Linux/C2/The-Linux-Environment/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 लिनक्स एन्विरोन्मेण्ट इत्यस्य अपि च तस्य उपयोगस्य विषये विद्यमानेऽस्मिन् ट्युटॊरियल् मध्ये भवतां स्वगतम्।
00:07 अस्मिन् ट्युटोरियल मध्ये सचित्रदृष्टान्तान् परीक्षयितुं तादृशं सङ्गनकमपेक्षितं यत्र लिनक्स भवेत् अपि च आपरेटिंग् सिस्टम् रूपेण उबंटु भवेत्।
00:13 भवन्तः लिनक्स आपरेटिंग् सिस्टम् जानन्ति अपि च भवतां कमांड, फैल सिस्टम, शेल इत्यादीनां विषये मूलभूतज्ञानं अस्ति इति अहं चिन्तयामि।
00:22 यदि भवन्तः आसक्ताः अथवा विषयेऽस्मिन् इतोपि अधिकं ज्ञातुम् इच्छन्ति तर्हि निस्सङ्कोचं अस्मिन् जालपुटे विद्यमानं ट्युटोरियल् पश्यन्तु।
00:32 अत्रावधीयतां यत् अहमत्र एतत् ट्युटोरियल् निमित्तं उबंटु 10.10 इत्यस्य प्रयोगं कुर्वन् अस्मि इति।
00:36 अपि च, लिनक्स इति केस् सेन्सिटीव् अस्ति। अत्र ये आदेशाः उपयुज्यन्ते ते लोवर् केस् मध्ये भवन्ति, यदि नास्ति तर्हि सूचितं भवति।
00:46 लिनक्स् एन्विरोन्मेंट् इत्येतद् आपरेटिंग् सिस्टम् भवता सह कथं व्यवहरति, तत् भवतः आदेशानां कृते कथं प्रतिक्रियां ददाति अपि च भवतः कार्याणि कथं इंटर्प्रेट् करोति इत्यादिकं निर्धारयति।
00:55 शेल् इत्यस्य व्यवस्थापरिवर्तनेन लिनक्स् इत्येतं इतोप्यधिकं कस्टमैस् कर्तुं शक्नुमः।
00:58 अधुना एतत्सर्वं कथं भवतीति पश्यामः।
00:59 सामान्यतः शेल् इत्यस्य स्वभावः शेल् वेरियेबल् द्वारा निर्धारितं भवति।
01:04 मुख्यतया द्वे शेल् वेरियेबल् स्तः:

एन्विरोन्मेंट् वेरियेबल्स् लोकल् वेरियेबल् च।

01:12 एन्विरोन्मेंट् वेरियेबल् इत्येतत् उपयोक्तुः सम्पूर्णक्षेत्रे उपलब्धं भवति।
01:19 एतानि शेल् द्वारा रचितेषु सब्शेल् मध्ये अपि उपलब्धं भवति। शेल् मध्ये यथा स्क्रिप्ट् अस्ति तथा।
01:24 लोकल् वेरियेबल्स् इत्येतत् निर्बन्धितरूपेण सीमितप्रदेशे उपलब्धं भवति।
01:31 एतानि शेल् द्वारा निर्मितेषु सब्शेल् मध्ये उपलब्धं न भवति।
01:36 वयम् अस्मिन् पाठे मुख्यतया एन्विरोन्मेंट् वेरियेबल् विषये चर्चयन्तः स्मः इत्यतः प्राथम्येन वयं शेल् वेरियेबल् इत्येतेषां व्याल्यू कथं दृष्टव्यमिति जानीयाम।
01:48 प्रस्तुते शेल् मध्ये सर्वाणि वेरियेबल् दृष्टुं वयं कमांड् सेट् चालयामः।
01:53 टर्मिनल् मध्ये एवं टङ्कयन्तु,

"set space 'vertical-bar' more" अपि च enter नुदन्तु।

02:00 वयं सर्वाणि प्रस्तुतानि शेल् वेरियेबल् दृष्टुं शक्नुमः।
02:04 उदाहरणार्थम्: HOME एन्विरोन्मेंट् वेरियेबल् पश्यन्तु अपि च तत्रस्थं असैन् व्यल्यू अपि पश्यन्तु।
02:15 सूचीं प्रति गन्तुं Enter नुदन्तु, ततः बहिरागन्तुं q इति नुदन्तु।
02:21 अत्र, वेरियेबल् सूचेः सुनियोजितं मल्टिपेज् औट्पुट् इत्येतं इतोपि सम्यग्रूपेण प्रदर्शयितुं सेट् मध्ये औट्पुट् इत्येतत् क्रमेण स्थापितमस्ति।
02:38 केवलं एन्विरोन्मेंट् वेरियेबल् दृष्टुं env इत्यादेशं चालयन्तु।
02:45 टर्मिनल् मध्ये एवं टङ्कयन्तु,

"env space 'vertical-bar' more" अपि च enter नुदन्तु।

02:52 उदाहरणार्थम्,

slash bin slash bash एति व्याल्यूयुतं शेल् वेरियेबल् पश्यन्तु।

03:00 पुनः सूचीतः बहिरागन्तुं q इति नुदन्तु।
03:07 अधुना वयं लिनक्स् मध्ये विद्यमानानि कतिचन मुख्यानि एन्विरोन्मेंट् वेरियेबल् विषये चर्चां कुर्मः।
03:11 वयमत्र अस्मदीयप्रदर्शनार्थं bash shell उपयुञ्ज्महे।
03:15 विविध शेल् विभिन्नशैलीषु कस्टमैस् भवति।
03:19 वास्तविकतया वेरियेबल् इत्येतानि किं सङ्गृह्य स्थापयन्ति इति दृष्टुं वयं echo आदेशेन समं निर्दिष्टस्य वेरियेबल् नाम्नः पृष्टतः डालर् चिह्नमुपयोक्तव्यम्।
03:30 वयं प्रथमतया शेल् इति एन्विरोन्मेंट् वेरियेबल् पश्यामः।
03:35 एतत् प्रस्तुतस्य शेल् इत्यस्य नाम सङ्गृह्णाति।
03:37 शेल् वेरियेबल् इत्यस्य व्याल्यू दृष्टुं टर्मिनल् मध्ये,

"echo space dollar, S-H-E-L-L" इति च बृहदक्षरैः टङ्कयित्वा enter नुदन्तु।

03:55 अत्र slash bin slash bash इत्येततशेल् अस्ति यत्र वयं कार्यं कुर्वन्तः स्मः।
04:02 अग्रिमं वेरियेबल् HOME अस्ति।
04:05 यदा वयं लिनक्स् मध्ये लागिन् भवामः तदा वयं सामान्यतया काञ्चित् सन्धारिकां प्रति गच्छामः अपि च तस्याः नाम उपयोक्तृम्नः अग्रे भवति।
04:11 एतस्याः सन्धारिकायाः home directory इति नाम अपि च एषा एव होम् वेरियेबल् मध्ये प्राप्यते।
04:17 व्याल्यू दृष्टुं, टर्मिनल् मध्ये echo space dollar अपि च H-O-M-E इति बृहदक्षरैः टङ्कयित्वा एंटर् नुदन्तु।
04:29 PATH इति अग्रिमं एन्विरोन्मेंट् वेरियेबल् अस्ति।
04:32 PATH वेरियेबल् इत्यत्र सन्धारिकायाः निखरपथं अस्ति अपि च एतस्मात् शेल् इति एक्सिक्यूटेबल् अदेशान् अन्विशति।
04:40 अधुना पाथ वेरियेबल् इत्यस्य व्याल्यू पश्यामः।
04:43 पुनः टर्मिनल् मध्ये "echo space dollar इति अपि च बृहदक्षरैः P-A-T-H" इति टङ्कयित्वा Enter नुदन्तु।
04:51 मम सङ्गणके तत्ं दृश्यते -

slash user slash local slash sbin slash user slash local slash bin slash user slash sbin slash user slash bin etc.

05:04 एतत् एकस्मात् सङ्गणकात् अपरसङ्गनकं प्रति भिन्नं भवति।
05:07 एषा काचित् सन्धारिकानां सूची अस्ति अपि च एषा कोलन् द्वारा विभक्तमस्ति। अतः शेल् इति अस्यां सूच्यां विद्यमानान् एक्सिक्यूटेबल् आदेशान् अन्विषति।
05:18 वयमपि अस्मदीयसन्धारिकां अस्यां सोच्यां योजयितुं शक्नुमः। एतेन अस्माकं सन्धारिका अपि शेल् द्वारा अन्वेश्यते।
05:25 एवं अस्मदीयसन्धारिकां सूच्यां मेलयितुं टर्मिनल् मध्ये
5:29 "P-A-T-H इति बृहदक्षरैः विलिख्य = (equal-to) $ (dollar) अपि च बृहदक्षरैः P-A-T-H : (colon) / (slash) home / (slash) अपि च अस्माकं सन्धारिकायाः नाम टङ्कयन्तु।
05:54 अधुना वयं यदि PATH इत्यस्य व्याल्यू एको कुर्मः चेत्,
06:04 अस्माकं सन्धारिका अपि PATH वेरियेबल् इत्यस्य अङ्गमस्ति।
06:10 पश्यन्तु, सन्धारिका अत्र अस्ति।
06:16 अपरं विशिष्टं वेरियेबल् इत्युक्ते LOGNAME.
06:20 एतत् क्रियाशीलोपयोक्तॄणां नामानि सङ्गृह्णाति।
06:24 एतत् व्याल्यू दृष्टुं "echo space dollar LOGNAME" इति टङ्कयित्वा Enter नुदन्तु।
06:35 यदा वयं टर्मिनल् उद्घातयामः तदा एकं डालर् चिह्नं पश्यामः। तदेव प्राम्प्ट् अस्ति। तत्रैव वयं आदेशान् लिखामः।
06:42 एतत् प्राथमिकं प्राम्प्ट् स्ट्रिंग् अस्ति This is the primary prompt string represented by the environment variable PS1.
06:47 There is a secondary prompt string also
06:50 If our command is long and it spans for more than one line then from the second line onwards we can see a greater than sign “>” as the prompt
07:00 This is the secondary prompt string represented by the environment variable PS2.
07:05 To see the value of the secondary command prompt, type at the terminal "echo space dollar PS2 and press enter.
07:20 We may change our primary prompt string to say “at the rate” <@> at the prompt.
07:28 In order to get this done

Type "PS1 'equal-to' now within quotes 'at the rate' “ and press enter.

07:41 Now instead of the dollar sign we can see the at the rate sign as the prompt.
07:50 We may do something more interesting. Like we may display our username at the prompt.
07:56 Just type "PS1in capital 'equal-to' within quotes dollar LOGNAME " and press enter
08:12 Now my username is my prompt.
08:16 To revert back type "PS1 'equal-to' dollar within quotes and press enter."
08:28 We have assigned values to many of the environment variables.
08:32 But, remember one thing that these modifications are only applicable for the current session.
08:37 Like we had just added our directory to the PATH variable.
08:40 If we close the terminal and open it again or open a new terminal altogether and check the path variable by echoing its value
09:00 we will be surprised to see that our modifications are no longer present.
09:05 The way by which we can make these modifications permanent will be covered in some advanced tutorial.
09:13 Often we want to re-execute a command that we had executed in the recent past. What do we do? Do we have to type the entire command again?
9:22 No, there are a number of solutions.
09:26 First, normally if you press the up key on your keyboard then it will show the last command that you typed.
09:33 Keep pressing and it will keep scrolling through the previous commands.
09:37 To go back press the down key.
09:42 But when you have to scroll through many commands this becomes a little clumsy and tedious. A better way is to use the history command.
09:52 Type at the prompt "history"
09:58 and press enter, see a list of previously executed commands appears
10:04 If instead of the large list you want to see, only the last ten
10:08 Type "history space 10" and press enter
10:20 Notice, in this list, there is a number assigned to each of the previously executed commands.
10:27 In order to repeat a particular command.
10:32 Just type exclamation mark followed by the number of the command for example 442 in my case would execute echo space dollar path
10:51 If you need to re execute the last command simply type exclamation mark twice and press enter.
11:03 The next thing we would see is called tilde substitution

The tilde(~) character is a shorthand for the home directory.

11:12 So say you have a directory with name testtree in your home directory. You can move to it by typing "cd space 'tilde' slash testtree".
11:25 One may also toggle between the current working directory and the last directory used by giving the command

cd 'tilde' minus or only cd minus

11:35 Like now that we are in the testtree directory, the last directory we visited was the home directory.
11:41 So if we run "cd space minus" and press enter. It will go to the home directory.
11:47 Run it again and it will take us back to the testtree directory.
11:55 The last but quite important command we will see is the alias command.
11:59 It may happen that you have a large command that needs to be run again and again.
12:04 In this case we can give it a short alias name and use the alias name instead ,to invoke it.
12:11 Assuming that you have such a long directory hierarchy that you frequently visit for music, you may create an alias for it like this
12:20 Type " alias space cdMusic 'equal-to' within double quotes cd space slash home slash arc slash files slash entertainment slash music " and press enter
12:47 Now every time you need to switch to this directory simply write cdMusic and press enter.
12:55 See, we are in the music directory now.
12:58 Now, you may type "cd space minus" at the prompt to go back to the previous working directory.
13:08 To unset an alias simply write unalias space cdMusic and press enter
13:20 Now again if you fire cdMusic from the terminal, you will get an error stating that the command was not found.
13:30 Suppose we have two files, test1 and test2 in our present working directory
13:38 and if we fire rm test1, test1 is silently deleted.
13:45 We know that “hyphen i” option of the rm command makes the removal process interactive.
13:52 So we may set an alias like, alias rm equal-to, now within quotes “rm space hyphen i”
14:03 Now when we run “rm” ,” rm hyphen i” will actually be run.
14:13 So we saw that while test1 was silently deleted, system asked before deleting test2.
14:20 So, in this tutorial, you have learned about environment variables, history and aliasing.
14:25 This brings me to the end of this tutorial.
14:28 Spoken Tutorials are a part of the Talk to a Teacher project, supported by the National Mission on Education through ICT.
14:36 More information on the same is available from our website.
14:39 The Script for this tutorial was created by Anirban
14:42 This script has been contributed by ----------------------(name of the translator) and this is -----------------------(name of the recorder) from --------------------------(name of the place)signing off.

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal