Difference between revisions of "Linux/C2/The-Linux-Environment/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 20: Line 20:
 
|-
 
|-
 
|00:36
 
|00:36
|ಹಾಗೂ, ಲಿನಕ್ಸ್ ಎನ್ನುವುದು ಕೇಸ್ ಸೆನ್ಸಿಟೀವ್ ಆಗಿದ್ದು ಇಲ್ಲಿ ಉಪಯೋಗಿಸುವ ಎಲ್ಲಾ ಕಮಾಂಡ್ ಗಳೂ ಲೋವರ್ ಕೇಸ್ ನಲ್ಲಿ ಇರುತ್ತವೆ, ಇಲ್ಲದಿದ್ದಲ್ಲಿ ಅದನ್ನು ತಿಳಿಸಲಾಗಿದೆ.
+
|अपि च, लिनक्स इति केस् सेन्सिटीव् अस्ति। अत्र ये आदेशाः उपयुज्यन्ते ते लोवर् केस् मध्ये भवन्ति, यदि नास्ति तर्हि सूचितं भवति।
 
|-
 
|-
 
|00:46
 
|00:46
|ಲಿನಕ್ಸ್ ಎನ್ವಿರೋನ್ಮೆಂಟ್ ಎನ್ನುವುದು ಆಪರೇಟಿಂಗ್ ಸಿಸ್ಟಮ್ ನಿಮ್ಮ ಜೊತೆ ಹೇಗೆ ವ್ಯವಹರಿಸುತ್ತದೆ, ಅದು ನಿಮ್ಮ ಕಮಾಂಡ್ ಗಳಿಗೆ ಹೇಗೆ ಪ್ರತಿಕ್ರಿಯಿಸುತ್ತದೆ ಹಾಗೂ ನಿಮ್ಮ ಕಾರ್ಯಗಳನ್ನು ಹೇಗೆ ಇಂಟರ್ಪ್ರೆಟ್ ಮಾಡುತ್ತದೆ ಮುಂತಾದವುಗಳನ್ನು ನಿರ್ಧರಿಸುತ್ತದೆ.
+
|लिनक्स् एन्विरोन्मेंट् इत्येतद् आपरेटिंग् सिस्टम् भवता सह कथं व्यवहरति, तत् भवतः आदेशानां कृते कथं प्रतिक्रियां ददाति अपि च भवतः कार्याणि कथं इंटर्प्रेट् करोति इत्यादिकं निर्धारयति।
 
|-
 
|-
 
|00:55
 
|00:55
|ಶೆಲ್ ನ ಸೆಟ್ಟಿಂಗ್ ಅನ್ನು ಬದಲಾಯಿಸುವುದರ ಮೂಲಕ ಲಿನಕ್ಸ್ ಅನ್ನು ಇನ್ನೂ ಹೆಚ್ಚು ಕಸ್ಟಮೈಸ್ ಮಾಡಬಹುದು.
+
|शेल् इत्यस्य व्यवस्थापरिवर्तनेन लिनक्स् इत्येतं इतोप्यधिकं कस्टमैस् कर्तुं शक्नुमः।
 
|-
 
|-
 
|00:58
 
|00:58
|ಈಗ ಇವೆಲ್ಲಾ ಹೇಗೆ ಆಗುತ್ತವೆ ಎಂಬುದನ್ನು ತಿಳಿಯೋಣ.
+
|अधुना एतत्सर्वं कथं भवतीति पश्यामः।
 
|-
 
|-
 
|00:59
 
|00:59
|ಸಾಮಾನ್ಯವಾಗಿ, ಶೆಲ್ ನ ನಡವಳಿಕೆಯು ಶೆಲ್ ವೇರಿಯೇಬಲ್ ನ ಮೂಲಕ ನಿರ್ಧರಿಸಲ್ಪಡುತ್ತವೆ.
+
|सामान्यतः शेल् इत्यस्य स्वभावः शेल् वेरियेबल् द्वारा निर्धारितं भवति।
 
|-
 
|-
 
|01:04  
 
|01:04  
|ಮುಖ್ಯವಾಗಿ ಎರಡು ತರಹದ ಶೆಲ್ ವೇರಿಯೇಬಲ್ ಗಳಿವೆ:
+
|मुख्यतया द्वे शेल् वेरियेबल् स्तः:
  
ಎನ್ವಿರೋನ್ಮೆಂಟ್ ವೇರಿಯೇಬಲ್ಸ್ ಮತ್ತು ಲೋಕಲ್ ವೇರಿಯೇಬಲ್ಸ್ ಎಂದು.
+
एन्विरोन्मेंट् वेरियेबल्स् लोकल् वेरियेबल् च।
 
|-
 
|-
 
|01:12
 
|01:12
|ಎನ್ವಿರೋನ್ಮೆಂಟ್ ವೇರಿಯೇಬಲ್ಸ್, ಹೆಸರಿಗೆ ತಕ್ಕಂತೆ ಇವು ಬಳಕೆದಾರನ ಸಂಪೂರ್ಣ ಬಳಕೆಯ ಕ್ಷೇತ್ರದಲ್ಲಿ ಲಭ್ಯವಾಗುತ್ತವೆ.
+
|एन्विरोन्मेंट् वेरियेबल् इत्येतत् उपयोक्तुः सम्पूर्णक्षेत्रे उपलब्धं भवति।
 
|-
 
|-
 
|01:19
 
|01:19
|ಇವುಗಳು ಶೆಲ್ ಗಳ ಮೂಲಕ ರಚಿಸಲ್ಪಟ್ಟ ಸಬ್ ಶೆಲ್ ಗಳಲ್ಲೂ ಲಭ್ಯವಾಗುತ್ತವೆ. ಶೆಲ್ ಸ್ಕ್ರಿಪ್ಟ್ ನಲ್ಲಿ ಹೇಗೋ ಹಾಗೆ.
+
|एतानि शेल् द्वारा रचितेषु सब्शेल् मध्ये अपि उपलब्धं भवति। शेल् मध्ये यथा स्क्रिप्ट् अस्ति तथा।
 
|-
 
|-
 
|01:24
 
|01:24
|ಲೋಕಲ್ ವೇರಿಯೇಬಲ್ಸ್, ಹೆಸರಿಗೆ ತಕ್ಕಂತೆ ಇವು ತುಂಬಾ ನಿರ್ಬಂಧಿತವಾಗಿ ಹಾಗೂ ಸೀಮಿತವಾಗಿ ಲಭ್ಯವಾಗುತ್ತವೆ.
+
|लोकल् वेरियेबल्स् इत्येतत् निर्बन्धितरूपेण सीमितप्रदेशे उपलब्धं भवति।
 
|-
 
|-
 
|01:31
 
|01:31
|ಇವುಗಳು ಶೆಲ್ ಗಳ ಮೂಲಕ ರಚಿಸಲ್ಪಟ್ಟ ಸಬ್ ಶೆಲ್ ಗಳಲ್ಲಿ ಲಭ್ಯವಾಗುವುದಿಲ್ಲ.
+
|एतानि शेल् द्वारा निर्मितेषु सब्शेल् मध्ये उपलब्धं न भवति।
 
|-
 
|-
 
|01:36  
 
|01:36  
|ನಾವು ಈ ಟ್ಯುಟೋರಿಯಲ್ ನಲ್ಲಿ ಮುಖ್ಯವಾಗಿ ಎನ್ವಿರೋನ್ಮೆಂಟ್ ವೇರಿಯೇಬಲ್ ಗಳ ಬಗ್ಗೆ ಚರ್ಚಿಸುತ್ತಿರುವುದರಿಂದ, ನಾವು ಮೊದಲು ಶೆಲ್ ವೇರಿಯೇಬಲ್ ಗಳ ವ್ಯಾಲ್ಯೂ ಹೇಗೆ ನೋಡುವುದೆಂದು ತಿಳಿಯೋಣ.
+
|वयम् अस्मिन् पाठे मुख्यतया एन्विरोन्मेंट् वेरियेबल् विषये चर्चयन्तः स्मः इत्यतः प्राथम्येन वयं शेल् वेरियेबल् इत्येतेषां व्याल्यू कथं दृष्टव्यमिति जानीयाम।
 
|-
 
|-
 
|01:48
 
|01:48
|ಪ್ರಸ್ತುತ ಶೆಲ್ ನಲ್ಲಿರುವ ಎಲ್ಲಾ ವೇರಿಯೇಬಲ್ ಗಳನ್ನು ನೋಡಲು ನಾವು ಕಮಾಂಡ್ ಸೆಟ್ ಅನ್ನು ಚಲಾಯಿಸೋಣ.
+
|प्रस्तुते शेल् मध्ये सर्वाणि वेरियेबल् दृष्टुं वयं कमांड् सेट् चालयामः।
 
|-
 
|-
 
|01:53
 
|01:53
|ಟರ್ಮಿನಲ್ ನಲ್ಲಿ ಹೀಗೆ ಟೈಪ್ ಮಾಡಿ,
+
|टर्मिनल् मध्ये एवं टङ्कयन्तु,
"set space 'vertical-bar' more" ಮತ್ತು enter ಒತ್ತಿ.
+
"set space 'vertical-bar' more" अपि च enter नुदन्तु।
 
|-
 
|-
 
|02:00
 
|02:00
|ನಾವು ಎಲ್ಲಾ ಪ್ರಸ್ತುತ ಶೆಲ್ ಗಳ ವೇರಿಯೇಬಲ್ ಗಳನ್ನು ನೋಡಬಲ್ಲೆವು.
+
|वयं सर्वाणि प्रस्तुतानि शेल् वेरियेबल् दृष्टुं शक्नुमः।
 
|-
 
|-
 
|02:04
 
|02:04
|ಉದಾಹರಣೆಗಾಗಿ: HOME ಎನ್ವಿರೋನ್ಮೆಂಟ್ ವೇರಿಯೇಬಲ್ ಅನ್ನು ನೋಡಿ ಹಾಗೂ ಅದಕ್ಕೆ ಅಸೈನ್ ಆದ ವ್ಯಾಲ್ಯೂ ವನ್ನೂ ಕೂಡಾ ಗಮನಿಸಿ.
+
|उदाहरणार्थम्: HOME एन्विरोन्मेंट् वेरियेबल् पश्यन्तु अपि च तत्रस्थं असैन् व्यल्यू अपि पश्यन्तु।
 
|-
 
|-
 
|02:15
 
|02:15
|ಲಿಸ್ಟ್ ಗೆ ಹೋಗಲು Enter ಒತ್ತಿ ಹಾಗೂ ಅಲ್ಲಿಂದ ಹೊರಬರಲು q ಒತ್ತಿ.
+
|सूचीं प्रति गन्तुं Enter नुदन्तु, ततः बहिरागन्तुं q इति नुदन्तु।
 
|-
 
|-
 
|02:21
 
|02:21
|ಇಲ್ಲಿ, ವೇರಿಯೇಬಲ್ ಸೂಚಿಯ ಸುನಿಯೋಜಿತವಾದ ಮಲ್ಟಿಪೇಜ್ ಔಟ್ಪುಟ್ ಅನ್ನು ಇನ್ನೂ ಚೆನ್ನಾಗಿ ಪ್ರದರ್ಶಿಸಲು ಸೆಟ್ ನಲ್ಲಿ ಔಟ್ಪುಟ್ ಅನ್ನು ಕ್ರಮದಲ್ಲಿರಿಸಲಾಗಿದೆ.
+
|अत्र, वेरियेबल् सूचेः सुनियोजितं मल्टिपेज् औट्पुट् इत्येतं इतोपि सम्यग्रूपेण प्रदर्शयितुं सेट् मध्ये औट्पुट् इत्येतत् क्रमेण स्थापितमस्ति।
 
|-
 
|-
 
|02:38
 
|02:38
|ಕೇವಲ ಎನ್ವಿರೋನ್ಮೆಂಟ್ ವೇರಿಯೇಬಲ್ ಗಳನ್ನು ನೋಡಲು env ಕಮಾಂಡ್ ಅನ್ನು ಚಲಾಯಿಸಿ.
+
|केवलं एन्विरोन्मेंट् वेरियेबल् दृष्टुं env इत्यादेशं चालयन्तु।
 
|-
 
|-
 
|02:45
 
|02:45
|ಟರ್ಮಿನಲ್ ನಲ್ಲಿ ಹೀಗೆ ಟೈಪ್ ಮಾಡಿ,
+
|टर्मिनल् मध्ये एवं टङ्कयन्तु,
  
"env space 'vertical-bar' more" ಹಾಗೂ enter ಒತ್ತಿ.
+
"env space 'vertical-bar' more" अपि च enter नुदन्तु।
 
|-
 
|-
 
|02:52
 
|02:52
|ಉದಾಹರಣೆಗಾಗಿ,
+
|उदाहरणार्थम्,
  
slash bin slash bash ಎಂಬ ವ್ಯಾಲ್ಯೂ ಹೊಂದಿರುವ ಶೆಲ್ ವೇರಿಯೇಬಲ್ ಅನ್ನು ಗಮನಿಸಿ.
+
slash bin slash bash एति व्याल्यूयुतं शेल् वेरियेबल् पश्यन्तु।
 
|-
 
|-
 
|03:00
 
|03:00
|ಪುನಃ, ಲಿಸ್ಟ್ ನಿಂದ ಹೊರಬರಲು q ಅನ್ನು ಒತ್ತಿ.
+
|पुनः सूचीतः बहिरागन्तुं q इति नुदन्तु।
 
|-
 
|-
 
|03:07
 
|03:07
|ಈಗ ನಾವು ಲಿನಕ್ಸ್ ನಲ್ಲಿನ ಕೆಲವು ಮುಖ್ಯವಾದ ಎನ್ವಿರೋನ್ಮೆಂಟ್ ವೇರಿಯೇಬಲ್ ಗಳ ಬಗ್ಗೆ ಚರ್ಚಿಸೋಣ.
+
|अधुना वयं लिनक्स् मध्ये विद्यमानानि कतिचन मुख्यानि एन्विरोन्मेंट् वेरियेबल् विषये चर्चां कुर्मः।
 
|-
 
|-
 
|03:11
 
|03:11
|ನಾವಿಲ್ಲಿ ನಮ್ಮ ಎಲ್ಲಾ ಪ್ರದರ್ಶನಗಳಿಗಾಗಿ bash shell ಅನ್ನು ಉಪಯೋಗಿಸುತ್ತಿದ್ದೇವೆ.
+
|वयमत्र अस्मदीयप्रदर्शनार्थं bash shell उपयुञ्ज्महे।|-
|-
+
 
|03:15
 
|03:15
|ಬೇರೆ ಬೇರೆ ಶೆಲ್ ಗಳು ಸ್ವಲ್ಪ ವಿಭಿನ್ನ ರೀತಿಯಲ್ಲಿ ಕಸ್ಟಮೈಸ್ ಆಗಿರುತ್ತವೆ.
+
|विविध शेल् विभिन्नशैलीषु कस्टमैस् भवति।
 
|-
 
|-
 
|03:19
 
|03:19
|ವಾಸ್ತವವಾಗಿ ವೇರಿಯೇಬಲ್ ಗಳು ಏನನ್ನು ಶೇಖರಿಸಿಡುತ್ತವೆ ಎಂದು ನೋಡಲು ನಾವು echo ಕಮಾಂಡ್ ನ ಜೊತೆಗೆ ನಿರ್ದಿಷ್ಟ ವೇರಿಯೇಬಲ್ ಹೆಸರಿನ ಹಿಂದೆ ಡಾಲರ್ ಚಿಹ್ನೆಯನ್ನು ಉಪಯೋಗಿಸಬೇಕು.
+
|वास्तविकतया वेरियेबल् इत्येतानि किं सङ्गृह्य स्थापयन्ति इति दृष्टुं वयं echo आदेशेन समं निर्दिष्टस्य वेरियेबल् नाम्नः पृष्टतः डालर् चिह्नमुपयोक्तव्यम्।
 
|-
 
|-
 
|03:30
 
|03:30
|ನಾವು ನೋಡುವ ಮೊದಲ ಎನ್ವಿರೋನ್ಮೆಂಟ್ ವೇರಿಯೇಬಲ್ ಎಂದರೆ ಶೆಲ್ ವೇರಿಯೇಬಲ್.
+
|वयं प्रथमतया शेल् इति एन्विरोन्मेंट् वेरियेबल् पश्यामः।
 
|-
 
|-
 
|03:35
 
|03:35
|ಇದು ಪ್ರಸ್ತುತ ಶೆಲ್ ನ ಹೆಸರನ್ನು ಶೇಖರಿಸಿಡುತ್ತದೆ.
+
|एतत् प्रस्तुतस्य शेल् इत्यस्य नाम सङ्गृह्णाति।
 
|-
 
|-
 
|03:37
 
|03:37
|ಶೆಲ್ ವೇರಿಯೇಬಲ್ ನ ವ್ಯಾಲ್ಯೂ ಅನ್ನು ನೋಡಲು, ಟರ್ಮಿನಲ್ ನಲ್ಲಿ
+
|शेल् वेरियेबल् इत्यस्य व्याल्यू दृष्टुं टर्मिनल् मध्ये,
"echo space dollar, S-H-E-L-L" ಎಂದು ದೊಡ್ಡ ಅಕ್ಷರದಲ್ಲಿ ಟೈಪ್ ಮಾಡಿ enter ಒತ್ತಿ.
+
"echo space dollar, S-H-E-L-L" इति च बृहदक्षरैः टङ्कयित्वा enter नुदन्तु।
 
|-
 
|-
 
|03:55
 
|03:55
|ಇಲ್ಲಿ slash bin slash bash ಎಂಬುದು ನಾವು ಪ್ರಸ್ತುತ ಕೆಲಸ ಮಾಡುತ್ತಿರುವ ಶೆಲ್ ಆಗಿದೆ.
+
|अत्र slash bin slash bash इत्येततशेल् अस्ति यत्र वयं कार्यं कुर्वन्तः स्मः।
 
|-
 
|-
 
|04:02
 
|04:02
|ಮುಂದಿನ ವೇರಿಯೇಬಲ್ HOME ಆಗಿದೆ.
+
|अग्रिमं वेरियेबल् HOME अस्ति।
 
|-
 
|-
 
|04:05
 
|04:05
|ನಾವು ಲಿನಕ್ಸ್ ಗೆ ಲಾಗ್-ಇನ್ ಆದಾಗ, ಅದು ನಮ್ಮನ್ನು ಸಾಮಾನ್ಯವಾಗಿ ಒಂದು ಡೈರಕ್ಟರಿಗೆ ಕರೆದೊಯ್ಯುತ್ತದೆ ಮತ್ತು ಅದರ ಹೆಸರು ಯೂಸರ್ ನೇಮ್ ನ ನಂತರ ಇರುತ್ತದೆ.
+
|यदा वयं लिनक्स् मध्ये लागिन् भवामः तदा वयं सामान्यतया काञ्चित् सन्धारिकां प्रति गच्छामः अपि च तस्याः नाम उपयोक्तृम्नः अग्रे भवति।
 
|-
 
|-
 
|04:11
 
|04:11
|ಈ ಡೈರಕ್ಟರಿಯನ್ನು ಹೋಮ್ ಡೈರಕ್ಟರಿಯೆಂದು ಕರೆಯುತ್ತಾರೆ ಮತ್ತು ಇದುವೇ ಹೋಮ್ ವೇರಿಯೇಬಲ್ ನಲ್ಲಿ ಸಿಗುತ್ತದೆ.
+
|एतस्याः सन्धारिकायाः home directory इति नाम अपि च एषा एव होम् वेरियेबल् मध्ये प्राप्यते।
 
|-
 
|-
 
|04:17  
 
|04:17  
|ವ್ಯಾಲ್ಯೂವನ್ನು ನೋಡಲು, ಟರ್ಮಿನಲ್ ನಲ್ಲಿ echo space dollar ಮತ್ತು  H-O-M-E ಎಂದು ದೊಡ್ಡ ಅಕ್ಷರಗಳಲ್ಲಿ ಟೈಪ್ ಮಾಡಿ ಎಂಟರ್ ಒತ್ತಿ.
+
|व्याल्यू दृष्टुं, टर्मिनल् मध्ये echo space dollar अपि च H-O-M-E इति बृहदक्षरैः टङ्कयित्वा एंटर् नुदन्तु।
 
|-
 
|-
 
|04:29
 
|04:29
|PATH ಎಂಬುದು ನಂತರದ ಎನ್ವಿರೋನ್ಮೆಂಟ್ ವೇರಿಯೇಬಲ್ ಆಗಿದೆ.
+
|PATH इति अग्रिमं एन्विरोन्मेंट् वेरियेबल् अस्ति।
 
|-
 
|-
 
|04:32
 
|04:32
|PATH ವೇರಿಯೇಬಲ್ ಎನ್ನುವುದು ಡೈರಕ್ಟರಿ ಗಳ ನಿಖರವಾದ ಪಾಥ್ ಅನ್ನು ಹೊಂದಿದ್ದು, ಇದರಿಂದ ಶೆಲ್, ಎಕ್ಸಿಕ್ಯೂಟೇಬಲ್ ಕಮಾಂಡ್ ಗಳನ್ನು ಹುಡುಕುತ್ತದೆ.
+
|PATH वेरियेबल् इत्यत्र सन्धारिकायाः निखरपथं अस्ति अपि च एतस्मात् शेल् इति एक्सिक्यूटेबल् अदेशान् अन्विशति।
 
|-
 
|-
 
|04:40  
 
|04:40  
|ಈಗ ಪಾಥ್ ವೇರಿಯೇಬಲ್ ನ ವ್ಯಾಲ್ಯೂವನ್ನು ನೋಡೋಣ.
+
|अधुना पाथ वेरियेबल् इत्यस्य व्याल्यू पश्यामः।
 
|-
 
|-
 
|04:43  
 
|04:43  
|ಪುನಃ ಟರ್ಮಿನಲ್ ನಲ್ಲಿ "echo space dollar ಮತ್ತು ದೊಡ್ಡ ಅಕ್ಷರಗಳಲ್ಲಿ P-A-T-H" ಎಂದು ಟೈಪ್ ಮಾಡಿ ಎಂಟರ್ ಒತ್ತಿ.
+
|पुनः टर्मिनल् मध्ये "echo space dollar इति अपि च बृहदक्षरैः P-A-T-H" इति टङ्कयित्वा Enter नुदन्तु।
 
|-
 
|-
 
|04:51  
 
|04:51  
|ನನ್ನ ಕಂಪ್ಯೂಟರ್ ನಲ್ಲಿ ಅದು ಹೀಗೆ ತೋರಿಸುತ್ತದೆ -
+
|मम सङ्गणके तत्ं दृश्यते -
 
slash user slash local slash sbin slash user slash local slash bin slash user slash sbin slash user slash bin etc.
 
slash user slash local slash sbin slash user slash local slash bin slash user slash sbin slash user slash bin etc.
 
|-
 
|-
 
|05:04
 
|05:04
|ಇದು ಒಂದು ಸಿಸ್ಟಮ್ ನಿಂದ ಇನ್ನೊಂದು ಸಿಸ್ಟಮ್ ಸ್ವಲ್ಪ ಬೇರೆಯಾಗಿರುತ್ತದೆ.
+
|एतत् एकस्मात् सङ्गणकात् अपरसङ्गनकं प्रति भिन्नं भवति।
 
|-
 
|-
 
|05:07
 
|05:07
|ಇದೊಂದು ಡೈರಕ್ಟರಿಗಳ ಲಿಸ್ಟ್ ಆಗಿದ್ದು ಇದು : ಕೊಲನ್ ನಿಂದ ವಿಭಾಗಿಸಲಾಗಿದೆ. ಹೀಗಾಗಿ ಶೆಲ್ ಈ ಕ್ರಮದಲ್ಲಿರುವ ಎಕ್ಸಿಕ್ಯೂಟೆಬಲ್ ಕಮಾಂಡ್ ಗಳನ್ನು ಹುಡುಕುತ್ತದೆ.
+
|एषा काचित् सन्धारिकानां सूची अस्ति अपि च एषा कोलन् द्वारा विभक्तमस्ति। अतः शेल् इति अस्यां सूच्यां विद्यमानान् एक्सिक्यूटेबल् आदेशान् अन्विषति।
 
|-
 
|-
 
|05:18
 
|05:18
|ನಾವೂ ಕೂಡಾ ನಮ್ಮ ಸ್ವಂತದ ಡೈರಕ್ಟರಿಯನ್ನು ಈ ಲಿಸ್ಟ್ ಗೆ ಸೇರಿಸಬಹುದು, ಇದರಿಂದಾಗಿ ನಮ್ಮ ಡೈರಕ್ಟರಿ ಕೂಡಾ ಶೆಲ್ ನಿಂದ ಹುಡುಕಲ್ಪಡುತ್ತದೆ.
+
|वयमपि अस्मदीयसन्धारिकां अस्यां सोच्यां योजयितुं शक्नुमः। एतेन अस्माकं सन्धारिका अपि शेल् द्वारा अन्वेश्यते।
 
|-
 
|-
 
|05:25  
 
|05:25  
|ಹೀಗೆ ನಮ್ಮ ಸ್ವಂತದ ಡೈರಕ್ಟರಿಯನ್ನು ಲಿಸ್ಟ್ ಗೆ ಸೇರಿಸಲು ಟರ್ಮಿನಲ್ ನಲ್ಲಿ
+
|एवं अस्मदीयसन्धारिकां सूच्यां मेलयितुं टर्मिनल् मध्ये
 
|-
 
|-
 
|5:29
 
|5:29
|"P-A-T-H ಎಂದು ಕ್ಯಾಪಿಟಲ್ ನಲ್ಲಿ = (equal-to) $ (dollar) ಮತ್ತೆ ಕ್ಯಾಪಿಟಲ್ ನಲ್ಲಿ P-A-T-H : (colon) / (slash) home / (slash) ಮತ್ತು ನಮ್ಮ ಡೈರಕ್ಟರಿಯ ಹೆಸರು ಟೈಪ್ ಮಾಡಿ ಎಂಟರ್ ಒತ್ತಿ.
+
|"P-A-T-H इति बृहदक्षरैः विलिख्य = (equal-to) $ (dollar) अपि च बृहदक्षरैः P-A-T-H : (colon) / (slash) home / (slash) अपि च अस्माकं सन्धारिकायाः नाम टङ्कयन्तु।
 
|-
 
|-
 
|05:54  
 
|05:54  
|ಈಗ ನಾವು PATH ನ ವ್ಯಾಲ್ಯೂವನ್ನು ಎಕೊ ಮಾಡಿದಲ್ಲಿ,
+
|अधुना वयं यदि PATH इत्यस्य व्याल्यू एको कुर्मः चेत्,
 
|-
 
|-
 
|06:04  
 
|06:04  
|ನಮ್ಮ ಡೈರಕ್ಟರಿ ಕೂಡಾ PATH ವೇರಿಯೇಬಲ್ ನ ಒಂದು ಅಂಗವಾಗುತ್ತದೆ.
+
|अस्माकं सन्धारिका अपि PATH वेरियेबल् इत्यस्य अङ्गमस्ति।
 
|-
 
|-
 
|06:10
 
|06:10
|ನೋಡಿ, ಡೈರಕ್ಟರಿಯು ಈಗ ಇಲ್ಲಿ ಪ್ರಸ್ತುತವಿದೆ.
+
|पश्यन्तु, सन्धारिका अत्र अस्ति।
 
|-
 
|-
 
|06:16
 
|06:16
|ಇನ್ನೊಂದು ಕುತೂಹಲಕಾರಿಯಾದ ವೇರಿಯೇಬಲ್ ಎಂದರೆ LOGNAME.
+
|अपरं विशिष्टं वेरियेबल् इत्युक्ते LOGNAME.
 
|-
 
|-
 
|06:20  
 
|06:20  
|ಇದು ಪ್ರಸ್ತುತ ಕ್ರಿಯಾಶೀಲನಾಗಿರುವ ಯೂಸರ್ ನ ಯೂಸರ್ ನೇಮ್ ಅನ್ನು ಸಂಗ್ರಹಿಸಿಡುತ್ತದೆ.
+
|एतत् क्रियाशीलोपयोक्तॄणां नामानि सङ्गृह्णाति।
 
|-
 
|-
 
|06:24  
 
|06:24  
|ಈ ವ್ಯಾಲ್ಯೂವನ್ನು ನೋಡಲು "echo space dollar LOGNAME" ಎಂದು ಟೈಪ್ ಮಾಡಿ ಎಂಟರ್ ಒತ್ತಿ.
+
|एतत् व्याल्यू दृष्टुं "echo space dollar LOGNAME" इति टङ्कयित्वा Enter नुदन्तु।
 
|-
 
|-
 
|06:35
 
|06:35
|ನಾವು ಟರ್ಮಿನಲ್ ಅನ್ನು ತೆರೆದಾಗ ನಮಗೆ ಒಂದು ಡಾಲರ್ ಚಿಹ್ನೆ ಕಾಣಸಿಗುತ್ತದೆ. ಅದುವೇ ಪ್ರಾಂಪ್ಟ್ ಆಗಿದ್ದು ಅಲ್ಲಿಯೇ ನಾವು ಕಮಾಂಡ್ ಗಳನ್ನು ಬರೆಯುತ್ತೇವೆ.
+
|यदा वयं टर्मिनल् उद्घातयामः तदा एकं डालर् चिह्नं पश्यामः। तदेव प्राम्प्ट् अस्ति। तत्रैव वयं आदेशान् लिखामः।
 
|-
 
|-
 
|06:42
 
|06:42
|This is the primary prompt string represented by the environment variable PS1.  
+
|एतत् प्राथमिकं प्राम्प्ट् स्ट्रिंग् अस्ति This is the primary prompt string represented by the environment variable PS1.  
 
|-
 
|-
 
|06:47
 
|06:47

Revision as of 15:24, 27 May 2014

Time Narration
00:00 लिनक्स एन्विरोन्मेण्ट इत्यस्य अपि च तस्य उपयोगस्य विषये विद्यमानेऽस्मिन् ट्युटॊरियल् मध्ये भवतां स्वगतम्।
00:07 अस्मिन् ट्युटोरियल मध्ये सचित्रदृष्टान्तान् परीक्षयितुं तादृशं सङ्गनकमपेक्षितं यत्र लिनक्स भवेत् अपि च आपरेटिंग् सिस्टम् रूपेण उबंटु भवेत्।
00:13 भवन्तः लिनक्स आपरेटिंग् सिस्टम् जानन्ति अपि च भवतां कमांड, फैल सिस्टम, शेल इत्यादीनां विषये मूलभूतज्ञानं अस्ति इति अहं चिन्तयामि।
00:22 यदि भवन्तः आसक्ताः अथवा विषयेऽस्मिन् इतोपि अधिकं ज्ञातुम् इच्छन्ति तर्हि निस्सङ्कोचं अस्मिन् जालपुटे विद्यमानं ट्युटोरियल् पश्यन्तु।
00:32 अत्रावधीयतां यत् अहमत्र एतत् ट्युटोरियल् निमित्तं उबंटु 10.10 इत्यस्य प्रयोगं कुर्वन् अस्मि इति।
00:36 अपि च, लिनक्स इति केस् सेन्सिटीव् अस्ति। अत्र ये आदेशाः उपयुज्यन्ते ते लोवर् केस् मध्ये भवन्ति, यदि नास्ति तर्हि सूचितं भवति।
00:46 लिनक्स् एन्विरोन्मेंट् इत्येतद् आपरेटिंग् सिस्टम् भवता सह कथं व्यवहरति, तत् भवतः आदेशानां कृते कथं प्रतिक्रियां ददाति अपि च भवतः कार्याणि कथं इंटर्प्रेट् करोति इत्यादिकं निर्धारयति।
00:55 शेल् इत्यस्य व्यवस्थापरिवर्तनेन लिनक्स् इत्येतं इतोप्यधिकं कस्टमैस् कर्तुं शक्नुमः।
00:58 अधुना एतत्सर्वं कथं भवतीति पश्यामः।
00:59 सामान्यतः शेल् इत्यस्य स्वभावः शेल् वेरियेबल् द्वारा निर्धारितं भवति।
01:04 मुख्यतया द्वे शेल् वेरियेबल् स्तः:

एन्विरोन्मेंट् वेरियेबल्स् लोकल् वेरियेबल् च।

01:12 एन्विरोन्मेंट् वेरियेबल् इत्येतत् उपयोक्तुः सम्पूर्णक्षेत्रे उपलब्धं भवति।
01:19 एतानि शेल् द्वारा रचितेषु सब्शेल् मध्ये अपि उपलब्धं भवति। शेल् मध्ये यथा स्क्रिप्ट् अस्ति तथा।
01:24 लोकल् वेरियेबल्स् इत्येतत् निर्बन्धितरूपेण सीमितप्रदेशे उपलब्धं भवति।
01:31 एतानि शेल् द्वारा निर्मितेषु सब्शेल् मध्ये उपलब्धं न भवति।
01:36 वयम् अस्मिन् पाठे मुख्यतया एन्विरोन्मेंट् वेरियेबल् विषये चर्चयन्तः स्मः इत्यतः प्राथम्येन वयं शेल् वेरियेबल् इत्येतेषां व्याल्यू कथं दृष्टव्यमिति जानीयाम।
01:48 प्रस्तुते शेल् मध्ये सर्वाणि वेरियेबल् दृष्टुं वयं कमांड् सेट् चालयामः।
01:53 टर्मिनल् मध्ये एवं टङ्कयन्तु,

"set space 'vertical-bar' more" अपि च enter नुदन्तु।

02:00 वयं सर्वाणि प्रस्तुतानि शेल् वेरियेबल् दृष्टुं शक्नुमः।
02:04 उदाहरणार्थम्: HOME एन्विरोन्मेंट् वेरियेबल् पश्यन्तु अपि च तत्रस्थं असैन् व्यल्यू अपि पश्यन्तु।
02:15 सूचीं प्रति गन्तुं Enter नुदन्तु, ततः बहिरागन्तुं q इति नुदन्तु।
02:21 अत्र, वेरियेबल् सूचेः सुनियोजितं मल्टिपेज् औट्पुट् इत्येतं इतोपि सम्यग्रूपेण प्रदर्शयितुं सेट् मध्ये औट्पुट् इत्येतत् क्रमेण स्थापितमस्ति।
02:38 केवलं एन्विरोन्मेंट् वेरियेबल् दृष्टुं env इत्यादेशं चालयन्तु।
02:45 टर्मिनल् मध्ये एवं टङ्कयन्तु,

"env space 'vertical-bar' more" अपि च enter नुदन्तु।

02:52 उदाहरणार्थम्,

slash bin slash bash एति व्याल्यूयुतं शेल् वेरियेबल् पश्यन्तु।

03:00 पुनः सूचीतः बहिरागन्तुं q इति नुदन्तु।
03:07 अधुना वयं लिनक्स् मध्ये विद्यमानानि कतिचन मुख्यानि एन्विरोन्मेंट् वेरियेबल् विषये चर्चां कुर्मः।
03:11 - 03:15 विविध शेल् विभिन्नशैलीषु कस्टमैस् भवति।
03:19 वास्तविकतया वेरियेबल् इत्येतानि किं सङ्गृह्य स्थापयन्ति इति दृष्टुं वयं echo आदेशेन समं निर्दिष्टस्य वेरियेबल् नाम्नः पृष्टतः डालर् चिह्नमुपयोक्तव्यम्।
03:30 वयं प्रथमतया शेल् इति एन्विरोन्मेंट् वेरियेबल् पश्यामः।
03:35 एतत् प्रस्तुतस्य शेल् इत्यस्य नाम सङ्गृह्णाति।
03:37 शेल् वेरियेबल् इत्यस्य व्याल्यू दृष्टुं टर्मिनल् मध्ये,

"echo space dollar, S-H-E-L-L" इति च बृहदक्षरैः टङ्कयित्वा enter नुदन्तु।

03:55 अत्र slash bin slash bash इत्येततशेल् अस्ति यत्र वयं कार्यं कुर्वन्तः स्मः।
04:02 अग्रिमं वेरियेबल् HOME अस्ति।
04:05 यदा वयं लिनक्स् मध्ये लागिन् भवामः तदा वयं सामान्यतया काञ्चित् सन्धारिकां प्रति गच्छामः अपि च तस्याः नाम उपयोक्तृम्नः अग्रे भवति।
04:11 एतस्याः सन्धारिकायाः home directory इति नाम अपि च एषा एव होम् वेरियेबल् मध्ये प्राप्यते।
04:17 व्याल्यू दृष्टुं, टर्मिनल् मध्ये echo space dollar अपि च H-O-M-E इति बृहदक्षरैः टङ्कयित्वा एंटर् नुदन्तु।
04:29 PATH इति अग्रिमं एन्विरोन्मेंट् वेरियेबल् अस्ति।
04:32 PATH वेरियेबल् इत्यत्र सन्धारिकायाः निखरपथं अस्ति अपि च एतस्मात् शेल् इति एक्सिक्यूटेबल् अदेशान् अन्विशति।
04:40 अधुना पाथ वेरियेबल् इत्यस्य व्याल्यू पश्यामः।
04:43 पुनः टर्मिनल् मध्ये "echo space dollar इति अपि च बृहदक्षरैः P-A-T-H" इति टङ्कयित्वा Enter नुदन्तु।
04:51 मम सङ्गणके तत्ं दृश्यते -

slash user slash local slash sbin slash user slash local slash bin slash user slash sbin slash user slash bin etc.

05:04 एतत् एकस्मात् सङ्गणकात् अपरसङ्गनकं प्रति भिन्नं भवति।
05:07 एषा काचित् सन्धारिकानां सूची अस्ति अपि च एषा कोलन् द्वारा विभक्तमस्ति। अतः शेल् इति अस्यां सूच्यां विद्यमानान् एक्सिक्यूटेबल् आदेशान् अन्विषति।
05:18 वयमपि अस्मदीयसन्धारिकां अस्यां सोच्यां योजयितुं शक्नुमः। एतेन अस्माकं सन्धारिका अपि शेल् द्वारा अन्वेश्यते।
05:25 एवं अस्मदीयसन्धारिकां सूच्यां मेलयितुं टर्मिनल् मध्ये
5:29 "P-A-T-H इति बृहदक्षरैः विलिख्य = (equal-to) $ (dollar) अपि च बृहदक्षरैः P-A-T-H : (colon) / (slash) home / (slash) अपि च अस्माकं सन्धारिकायाः नाम टङ्कयन्तु।
05:54 अधुना वयं यदि PATH इत्यस्य व्याल्यू एको कुर्मः चेत्,
06:04 अस्माकं सन्धारिका अपि PATH वेरियेबल् इत्यस्य अङ्गमस्ति।
06:10 पश्यन्तु, सन्धारिका अत्र अस्ति।
06:16 अपरं विशिष्टं वेरियेबल् इत्युक्ते LOGNAME.
06:20 एतत् क्रियाशीलोपयोक्तॄणां नामानि सङ्गृह्णाति।
06:24 एतत् व्याल्यू दृष्टुं "echo space dollar LOGNAME" इति टङ्कयित्वा Enter नुदन्तु।
06:35 यदा वयं टर्मिनल् उद्घातयामः तदा एकं डालर् चिह्नं पश्यामः। तदेव प्राम्प्ट् अस्ति। तत्रैव वयं आदेशान् लिखामः।
06:42 एतत् प्राथमिकं प्राम्प्ट् स्ट्रिंग् अस्ति This is the primary prompt string represented by the environment variable PS1.
06:47 There is a secondary prompt string also
06:50 If our command is long and it spans for more than one line then from the second line onwards we can see a greater than sign “>” as the prompt
07:00 This is the secondary prompt string represented by the environment variable PS2.
07:05 To see the value of the secondary command prompt, type at the terminal "echo space dollar PS2 and press enter.
07:20 We may change our primary prompt string to say “at the rate” <@> at the prompt.
07:28 In order to get this done

Type "PS1 'equal-to' now within quotes 'at the rate' “ and press enter.

07:41 Now instead of the dollar sign we can see the at the rate sign as the prompt.
07:50 We may do something more interesting. Like we may display our username at the prompt.
07:56 Just type "PS1in capital 'equal-to' within quotes dollar LOGNAME " and press enter
08:12 Now my username is my prompt.
08:16 To revert back type "PS1 'equal-to' dollar within quotes and press enter."
08:28 We have assigned values to many of the environment variables.
08:32 But, remember one thing that these modifications are only applicable for the current session.
08:37 Like we had just added our directory to the PATH variable.
08:40 If we close the terminal and open it again or open a new terminal altogether and check the path variable by echoing its value
09:00 we will be surprised to see that our modifications are no longer present.
09:05 The way by which we can make these modifications permanent will be covered in some advanced tutorial.
09:13 Often we want to re-execute a command that we had executed in the recent past. What do we do? Do we have to type the entire command again?
9:22 No, there are a number of solutions.
09:26 First, normally if you press the up key on your keyboard then it will show the last command that you typed.
09:33 Keep pressing and it will keep scrolling through the previous commands.
09:37 To go back press the down key.
09:42 But when you have to scroll through many commands this becomes a little clumsy and tedious. A better way is to use the history command.
09:52 Type at the prompt "history"
09:58 and press enter, see a list of previously executed commands appears
10:04 If instead of the large list you want to see, only the last ten
10:08 Type "history space 10" and press enter
10:20 Notice, in this list, there is a number assigned to each of the previously executed commands.
10:27 In order to repeat a particular command.
10:32 Just type exclamation mark followed by the number of the command for example 442 in my case would execute echo space dollar path
10:51 If you need to re execute the last command simply type exclamation mark twice and press enter.
11:03 The next thing we would see is called tilde substitution

The tilde(~) character is a shorthand for the home directory.

11:12 So say you have a directory with name testtree in your home directory. You can move to it by typing "cd space 'tilde' slash testtree".
11:25 One may also toggle between the current working directory and the last directory used by giving the command

cd 'tilde' minus or only cd minus

11:35 Like now that we are in the testtree directory, the last directory we visited was the home directory.
11:41 So if we run "cd space minus" and press enter. It will go to the home directory.
11:47 Run it again and it will take us back to the testtree directory.
11:55 The last but quite important command we will see is the alias command.
11:59 It may happen that you have a large command that needs to be run again and again.
12:04 In this case we can give it a short alias name and use the alias name instead ,to invoke it.
12:11 Assuming that you have such a long directory hierarchy that you frequently visit for music, you may create an alias for it like this
12:20 Type " alias space cdMusic 'equal-to' within double quotes cd space slash home slash arc slash files slash entertainment slash music " and press enter
12:47 Now every time you need to switch to this directory simply write cdMusic and press enter.
12:55 See, we are in the music directory now.
12:58 Now, you may type "cd space minus" at the prompt to go back to the previous working directory.
13:08 To unset an alias simply write unalias space cdMusic and press enter
13:20 Now again if you fire cdMusic from the terminal, you will get an error stating that the command was not found.
13:30 Suppose we have two files, test1 and test2 in our present working directory
13:38 and if we fire rm test1, test1 is silently deleted.
13:45 We know that “hyphen i” option of the rm command makes the removal process interactive.
13:52 So we may set an alias like, alias rm equal-to, now within quotes “rm space hyphen i”
14:03 Now when we run “rm” ,” rm hyphen i” will actually be run.
14:13 So we saw that while test1 was silently deleted, system asked before deleting test2.
14:20 So, in this tutorial, you have learned about environment variables, history and aliasing.
14:25 This brings me to the end of this tutorial.
14:28 Spoken Tutorials are a part of the Talk to a Teacher project, supported by the National Mission on Education through ICT.
14:36 More information on the same is available from our website.
14:39 The Script for this tutorial was created by Anirban
14:42 This script has been contributed by ----------------------(name of the translator) and this is -----------------------(name of the recorder) from --------------------------(name of the place)signing off.

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal