तु।
02:36 अधुना प्रथमदशपङ्क्तयः दर्शिताः।
02:39 प्रथमपञ्चपङ्क्तीः द्रष्टुं hyphen n5 इति विकल्पम् head इति आदेशस्य सञ्चिकानाम्नः च मध्ये उपयुज्यताम्।
02:49 Up कीलं नुत्त्वा मध्ये आगत्य hyphen n5 इति टङ्कयित्वा enter नुदन्तु।
02:55 अधुना केवलं प्रथमपञ्चपङ्क्तयः दृष्टाः अभवन्।
02:59 अधुना presentation प्रति गच्छामः।
03:04 tail इति आदेशः head इति आदेशस्य विरुद्धतया प्रवर्तते। एषः उत्सर्गेण सञ्चिकायाः अन्तिमदशपङ्क्तीः दर्शयति।
03:12 Terminal प्रतिगन्तुम् अहं ALT अपि च Tab इति नुदामि।
03:17 tail numbers dot txt
03:21 केवलम् अन्तिमपञ्चपङ्क्तीः द्रष्टुम् tail आदेशस्य सञ्चिकानाम्न: च मध्ये hyphen n5 इति विकल्पः उपयोक्तव्यः।
03:31 Hyphen n5 इति विलिख्य enter नुदन्तु।
03:36 Slides प्रति गच्छन्तु।
03:39 उपकरणे घटितवृत्तं Log इति सञ्चिकायां भवति।
03:45 उपयोक्तॄणां निर्गमनप्रवेशयोः विवरणम् auth dot log इति सञ्चिका निर्वहति।
04:51 hyphen f इति विकल्पप्रयोगेन इतिवृत्तसञ्चिकानां (log files) अन्तज्ञानमेव tail इति आदेशस्य प्रमुखोपयोगः।
04:59 इतिवृत्तसञ्चिकायां नूतनपङ्क्तिः युक्ता भवति चेत् tail आदेशः उत्सर्गेण तां पङ्क्तिम् अन्तिमत्वेन स्वीकृत्य ततः पूर्वतनदशपङ्क्तीः दर्शयति।
04:09 Terminal प्रति गच्छन्तु।
04:11 tail hyphen f forward slash var slash log slash auth dot log
04:21 अधुना पटलाकृतिं न्यूनं करोमि।
04:28 अधुना अपरं terminal उद्घाटयाम, Application>Accessories>Terminal
04:36 अधुना पटलाकृतिं न्यूनं करोमि।
04:42 येन च tail इति आदेशः कथम् इतिवृत्तसञ्चिकायाम् अन्तिमपङ्क्तिम् अनुसरति इति एकपटले एव प्रदर्शयितुं शक्नोमि।
04:50 Su रूपेण स्वोपयोक्तृनाम दत्वा enter नुदन्तु।
04:54 कञ्चित् दुष्टं कूटशब्दं विलिख्य enter नुदन्तु।
04:58 tail इति यत्र कार्यं करोति तत्र काचित् नूतना पङ्क्तिः युक्ता वर्तते इति द्रष्टुं शक्नुवन्ति।
05:05 दिनाङ्कसमयौ दृढीकरणवैफल्यं कदा जातम् इति सूचयति।
05:13 उपकरणस्य दिनाङ्कसमयनिश्चयार्थम् date इति टङ्कयित्वा enter नुदन्तु।
05:22 terminal पिधातुं exit इति टङ्कयन्तु।
05:26 प्रचलितं tail इति आदेशं पिधातुं Ctrl C नुदन्तु अपि च पटलं बृहत्कुर्वन्तु।
05:42 वयं पूर्वोदाहरणे केवलं auth dot log file इति दृष्टवन्तः।
05:47 एताः linux मध्ये सामान्यतः उपयोग्याः इतिवृत्तसञ्चिकाः।
05:51 Linux उपकरणप्रशासकः इमाः इतिवृत्तसञ्चिकाः वीक्षते येन च सः यन्त्रे समस्यानिवारणार्थं विवरणं प्राप्नुयात्।
06:02 Sort इति आदेशः अन्वर्थरूपेण आरोहणावरोहणक्रमयोः वा सञ्चिकास्थविषयान् व्यवस्थापयति।
06:13 sort numbers dot txt इति आदेशः number dot txt इति सञ्चिकाम् आरोहणक्रमेण वर्गीकरोति।
06:21 अत्र किञ्चित् विचित्रमवधेयं भवद्भिः, sort इति आदेशः केवलं प्रथमाक्षरं पश्यति। अतः १०, ११, १२ इति सङ्ख्याः २ इति सङ्ख्यायाः प्राक्दृश्यन्ते।
06:33 तन्निवारणाय hyphen n इति विकल्पं योजयन्तु। hyphen n इति विलिख्य enter नुदन्तु।
06:43 अधुना sort आदेशः सम्पूर्णां सङ्ख्यां पश्यति।
06:47 number dot txt इत्येतं व्युत्क्रमेण वर्गीकर्तुम् hyphen r इति विकल्पं योजयन्तु।
06:59 अत्र काश्चन सङ्ख्याः पुनरावृत्ताः सन्ति इति द्रष्टुं शक्नुमः। तन्निवारणाय hyphen u इति विकल्पं योजयन्तु।
07:07 Terminal प्रति गच्छन्तु।
07:09 Up कीलं नुदन्तु।
07:11 u इति विलिख्य enter नुदन्तु।
07:15 पूर्वं वारद्वयम् २ इति प्रदृष्टमासीत्। अधुना तु एकवारमेव प्रदृष्टमस्ति।
07:28 अधुना स्तम्भाधारेण सञ्चिकाव्यवस्थापनं कथम् इति पश्यामः।
07:33 अधुना अधोनिर्दिष्टमनुसृत्य सञ्चिकां सृजामः।
07:38 गच्छन्तु Applications>Accessories>Text Editor
07:46 समयरक्षणाय एतावता एव अन्यसञ्चिकायां विद्यमानं दत्ताशं copy कृत्वा paste करोमि। Ctrl + C; Ctrl + V
08:01 File, इति नुत्त्वा इदम् marks dot txt नाम्ना रक्षामः, Save इति नुदन्तु।
08:11 अत्रस्थाङ्कानां विषये अवधानस्य आवश्यकता नास्ति।
08:18 इमां सञ्चिकां पिदधातु।
08:24 marks dot txt इति सञ्चिकां द्वितीयस्तम्भस्य (second column) आधारेण व्यवस्थापयामः (sort)।
08:30 Terminal प्रति गच्छन्तु।
08:32 Sort space marks dot txt space hyphen t space open inverted commas space close inverted commas space
08:43 अत्र hyphen t इति सीमानिर्धारणार्थम् अस्ति। उद्धरणचिह्नयोर्मध्यस्थरिक्तस्थानं तत्प्रतिनिधीकरोति।
08:52 Hyphen k2 इति द्वितीयस्तम्भनिमित्तम् अस्ति यत्र च sort भवेत्।
09:04 Enter नुदन्तु।
09:10 cat marks dot txt
09:14 यदा द्वितीयस्तम्भस्य आधारेण sort कुर्मः तदा यदि avir इति bala इत्यस्मात् उपरि आगच्छति तर्हि एषा मूलसञ्चिका अस्ति इति ज्ञातुं शक्नुमः।
09:33 cut इति आदेशः सञ्चिकायां निर्दिष्टसूचनाः कर्तयितुम् उपयुज्यते।
09:41 अथ marks dot txt इत्यस्मात् कतिचन नामानि कर्तयामः।
09:44 अधुना terminal प्रति गच्छामः, Alt Tab
09:48 cut space marks dot txt space hyphen d space open inverted commas space close inverted commas space.
09:58 अत्र cut इति आदेशे d इति सीमां निर्धारयति अपि च उद्धरणचिह्नयोर्मध्यस्थरिक्तस्थानं नियामकं प्रतिनिधीकरोति।
10:10 Hyphen f2 इति द्वितीयस्तम्भाय अस्ति। enter नुदन्तु।
10:21 paste इति आदेशः अनेकसञ्चिकायाः पङ्क्तीः एकस्यां सञ्चिकायां विलयनं करोति।
10:26 अधुना number dot txt, marks dot txt इति सञ्चिकयोः उपयोगं कुर्मः।
10:31 Terminal प्रति गच्छन्तु।
10:33 paste numbers dot txt marks dot txt इति विलिख्य enter नुदन्तु।
10:40 अधुना marks dot txt इत्यस्य प्रथमपङ्क्तिः number dot txt इत्यस्य प्रथमपङ्क्तौ युक्तम् अभवत्।
10:47 एतत्फलितम् (output) concate file इति नामकसञ्चिकां प्रति विचालयितुं redirect कुञ्चिका उपयुज्यते।
10:56 Terminal प्रति गच्छन्तु।
10:58 Up इति कीलं नुदन्तु। redirect अर्थात् greater than चिह्नं concatfile dot txt इति च टङ्कयित्वा enter नुदन्तु।
11:07 cat concatfile dot txt
11:12 अधुना slides प्रति गच्छामः।
11:15 क्रमशः नियमितानां सङ्ख्यानां निर्माणं paste द्वारा यदि मुद्रापयितुमिच्छामः तर्हि
11:24 paste hyphen s
11:29 numbers dot txt
11:33 slides प्रति गच्छन्तु। Spoken Tutorial इत्येतत् ‘talk to a teacher’ इति प्रकल्पस्य भागः अस्ति।
11:39 यच्च National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: अस्ति।
11:45 अधिकविवरणं जालपुटेऽस्मिन् उपलभ्यते।
11:48 अस्याः लेखनप्रतेः अनुवादकर्त्री संस्कृतभारती अस्ति। अस्यप्रवाचकः देहलीतः वासुदेवः आपृच्छति। सम्पर्कार्थं धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal